हारुका (はるか,Haruka) इति सीमित-द्रुत-यात्री-रेल-सेवा अस्ति, या पश्चिम-जापान-रेलवे-कम्पनीद्वारा मुख्यतया जापान-देशस्य ओसाका-प्रान्तस्य क्योटो-स्थानकात् कान्साई-अन्तर्राष्ट्रीय-विमानस्थानकपर्यन्तं संचालितं भवति जे आर वेस्ट् इत्यनेन कान्साई एयरपोर्ट् लिमिटेड् एक्स्प्रेस् इति नाम्ना प्रसिद्धा एषा विमानस्थानकं ओसाका-नगरस्य क्योटो-नगरस्य च सह सम्बध्दयति, अपि च चरमसमये क्योटो-मार्गेण यासु-नगरं गन्तुं गन्तुं च गच्छति ओसाका-स्थानकं प्राप्तुं तेन्नोजी-नगरे अथवा शिन्-ओसाका-इत्यत्र रेलयानानां परिवर्तनस्य आवश्यकता आसीत्, ततः पूर्वं २०२३ तमे वर्षे संशोधितसमयसूचना सह उमेकिटा-भूमिगत-मञ्चाः, अस्मिन् स्टेशने सेवायाः पटलाः च उद्घाटिताः

हारुका

बाह्यलिङ्कः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हारुका&oldid=485855" इत्यस्माद् प्रतिप्राप्तम्