लिस्टेरिया मोनोसैटोजनीस् इति रोगजनक-जीवाणूनां जातिः अस्ति या लिस्टेरियोसिस् इत्यस्य सङ्क्रमणस्य कारणभूतवती। एषः एकः फ़ेकल्टेटिव्-एनारोबिक्-ब्याक्टीरियम् अस्ति, यः प्राणवायु-उपस्थितौ अनुपस्थितौ वा जीवितुं समर्थः अस्ति। एषः पोषकस्य कोशिकानां अन्तः वर्धयितुं पुनरुत्पादयितुं च शक्नोति तथा च अत्यन्तविषाक्त-आहारजन्य-रोगजनकानां मध्ये अन्यतमः अस्ति-अधिक-सङ्कट-युक्तानां व्यक्तिनां खाद्यजनित-लिस्टेरियोसिस्-सङ्क्रमणानां 20 तः 30% यावत् प्राणघातकं भवितुम् अर्हति।[१][२][३] यूरोपीयसङ्घस्य मध्ये लिस्टेरियोसिस् 2008 तमे वर्षे आरभ्य ऊर्ध्वगामी प्रवृत्तिं अनुसरति, येन 2014 तमे वर्षे 2,161 दृढीकृतप्रकरणानि, 210 मृत्यवः च अभवन्, 2013 तमवर्षस्य अपेक्षया 16% अधिकं। लिस्टेरियोसिस् इत्यस्य मृत्युदरः अन्येषाम् आहारजनित-रोगाणूनां अपेक्षया इयु-मध्ये अपि अधिकः अस्ति। [४][५] संयुक्तराज्यामेरिकादेशे प्रतिवर्षं प्रायः 1600 रोगाणां, 260 मृत्यूनां च कृते उत्तरदायीम् अस्ति, लिस्टेरियोसिस् इति रोगः आहारजनित-जीवाणूनां रोगाणूनां कुलमृत्यु-सङ्ख्यायां तृतीये स्थाने अस्ति, यत्र मृत्युदरः साल्मोनेला-एसपीपी-तः अपि अधिकः अस्ति। क्लोस्ट्रीडियम बोटुलिनम।

लिस्टेरिया मोनोसाइटोजीन्स् इति एकः ग्राम्-पोजिटिव् ब्याक्टीरियम् अस्ति, यस्य नाम जोसेफ् लिस्टर् इत्यस्य नामधेयेन बेसिलोटा इति फैलम् इत्यस्मिन् अस्ति। 0 °C यावत् न्यूनतमेषु तापमानेषु तस्य वृद्धेः क्षमतया विशिष्ट-शीतलीकरण-तापमानेषु गुणनं भवति, येन मानवेषु खाद्यपदार्थेषु नियन्त्रणात् परिहर्तुं तस्य क्षमतायां महती वृद्धिः भवति। फ्लाजेल्लायाः माध्यमेन 30 °से. तः अधः च गतिशीलः, परन्तु सामान्यतया 37 °से. तः न्यूनः, एल्. मोनोसैटोजीन्स् इत्येतानि तस्य स्थाने एक्टिन् फिलामन्ट्स् इत्यस्य विस्फोटक-पालिमरैसेशन्-द्वारा यूकेरियोटिक्-कोशिकानां अन्तः गन्तुं शक्नुवन्ति। (known as comet tails or actin rockets). एकदा लिस्टेरिया मोनोसैटोजीन्स् इति पोषकस्य सैटोप्लाजम् इत्येतं प्रविशति, तदा जीवाणूनां चयापचये अनेकाः परिवर्तनाः, वंशवाहि-अभिव्यक्तिः च तस्य मृत्तिका-निवासिनः अन्तःकोशिकीय-रोगजनकं प्रति परिवर्तनं समापयितुं साहाय्यं कुर्वन्ति।

अध्ययनानि सूचयन्ति यत् 10% यावत् मानवानां जठरांत्र-मार्गानां एल. मोनोसैटोजनीस् इत्यनेन उपनिवेशः भवेत्।[१] तथापि, एल्. मोनोसैटोजनीस्-रोगेण रोगनिदान-रोगाः पशुवैद्यैः अधिकतया अभिज्ञाताः सन्ति, विशेषतः रुमिनन्ट्स्-रोगेषु मेनिङ्गोएन्सेफ़लैटिस् इति। पशूनां लिस्टेरियोसिस् इति पश्यन्तु।

अस्य निरन्तर-रोरोगजनकत्व कारणात् नवजातशिशुषु मेनिन्जैटिस्-रोगस्य कारणभूतानि (ट्रान्स्वाजिनलि-द्वारा प्राप्ताः) गर्भिणीमायाः कृते प्रायः ब्री, कैमेम्बर्ट्, फेटा, क्यूसो ब्लान्को फ्रेस्को इत्यादीनि मृदु-चिज़्-इत्येतानि न भक्षणीयाः इति सूच्यते, यानि एल्. मोनोसाइटोजनीस् इत्यनेन कलुषितानि भवितुं शक्नुवन्ति तथा च वृद्धिं अनुमन्यन्ते।[६] नवजातशिशुषु मेनिञ्जैटिस् इत्यस्य तृतीयं सामान्यं कारणं भवति। लिस्टेरिया मोनोसैटोजनीस् इत्येतैः मस्तिष्कं, मेरुदण्ड-कोर्ड-पटलानि तथा/अथवा पोषकस्य रक्तप्रवाहः सङ्क्रमितः भवेत् अप्रचलित-दुग्धस्य अथवा असंस्कृत-आहारस्य इव कलुषित-आहारस्य अन्तर्ग्रहणेन।[७][८]

  1. १.० १.१ Listeria--review of epidemiology and pathogenesis. February 2007. pp. 4–13. doi:2010-09-05Check |doi= value (help). आह्रियत 2020-03-31.  उद्धरणे दोषः : <ref> अमान्य टैग है; "Ramaswamy" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  2. Microbe Profile: Listeria monocytogenes: a paradigm among intracellular bacterial pathogens. pp. 719–721. 
  3. Microbe Profile: Listeria monocytogenes: a paradigm among intracellular bacterial pathogens. 2019-07-01. pp. 719–721. 
  4. "Campylobacter and Listeria infections still rising in the EU – say EFSA and ECDC - European Food Safety Authority". www.efsa.europa.eu. 2015-12-17. 
  5. The European Union summary report on trends and sources of zoonoses, zoonotic agents and food-borne outbreaks in 2014. 
  6. Growth and survival of Listeria monocytogenes in market cheeses stored at 4 to 30 degrees C. pp. 662–668. 
  7. "Listeriosis (Listeria infection)". www.health.ny.gov. आह्रियत 2015-11-16. 
  8. "CDC - Sources - Listeriosis". www.cdc.gov. आह्रियत 2015-11-16. 
"https://sa.wikipedia.org/w/index.php?title=Listeria_मोनोसाइटोजीन&oldid=486960" इत्यस्माद् प्रतिप्राप्तम्