अशोकः पुरनाट्टुकरा

अशोकः पुरनाट्टुकरा (10 दिसम्बर, 1952 – 9 मे 2014) [१] केरलस्य प्रमुखः संस्कृतविद्वान्, संस्कृतभाषाविदः च आसीत् । केरलस्य प्रथमव्यापकस्य संस्कृतपत्रिकायाः 'भारतमुद्रा' इत्यस्याः संस्थापकः, दीर्घकालीनः सम्पादकः च आसीत् ।

जीवनी सम्पादयतु

उ० त्रिशूरसमीपे पुरनाट्टुकराग्रामे । . अशोकस्य जन्म १९५२ तमे वर्षे डिसेम्बर्-मासस्य १० दिनाङ्के रामकृष्ण मेनन,- केमीनाक्षिकुट्टियाम्मा इति दम्पत्योः पुत्रत्वेन अभवत् । सः पुरनाट्टुकराश्रीरामकृष्णगुरुकुलविद्यामन्दिर, त्रिशूरश्रीकेरलवर्मामहाविद्यालये, पट्टम्बीसंस्कृतमहाविद्यालये, त्रिशूरशिक्षायां उन्नताध्ययनसंस्थाने च सम्पन्नवान् । २०१४ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के त्रिशूर्-नगरे सः स्वर्गं गतः ।

योगदानम् सम्पादयतु

अशोकः शिक्षा-साहित्य-सांस्कृतिक-सामाजिककला-पर्यावरणादिषु विविधक्षेत्रेषु स्वकीयं चिह्नं त्यक्तवान् ।

पुरनाट्टुकरश्रीरामकृष्णाश्रमस्य आशीर्वादेन, परन्तु प्रायः एकपुरुषमिशनरूपेण, सः भारतमुद्रा इति व्यापकसंस्कृतपत्रिकायाः आरम्भं कृतवान्, यत् १९८० तमे वर्षे केरलदेशे प्रथमा आसीत् प्राचीन-आधुनिक-विविधविषयेषु लेखाः, समाचाराः, लघुकथाः, काव्यानि च भरतमुद्रादेवनागरीलिप्या निर्मीयन्ते, परन्तु अतीव सरलशैल्या । भरतमुद्रा इत्येतदतिरिक्तं भुवनमुद्रा इति द्विसाप्ताहिकं संस्कृतपत्रम् अपि प्रारब्धवान्, येन वार्तानां अधिकं प्रमुखता दत्ता ।

अनामिका, इति संस्कृतकथासङ्ग्रहः अशोकपुराणट्टुकरस्य मुख्या स्वतन्त्रसाहित्यग्रन्थः अस्ति । सः संस्कृतव्याकरणविषये बहूनि पुस्तकानि रचितवान् । सः मदम्पू कुञ्जुकूटनस्य 'महाप्रस्थानम्' इत्यादीनि बहूनि मलयालग्रन्थानां संस्कृते अनुवादं कृतवान् । सः सुप्रसिद्धः संस्कृतवक्तृ अपि आसीत् ।

विलङ्गन् कुन्नं नाम पुरनाट्टुकरायाः समीपे सार्वजनिकसम्पत्त्याः रूपेण सर्वकारीयनियन्त्रणात् स्थापयितुं सः यः संघर्षः आरब्धवान् सः जनसमूहस्य बहु ध्यानं आकर्षितवान् । तदनन्तरं विलङ्गकुन्-नगरं त्रिशूर्-नगरस्य समीपे महत्त्वपूर्णं पर्यटनस्थलं, पर्यावरण-अनुकूलं क्षेत्रं च इति घोषितम् । अस्य सन्दर्भे सः विलाङ्गन संरक्षणसमितिः, विलाङ्गन ट्रकचालकक्लबः इति संस्थाः संस्थाप्य तेषां नेतृत्वं कृतवान् ।

केरलसंस्कृतशिक्षकसङ्घस्य, अखिलभारतीयसंस्कृतपत्रकारसङ्घस्य, विभिन्नानां शिक्षकसङ्गठनानां च कार्यालयं कृतवान् अस्ति ।

पुरस्कार सम्पादयतु

विश्वसंस्कृत प्रतिष्ठान, नई दिल्ली द्वारा संस्कृत पत्रकारिता पुरस्कार, केरल साहित्य अकादमी द्वारा तुन्चन स्मृति प्रबन्ध पुरस्कार, डॉ. के. वि. कुंहिकृष्णन स्मृति पुरस्कार , गुरुवायुर तथा कोचीन देवस्वोम बोर्ड पुरस्कार आदि आदराः तस्मै प्राप्ताः सन्ति

अशोक पुरनाट्टुकर-भारतमुद्रा पुरस्कारः सम्पादयतु

अशोकपुरनाट्टुकरस्य स्मृतौ 2015 तः असोकनपुराणतुकर-भारतमुद्रापुरस्कारस्य स्थापना अभवत् । संस्कृतविद्वान् आचार्यश्च के. यथिन्द्रन् अस्य पुरस्कारस्य प्रथमः प्राप्तकर्ता अस्ति । २०१६ तमस्य वर्षस्य पुरस्कारविजेता नाट्यशास्त्रस्य सांस्कृतिककार्यकर्ता ई. टी. वर्गीजः ।

भारत मुद्रा पुरस्कृतानां सूचीः १.

वर्ष पुरस्कारविजेता
२०१५ के. के. यथिन्द्रन्
२०१६ ई. टी. वर्गीजः
२०१७ के. अरविन्दक्षण

परिवारं सम्पादयतु

पुराणट्टुकरा श्री रामकृष्ण गुरुकुलं विद्यामन्दिर उच्च माध्यमिक विद्यालय आर. प्रधानाम्बिका अशोकपुराणट्टुकरस्य पत्नी अस्ति। अस्य दम्पत्योः शङ्करः रामदासः च पुत्रद्वयम् अस्ति ।

सन्दर्भः सम्पादयतु

  1. "Sanskrit scholar dead". आह्रियत 2016 May 9. 
"https://sa.wikipedia.org/w/index.php?title=अशोकः_पुरनाट्टुकरा&oldid=477559" इत्यस्माद् प्रतिप्राप्तम्