अपराजिता।

अपराजिता
अपराजिता
अपराजिता

प्रतिचरणम् अक्षरसङ्ख्या 14

ननरसलघुगै: स्वरैरपराजिता।- केदारभट्टकृत- वृत्तरत्नाकर:३. ७७

।।। ।।। ऽ।ऽ ।।ऽ ।ऽ

न न र स ल ग।

यति: सप्तभि: सप्तभि:च।

उदाहरणम् -

अजननमरणोऽपि धर्मविलोपनं, बहुबलवदधर्ममीक्ष्य युगे युगे। स्वयमहमवतीर्य सज्जनपालनं खलविदलनमाचरामि च सर्वदा॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अपराजिता&oldid=409030" इत्यस्माद् प्रतिप्राप्तम्