सावेरि (रागः)

आरोहणम् स रि१ म१ध१
अवरोहणम् स नि ध१ प म१ ग३ रि१
रागसङ्ख्या१५ मेलकर्तृरागः स्य जन्यः
जीवस्वराःरि ध
रसःकरुणा, भक्तिः
समयःसार्वकालिकरागः
जनकरागःमायामाळगौळ (रागः)

सावेरीरागः कर्णाटकसङगीतेषु प्रसिद्धः रागः। अयम् रागः १५तम् मेळकर्तारागस्य मायामाळवगौळा रागस्य् जन्य रागः। अनेन करुणारसम्, भक्त्रिभावश्च जनयितुम् शक्त्यते इति ख्यातिः। .[१]

घटना लक्षणश्च सम्पादयतु

 
Ascending scale with Shadjam at C
 
Descending scale with Shadjam at C

अयम् रागः औडवसम्पूर्णः रागः। (आरोहणे पञ्चस्वराः अवरोहणे सप्तस्वराः च )

अस्मिन् शुद्धऋषभम्, शुद्धमध्यमम् शुद्ध धैवतम् च उपयुज्यन्ते। आवरोहणे तु काकलि निषादम्, शुद्धधैवतम्, शुद्धमध्यमम्, अन्तर गान्धारम्, शुद्ध ऋषभम् च उपयुज्यन्ते। ऋषभम्, धैवतम् च अस्य रागस्य जीवस्वराः फलकम्:जन्यरागाः

  1. Ragas in Carnatic music by Dr. S. Bhagyalekshmy, Pub. 1990, CBH Publications
"https://sa.wikipedia.org/w/index.php?title=सावेरि_(रागः)&oldid=431446" इत्यस्माद् प्रतिप्राप्तम्