साहिबगञ्जमण्डलम् (Sahebganj District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं साहिबगञ्ज नगरम् ।

साहिबगञ्जमण्डलम्
मण्डलम्
झारखण्डराज्ये साहिबगञ्जमण्डलम्
झारखण्डराज्ये साहिबगञ्जमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total १,५९९ km
Population
 (२००१)
 • Total ११,५०,०३८
 • Density ३०८/km
Website http://sahibganj.nic.in/

भौगोलिकम् सम्पादयतु

साहिबगञ्जमण्डलस्य विस्तारः १५९९ चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं साहिबगञ्जमण्डलस्य जनसङ्ख्या ११५००३८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७१९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ५३.७३ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि-

  1. साहिबगञ्ज
  2. राजमहल

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=साहिबगञ्जमण्डलम्&oldid=458389" इत्यस्माद् प्रतिप्राप्तम्