LOGO
Tally ERP 9
Developer(s) Shyam Sundar Goyenka
Initial release 1986
Written in TDL
Platform Windows
Available in All indian languages

Tally.ERP 9( टॅली ) सम्पादयतु

Tally इति ERP लेखा सॉफ्टवेयर संकुलं यस्य उपयोगः कम्पनीयाः दैनन्दिनव्यापारदत्तांशस्य अभिलेखनार्थं भवति । Tally इत्यस्य नवीनतमं संस्करणं Tally ERP 9 अस्ति । Tally ERP 9 Software एकः प्रशंसितः वित्तीयलेखाप्रणाली अस्ति तथा च शक्तिसङ्गणकेन सह इन्वेण्ट्री प्रबन्धनप्रणाली अस्ति। इदं एकं सर्वोत्तमं लेखा-सॉफ्टवेयरं यत् अन्यैः व्यावसायिक-अनुप्रयोगैः सह एकीकृत्य यथा विक्रयणं, वित्तं, क्रयणं, वेतनसूची, इन्वेण्ट्री इत्यादिभिः सह एकीकृतं कर्तुं शक्नोति । Tally सॉफ्टवेयर प्रत्येकस्य खातेः सर्वाणि व्यापारिकव्यवहारं विस्तरेण संगृह्णाति । द्विगुणप्रवेशलेखाव्यवस्थायाः अनुसरणं करोति अतः सम्भाव्यदोषान् निवारयति, सुधारयति च ।

टॅली इतिहासः सम्पादयतु

परिवारस्य कपासव्यापारः अग्निना नष्टः जातः ततः परं १९८६ तमे वर्षे श्यामसुन्दरगोयङ्का तस्य पुत्रेण भरतगोयङ्केन च सहस्थापनं कृतम् । अस्य आरम्भः Peutronics Financial Accountant इति लेखाशास्त्रस्य सॉफ्टवेयर-अनुप्रयोगः इति रूपेण अभवत् । १९९१ तमे वर्षे अस्य कम्पनीयाः स्थापना अभवत्, १९९९ तमे वर्षे तस्य नाम Tally Solutions इति अभवत् । श्यामसुन्दरगोएङ्का दक्षिणपूर्वभारतेषु संयंत्रेषु, वस्त्रचक्रेषु च कच्चामालस्य, यन्त्रस्य च भागानां आपूर्तिं कुर्वन्ती कम्पनीं चालयति स्म । स्वस्य लेखापुस्तकानां प्रबन्धनं कर्तुं शक्नुवन्तः सॉफ्टवेयरं न प्राप्य सः स्वपुत्रं भारतगोएङ्का गणितस्नातकं स्वव्यापारस्य वित्तीयलेखानां प्रबन्धनं कर्तुं सॉफ्टवेयर-अनुप्रयोगं निर्मातुं पृष्टवान् ।

टॅली विशेषताः सम्पादयतु

  • Tally ERP 9 बहुभाषाणां समर्थनं करोति, अतः बहुभाषिकं tally software इति उच्यते । लेखानां परिपालनं एकया भाषायां कर्तुं शक्यते, प्रतिवेदनानि च अन्यभाषायां द्रष्टुं शक्यन्ते ।
  • अस्मिन् सॉफ्टवेयर् मध्ये भवान् ९९,९९९ कम्पनीपर्यन्तं खातानि निर्मातुं परिपालयितुं च शक्नोति ।
  • टैली इत्यत्र समन्वयनस्य विशेषता अस्ति, बहुस्थानेषु कार्यालयेषु परिपालिताः लेनदेनाः स्वयमेव अद्यतनं कर्तुं शक्यन्ते।
  • कम्पनीयाः आवश्यकतानुसारं समेकितवित्तीयविवरणानि जनयन्तु।
  • एकस्य बहुसमूहस्य च प्रबन्धनं गणनायाः अतीव महत्त्वपूर्णानि विशेषतानि सन्ति ।

टॅली लाभाः सम्पादयतु

  • Tally ERP 9 सॉफ्टवेयर स्वामित्वस्य न्यूनव्ययः अस्ति तथा च तस्य कार्यान्वयनम् अनुकूलनं च सुलभतया कर्तुं शक्यते।
  • विण्डोज इत्यादीनां बहुप्रचालनतन्त्राणां समर्थनं करोति।
  • Tally सॉफ्टवेयर संस्थापनार्थं सङ्गणके अत्यल्पस्थानस्य उपयोगं करोति तथा च tally इत्यस्य संस्थापनं सुलभविधिः अस्ति ।
  • ९ भारतीयभाषासहिताः बहुभाषाणां समर्थनं करोति ।

टॅली अलाभाः सम्पादयतु

  • Tally उपयोक्तृ-अनुकूलं सॉफ्टवेयरं भवितुं असफलं भवति । न भवतः सहजतया तस्य उपयोगे सहायकं भवति।
  • भवद्भिः गुप्तशब्दस्य विषये अपि अतीव सावधानता भवितव्या । एकदा भवन्तः उपयोक्तृगुप्तशब्दं नष्टं कुर्वन्ति वा विस्मरन्ति वा तदा दत्तांशस्य पुनः प्राप्तिः अतीव कठिना भवति, अत्यन्तं समयग्राही च भवति ।

टॅली पुरस्कार सम्पादयतु

  • Moneycontrol Pro’s Indian Family Business Awards 2021 इत्यस्मिन् Tally Solutions इत्यस्मै सर्वोत्तमः पारिवारिकव्यापारपुरस्कारः प्रदत्तः ।
  • टैली सोल्युशन्सस्य सहसंस्थापकः प्रबन्धनिदेशकः च भारतगोएन्का व्यापारोद्योगक्षेत्रे पद्मश्रीपुरस्कारं प्राप्तवान् ।

टॅली वाउचराः ( vouchers ) सम्पादयतु

Tally software इत्यस्मिन् विविधाः प्रकाराः वाउचराः सन्ति ।

Contra सम्पादयतु

बैंके निक्षिप्तं वा निष्कासितं वा धनं अभिलेखयितुम्, अथवा एकस्मिन् एव कम्पनीयां द्वयोः खातायोः मध्ये स्थानान्तरितस्य किमपि रकमस्य अभिलेखनार्थम्।

Payment सम्पादयतु

एतत् वाउचरं व्यापारेण कृतानां भुक्तिनां कृते उपयुज्यते।

Receipts सम्पादयतु

कम्पनीद्वारा अर्जितस्य कस्यापि आयस्य (विक्रयः, किराया, ब्याजः इत्यादि) अभिलेखनार्थं तथा च सुण्ड्री ऋणदातृभ्यः प्राप्तस्य आयस्य अभिलेखनार्थं।

Journal सम्पादयतु

सर्वेषां समायोजनानां वा देयप्रविष्टीनां अभिलेखनार्थं यथा पूर्वभुक्तव्ययः, उपार्जितआयः इत्यादयः, निवेशकरविपर्ययप्रविष्टीनां अभिलेखनार्थं सम्पत्तिक्रयणस्य अभिलेखनार्थं जीएसटी-अन्तर्गतं विपर्ययशुल्कप्रविष्टयः।

Sales सम्पादयतु

एतस्य उपयोगः कम्पनीद्वारा कृतस्य सर्वस्य विक्रयस्य अभिलेखनार्थं भवति।

Purchase सम्पादयतु

एतस्य उपयोगः व्यापारस्य क्रमे कम्पनीद्वारा क्रीतानां सर्वेषां सूचीनां अभिलेखनार्थं भवति।

टैली व्यवसायानां कथं सहायतां करोति सम्पादयतु

विशेषतः ध्वनिनिर्णयस्य, रिटर्न्-दाखिलीकरणस्य च कृते आँकडा-अखण्डता, सहकार्यं च समानरूपेण महत्त्वपूर्णम् अस्ति । यदि भवान् Tally इत्यस्य उपयोगं कुर्वन् व्यापारः अस्ति तर्हि भवान् पूर्वमेव व्यावसायिकवृद्धेः मार्गे अस्ति। Tally समय-समये मैनुअल्-दत्तांश-समन्वयनं प्रदातुं क्षमतायाः माध्यमेन भवतः व्यवसायः बहुस्थानेषु सुचारुतया चालयति इति सुनिश्चितं करोति । यदि भवतां समीपे सक्रियः TSS (Tally software subscription) अस्ति चेत् दूरतः कार्यं कर्तुं अपि शक्नोति ।

लचीलापनम् (FLEXIBILITY) सम्पादयतु

क्लाउड् इत्यत्र टैली उपलब्धतायाः अनुसारं कार्यघण्टानां चयनस्य लचीलापनं प्रदाति - कर्मचारिणः नियोक्ताश्च एतस्मात् लाभं प्राप्नुवन्ति । न केवलं कदा अपितु कुत्र कार्यं कर्तव्यम् इति अपि परस्परं निर्णयः कर्तुं शक्यते। एतेन कार्यस्य सुविधा भवति तथा च क्रमेण, कर्मचारीधारणा अपि वर्धते।

गृहात् कार्यं कुर्वन्तु (REMOTE WORK) सम्पादयतु

मेघप्रौद्योगिकी दूरस्थकार्यक्षमतां प्रदातुं प्रसिद्धा अस्ति । बहुस्थानयुक्ताः व्यवसायाः अस्मात् बहुधा लाभं प्राप्नुवन्ति यतः ते एकत्रैव बहुस्थानेषु एकस्य Tally अनुज्ञापत्रस्य उपयोगं कर्तुं शक्नुवन्ति ।

उत्तमः निर्णयः (BETTER DECISION MAKING) सम्पादयतु

Tally on Cloud इत्यनेन सह निर्णयनिर्माणं द्रुतं अपि च अधिकं सटीकं भविष्यति यतः वास्तविकसमयः एकीकृतः च आँकडा 24/7 उपलभ्यते। विक्रयदत्तांशः, क्रयदत्तांशः, बजटं, लाभहानिप्रतिवेदनानि, अद्यतनदत्तांशयुक्तानि अन्यप्रतिवेदनानि च शीर्षप्रबन्धनस्य कृते उपलभ्यन्ते येन निर्णयप्रक्रिया सशक्ताः भविष्यन्ति। भवन्तः Tally on Cloud इत्यनेन सह उत्तमाः द्रुताः च निर्णयाः कर्तुं शक्नुवन्ति।

सुरक्षितः अभिगमः (SECURED ACCESS) सम्पादयतु

Tally on Cloud इत्यस्य माध्यमेन Tally इत्यस्य अभिगमनं अधिकं सुरक्षितम् अस्ति । एतत् न्याय्यं भवितुम् अर्हति यतः भवतः सर्वरं प्रबन्धयन्तः IT-व्यक्तिः दूरतरम् अनुभविनो भवन्ति तथा च आँकडा-सम्बद्धसुरक्षा-धमकी-प्रबन्धने विशेषज्ञाः सन्ति । मेघसेवाप्रदातृषु Tally सर्वोत्तमाः व्यक्तिः सन्ति येन भवतः दत्तांशः सर्वदा सुरक्षितः भवति इति सुनिश्चितं कुर्वन्ति ।

मूल्ये न्यूनम् (COST SAVING) सम्पादयतु

क्लाउड् इत्यत्र टैली इत्यनेन अधिकांशव्यापाराणां व्यावसायिकव्ययस्य न्यूनातिन्यूनं १५% कटौती कृता अस्ति । IT-दलस्य व्ययः, सर्वर-रक्षण-व्ययः, हार्डवेयर-व्ययः, विद्युत्-भाडा-व्ययः च समाप्तं कृत्वा Tally on Cloud इत्यनेन व्यापाराः कथं कार्यं कुर्वन्ति, भिन्न-भिन्न-व्ययस्य कथं बचतम् इति परिवर्तनं कृतम् अस्ति

"https://sa.wikipedia.org/w/index.php?title=Tally.ERP_9_(_टॅली_)&oldid=475689" इत्यस्माद् प्रतिप्राप्तम्