स्मृतिक्षयः सम्पादयतु

स्मृतिक्षयः असामान्यः विस्मृतिः एव । भवन्तः नूतनानि घटनानि स्मर्तुं, अतीतानां एकां वा अधिकं वा स्मृतिं स्मर्तुं, उभयम् वा न शक्नुवन्ति ।स्मृतिहानिः अल्पकालं यावत् भवति ततः समाधानं (क्षणिकम्) भवति । अथवा, न गच्छति, कारणानुसारं कालान्तरेण दुर्गतिम् अपि भवितुम् अर्हति । गम्भीरेषु सति एतादृशी स्मृतिक्षयः दैनन्दिनजीवनक्रियासु बाधां जनयितुं शक्नोति । स्मृतिक्षयः मस्तिष्कस्य विकारस्य लक्षणं भवितुम् अर्हति । विशेषतः वृद्धाः प्रौढाः वैद्यस्य समीपं गच्छन्ति इति कारणेषु अन्यतमम् अस्ति । कदाचित् परिवारजनाः स्मृतिक्षयम् अवलोक्य निवेदयन्ति। स्मृतिसमस्यानां किञ्चित् प्रमाणं, अन्यचिन्तनकौशलस्य मामूलीक्षयः च वृद्धेः सामान्यः भागः अस्ति । तथापि अल्जाइमररोगेण सह सम्बद्धानां स्मृतौ सामान्यपरिवर्तनानां स्मृतिक्षयस्य च मध्ये अन्तरं भवति तथा च तत्सम्बद्धविकाराः। तथा च केचन स्मृतिसमस्याः चिकित्सायोग्यस्थितीनां परिणामः भवन्ति। सामान्यवयोसम्बद्धस्मृतिक्षयः भवतः दैनन्दिनजीवने महत्त्वपूर्णं व्यत्ययं न जनयति। यथा - भवन्तः यदा कदा कस्यचित् व्यक्तिस्य नाम विस्मरन्ति, परन्तु पश्चात् तत् स्मर्यन्ते । भवन्तः कदाचित् चक्षुषः दुर्स्थाने स्थापयितुं शक्नुवन्ति। अथवा नियुक्तयः कार्याणि वा स्मर्तुं पूर्वापेक्षया अधिकवारं सूचीः करणीयाः। स्मृतौ एते परिवर्तनाः सामान्यतया प्रबन्धनीयाः भवन्ति, ते भवतः कार्यं कर्तुं, स्वतन्त्रतया जीवितुं, सामाजिकजीवनं निर्वाहयितुं वा क्षमतां न प्रभावितयन्ति । "विक्षिप्तता" इति शब्दः लक्षणानाम् एकस्य समुच्चयस्य वर्णनार्थं प्रयुक्तः छत्रपदः अस्ति, यत्र स्मृतिः, तर्कः, निर्णयः, भाषा इत्यादीनि चिन्तनकौशलं च क्षतिः भवति विक्षिप्तता प्रायः क्रमेण आरभ्यते, कालान्तरेण दुर्गतिम् अवाप्नोति, कार्ये, सामाजिकपरस्परक्रियासु, सम्बन्धेषु च व्यक्तिस्य क्षमतां क्षीणं करोति ।

स्मृतिक्षयः विक्षिप्तता च

प्रायः भवतः जीवनं बाधते स्मृत्युक्षयः विक्षिप्ततायाः प्रथमेषु वा अधिकेषु वा ज्ञातुं शक्येषु लक्षणेषु अन्यतमः भवति । अन्ये प्रारम्भिकचिह्नानि सन्ति- १.समानान् प्रश्नान् पुनः पुनः पृच्छन्वदन् सामान्यशब्दान् विस्मरन्, शब्दानां मिश्रणम् — "मेजस्य" स्थाने "शय्या" इति वदन्, उदाहरणार्थम् , परिचितकार्यं पूर्णं कर्तुं अधिकं समयं ग्रहणं, यथा नुस्खायाः अनुसरणं, अनुचितस्थानेषु वस्तूनि दुर्स्थापितानि, यथा पाकशालायाः दराजमध्ये बटुकं स्थापनम् , परिचितक्षेत्रे गच्छन् वा वाहनचालनं वा कुर्वन् नष्टः भवति , अप्रत्यक्षकारणात् मनोभावे व्यवहारे वा परिवर्तनं भवति । मस्तिष्कस्य प्रगतिशीलक्षतिं जनयन्ति — फलतः विक्षिप्तता च भवन्ति — तेषु रोगेषु अन्तर्भवन्ति : अल्जाइमररोगः, विक्षिप्ततायाः सर्वाधिकं सामान्यं कारणम् - नाडीविक्षिप्तता , फ्रन्टोटेम्पोरल डिमेंशिया , लेवी शरीर विक्षिप्तता , लिम्बिक-प्रधान आयु-सम्बन्धी TDP-43 मस्तिष्कविकृति (LATE) , एतादृशानां कतिपयानां विक्षिप्ततायाः (मिश्रविक्षिप्तता) संयोजनम् । एतेषां प्रत्येकस्य अवस्थायाः रोगप्रक्रिया (विकृतिविज्ञानम्) भिन्ना भवति । स्मृतिक्षयः सर्वदा प्रथमं चिह्नं न भवति, स्मृतिसमस्यानां प्रकारः च भिन्नः भवति ।

हल्की संज्ञानात्मक हानि

अस्मिन् न्यूनातिन्यूनम् एकस्मिन् चिन्तनकौशलक्षेत्रे उल्लेखनीयः क्षयः अन्तर्भवति, यथा स्मृतिः, यत् वृद्धत्वस्य परिवर्तनात् अधिकं भवति, विक्षिप्ततायाः परिवर्तनात् न्यूनं च भवति मृदुसंज्ञानात्मकक्षतिः भवति चेत् भवन्तं दैनन्दिनकार्यं कर्तुं सामाजिकरूपेण संलग्नतां च न बाधते। अद्यापि शोधकर्तारः चिकित्सकाः च मृदुसंज्ञानात्मकक्षतिविषये ज्ञायन्ते । अनेकजनानाम् कृते अल्जाइमर-रोगेण अथवा अन्येन विक्षिप्ततायाः कारणेन एषा स्थितिः विक्षिप्ततां प्राप्नोति ।सामान्यवयोसम्बद्धस्मृतिक्षययुक्तानां जनानां कृते लक्षणं प्रायः बहु न प्रगच्छति, तेषां विक्षिप्ततायाः लक्षणानाम् वर्णक्रमः अपि न विकसितः |

स्मृतिक्षयस्य प्रतिवर्तनीयाः कारणानि

अनेकाः चिकित्सासमस्याः स्मृतिक्षयः अन्ये वा विक्षिप्ततासदृशाः लक्षणानि वा जनयितुं शक्नुवन्ति । एतेषु अधिकांशेषु रोगेषु चिकित्सा कर्तुं शक्यते । भवतः वैद्यः भवन्तं तादृशानां परिस्थितीनां परीक्षणं कर्तुं शक्नोति येषु प्रतिवर्तनीयस्मृतिक्षतिः भवति । प्रतिवर्तनीयस्मृतिक्षयस्य सम्भाव्यकारणानि सन्ति :

  • औषधानि - केचन औषधाः औषधानां संयोजनेन वा विस्मृतिः भ्रमः वा भवितुम् अर्हति ।
  • लघु शिरस्य आघातः अथवा चोटः - पतनेन दुर्घटनातः वा शिरसि चोटः — यद्यपि भवतः चेतना न गम्यते अपि — स्मृतिसमस्यां जनयितुं शक्नोति ।
  • भावनात्मकविकाराः- तनावः, चिन्ता वा अवसादः वा विस्मरणं, भ्रमः, एकाग्रतां प्राप्तुं कष्टं इत्यादीनि समस्याः जनयितुं शक्नुवन्ति येन दैनन्दिनकार्यं बाधितं भवति ।
  • मद्यपानम् - दीर्घकालीनमद्यपानं मानसिकक्षमतां गम्भीररूपेण बाधितुं शक्नोति। मद्यपानेन औषधैः सह अन्तरक्रियायाः कारणेन स्मृतिक्षयः अपि भवितुम् अर्हति
  • विटामिन बी-१२ इत्यस्य अभावः - विटामिन बी-१२ स्वस्थं तंत्रिकाकोशिकानां, रक्तकोशिकानां च निर्वाहने सहायकं भवति । विटामिन-बी-१२-अभावः — वृद्धप्रौढेषु सामान्यः — स्मृतिसमस्यां जनयितुं शक्नोति ।
  • मस्तिष्करोगाः - मस्तिष्के अर्बुदः संक्रमणं वा स्मृतिसमस्यां वा अन्ये विक्षिप्ततासदृशाः लक्षणानि वा जनयितुं शक्नुवन्ति

स्मृतिक्षयस्य, विक्षिप्ततायाः सम्भाव्यप्रारम्भस्य च सङ्गतिं कर्तुं कठिनं भवितुम् अर्हति । केचन जनाः स्मृतिसमस्यां गोपयितुं प्रयतन्ते, केचन परिवारजना: मित्राणि वा व्यक्तिस्य स्मृतिक्षयस्य क्षतिपूर्तिं कुर्वन्ति, कदाचित् ते कियत् दुर्बलतायाः अनुकूलतां प्राप्तवन्तः इति न अवगच्छन्ति | शीघ्रं निदानं प्राप्तुं महत्त्वपूर्णं भवति, यद्यपि तत् आव्हानात्मकं भवति। स्मृतिक्षयस्य प्रतिवर्तनीयं कारणं चिन्तयित्वा समुचितं चिकित्सां प्राप्तुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=स्मृतिक्षयः&oldid=484218" इत्यस्माद् प्रतिप्राप्तम्