भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन जनपदम् अस्ति सीतापुरजनपदम् । अस्य केन्द्रम् अस्ति सीतापुरम् । अयं जनपदः तस्य जनपदस्य मुख्यालयः अपि अस्ति । पार्श्वेस्थितैव नेपालदेशस्यसीमा सन्निकटं वर्तते ।

             सीतापुरनगरं गोमतीनद्याः  कूले स्थितः भारतस्य  सर्वतमप्राचीनतीर्थस्थलेषु एकः वर्तते।सीतापुरनगरं 4,483,992 जनसंख्यायुक्तं 38 वर्गकिलोमीटरपर्यन्तं क्षेत्रे प्रसरित प्रशांतं रमणीयञ्च प्रकृतेः ईश्वरस्य चानुपमा कृतिरस्ति ।०

सीतापुरम्उत्तरप्रदेशराज्ये अवधक्षेत्रस्य लखनऊ एवं शाहजहांपुर मार्गमध्ये सरायननद्याः पावनकूले स्थित: वर्तते । सीतापुरनगरे एव भारतस्य प्रसिद्धनेत्रचिकित्सालय: वर्तते। यस्य स्थापना प्रसिद्धनेत्रचिकित्सक: डॉ० महेशप्रसादमेहरे महोदयेन कृतम्।

उपमण्डलानि सम्पादयतु

लोकसभाक्षेत्राणि सम्पादयतु

तत्र लोकसभात्रयं वर्तते।

विधानसभाक्षेत्राणि सम्पादयतु

सीतापुरजनपदे सप्त तहसील सन्ति ।

१. सिधौली

२. सीतापुर

३. लहरपुर

४. मिश्रिख

५. बिसवां

६. महोली

७. महमूदाबाद।

जनपदस्य मुख्यालय: सीतापुरनगरे एव अस्ति। जनपदेऽयं 19 ब्लॉकेषु विभाजितं वर्तते। तत्र लोकसभात्रयं, निर्वाचनक्षेत्राणि तथा ९ विधानसभा निर्वाचनक्षेत्राणि सन्ति।

१. महोली,

२. सिधौली,

३. सीतापुर,

४. लहरपुर,

५. मिश्रिख,

६. बिसवां ,

७. महमूदाबाद ,

८. हरगांव,

९. सेवता ।

नद्यः सम्पादयतु

सीतापुरजनपदान्तर्गत् निम्नाङ्कितनद्यास्सन्ति।

१. गोमती

२. घाघरा

३. सराय

४. चौका

५. सई

प्राकृतिकविशेषाः सम्पादयतु

नैमिषारण्यम् अत्र अतीय रमणीयं देवस्थानं वर्तते यत्र अष्टाशीतिसहस्त्र सनकादिर्षय: तपश्चर्यां विहिवन्त:। गोमत्या: कूले पावनललितादेव्य: मन्दिरं आगन्तुकानां पर्यटकानां मना़ंसि हरति।

भाषाः सम्पादयतु

अत्रत्या भाषा: सन्तिः।

अवधी

हिन्दी

क्षेत्रीय

आहारपद्धतिः सम्पादयतु

वेशभूषणानि सम्पादयतु

प्रेक्षणीयस्थानानि सम्पादयतु

ऐतिहासिकस्थानानि सम्पादयतु

तीर्थक्षेत्राणि सम्पादयतु

१. नैमिषारण्यम् २. मिश्रिखतीर्थ ३. हत्याहरण ४. चमखर सती देवी ५. नागेश्वर धाम रामकोट। ६. देवदेवेश्वर नैमिष

कृषि सम्पादयतु

उद्यमाः सम्पादयतु

शैक्षणिकसंस्थाः सम्पादयतु

१. राजारघुबरदयालइण्टरकालेज
२. महर्षि दधीचि इण्टर् कालेज
३. आर. एम. पी. डिग्री कालेज
४. रस्योरा शिक्षण संस्थान

प्रसिद्धाः व्यक्तयः सम्पादयतु

सांस्कृतिकम् सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=सीतापुरमण्डलम्&oldid=469458" इत्यस्माद् प्रतिप्राप्तम्