संयोगसमवायमूलकः सकलावयवव्यापितरुपः अभिव्यापकः । यथा –तिलेषु तैलम् अस्ति । अत्र आधारः तिलानि । तिलानां सकलावयवेषु तैलम् (तैलस्य सत्ता) अस्ति । सम्बन्धश्च समवायः । अतः अयम् अभिव्यापकः आधारः । एवं सर्वस्मिन् आत्मा अस्ति । दध्नि सर्पिः अस्ति ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=अभिव्यापकसप्तमी&oldid=409032" इत्यस्माद् प्रतिप्राप्तम्