अघनाशिनी (अनुवादः पापनाशकः) भारतस्य कर्णाटकराज्ये अघनाशिनीनद्याः दक्षिणतटे स्थितः लघुग्रामः अस्ति। अघनाशिनीनद्याः सिरसीनगरस्य 'शङ्करहोण्डा' इत्यत्र उत्पद्यते। एषा विश्वस्य कुमारीनदीषु अन्यतमा अस्ति। अस्याः नदीतः जलं पश्चिमघाटशृङ्खलायां निर्बाधं प्रवहति ततः अरबसागरेण सह मिलति।[१]

इतिहासे सम्पादयतु

अघनाशिनीसमीपस्थस्य दुर्गस्य नाम राजमुण्ड्रुज आसीत्। तत् कृष्णवर्णीयशिलानिर्मितं लघुचतुष्कोणं दुर्गम् आसीत्। एकस्मिन् समये हैदर-अली इत्यनेन व्याप्तम्, तदनन्तरं ईस्ट् इण्डिया-कम्पनी इत्यनेन तस्य अधिग्रहणं कृतम्।

पीठिका सम्पादयतु

अघनाशिनी काचित् नैऋत्यकर्णाटकस्य नदी । यथार्थम् इयं नदी जनानां अघान् नाशयति । पश्चिमाद्रौ सञ्जाता एषा पश्चिमदिशि सिन्धुसागरं सङ्गच्छति ।

सम्बद्धाः लेखाः सम्पादयतु

उल्लेख: सम्पादयतु

  1. Balmer, Nick (10 April 2011). "Sepoys and Griffins: Captain's Carpenter and his operations around Rajahmundroog, 1783". Sepoys and Griffins. आह्रियत 20 September 2019. 
"https://sa.wikipedia.org/w/index.php?title=अघनाशिनी&oldid=476611" इत्यस्माद् प्रतिप्राप्तम्