विकिपीडिया:होट्कैट्-उपकरणम्

(साहाय्यम्:Gadget-HotCat इत्यस्मात् पुनर्निर्दिष्टम्)

होट्कैट् (आङ्ग्ल: HotCat) इत्येतत् कश्चित् जावालिपिलिखिततन्त्रांशः अस्ति। अनेन विकिपीडियाप्रयोक्तारः सरलतया पृष्ठेषु वर्गान् योजयितुं, निष्कासयितुम् अथवा परिवर्तयितुं शक्नुवन्ति। अस्मिन् एका उपक्षेपसूची आगच्छति, येन विद्यमानानां वर्गाणां ज्ञानं भवति ते च लेखनसमये स्वतःपूर्तिं गच्छन्ति।


होट्कैट् इत्येतत् प्रयुज्यमानम्। अत्र आगामिशब्दस्य पूर्वानुमाने यत्नं करोति।

कथं प्रयोजनीयम् सम्पादयतु

यदाऽपि पृष्ठं अवारोप्यते, होट्कैट्-उपकरणं तु वर्गपट्टिकाम् अन्विष्यति। यदि दृश्याः वर्गाः विद्यन्ते, इदमुपकरणं तत्र तेषां निष्कासनाय, परिवर्तनाय, योजनाय च अनुबन्धान् योजयति:

 

नूतनाश्चानुबन्धाः एवं सन्ति :