अशोक गहलोत

भारतीयराजनेतारः

अशोक गहलोत (जन्म: ३ मे १९५१, जोधपुर, राजस्थान) भारतीयराष्ट्रीयकाङ्ग्रेसराजनेता पूर्व राजस्थानस्य मुख्यमन्त्री च अस्ति। मारवाडनगरे लक्ष्मणसिंहगहलोतस्य गृहे जन्म प्राप्य अशोकगहलोतः विज्ञानं विधिशास्त्रे च स्नातकपदवीं प्राप्तवान् अर्थशास्त्रे च स्नातकोत्तरपदवीं प्राप्तवान्। गहलोत् इत्यस्य विवाहः सुनीता गहलोत् इत्यनेन सह १९७७ तमे वर्षे नवम्बर् मासस्य २७ दिनाङ्के अभवत्। गहलोत् इत्यस्य एकः पुत्रः वैभवः गहलोत्, एकः पुत्री च सोनिया गहलोत् अस्ति।[१]

अशोक गहलोत
राजस्थानस्य मुख्यमन्त्री
In office
१७/१२/२०१८ तः – पदारूढः
Preceded by वसुन्धरा राजे
Constituency जोधपुर
व्यैय्यक्तिकसूचना
Born (१९५१-२-२) ३ १९५१ (आयुः ७२)
जोधपुर, राजस्थानराज्यम्
Spouse(s) सुनीता गहलोत

प्रारम्भिकजीवने सम्पादयतु

अशोकगहलोत् लक्ष्मणसिंहगहलोतस्य पुत्रः अस्ति, यः जादूगरः स्वजादूप्रदर्शनाय देशे परिभ्रमति स्म।सः माली जातिः अस्ति। गहलोत् विनयशीलपारिवारिकपृष्ठभूमितः आगतः यस्य राजनीतिषु कोऽपि सम्बन्धः नासीत्। सः विज्ञानं विधिशास्त्रं च स्नातकः अस्ति, अर्थशास्त्रे एम.ए.। सः सुनीता गेहलोत् इत्यनेन सह विवाहितः अस्ति, तस्य पुत्रः पुत्री च अस्ति। तस्य पुत्रः वैभवगहलोतः एकः राजनेता अस्ति यः २०१९ तमस्य वर्षस्य लोकसभानिर्वाचने जोधपुरतः प्रतिस्पर्धां कृतवान्।

[२][३][४][५][६][७]

राजनीतिकजीवने सम्पादयतु

सः १९७७ तमे वर्षे सरदारपुरा निर्वाचनक्षेत्रस्य कृते राजस्थानविधानविधानसभायाः प्रथमं निर्वाचनं कृतवान्, जनतापक्षस्य निकटतमप्रतिद्वन्द्वी माधवसिंहस्य च ४४२६ मतान्तरेण पराजितः। प्रथमनिर्वाचनं प्रति गहलोत् इत्यनेन स्वस्य मोटरसाइकिलस्य विक्रयणं कर्तव्यम् आसीत्। १९८० तमे वर्षे जोधपुरतः लोकसभानिर्वाचनं कृत्वा ५२,५१९ मतान्तरेण विजयं प्राप्तवान्। १९८४ तमे वर्षे सः केन्द्रीयमन्त्रीरूपेण नियुक्तः। १९८९ तमे वर्षे जोधपुरतः निर्वाचने पराजितः।

उल्लेखः सम्पादयतु

  1. "अशोक गहलोत: राजस्थान की राजनीति के 'जादूगर'". बीबीसी हिन्दी. २८ नवम्बर २०१३. Archived from the original on 29 नवंबर 2013. आह्रियत २८ नवम्बर २०१३. 
  2. किदवई, राशिद. "अशोक गहलोतः राजस्थानकाङ्ग्रेसस्य जादूगरः". द वायर. 
  3. भारत में धर्म, जाति एवं राजनीति।. प्राइमस बुक्स. 2010. ISBN 978-93-80607-04-7. "राजस्थाने १९९८ तमे वर्षे २००८ तमे वर्षे च राज्यनिर्वाचनानन्तरं अशोकगहलोट् मुख्यमन्त्री कृतः।" 
  4. "गान्धीनां पश्चात् पार्टी अध्यक्षत्वेन अशोकगहलोतकाङ्ग्रेसस्य सर्वोच्चपरिचयः किं भवति?". द क्विंट. 25 अगस्त 2022. 
  5. "राहुलगान्धी सचिन पायलट् इत्यस्य अपेक्षया अशोकगहलोट् इत्यस्य चयनं कृतवान् इति ५ कारणानि". द प्रिंट. 14 दिसम्बर 2018. 
  6. "अशोकगहलोतस्य जीवितस्य रहस्यं किम् ?". इंडिया टुडे. Archived from the original on 20 मार्च 2022. 
  7. सिद्दीकी, इमरान अहमद. "अशोकगहलोत". "बृहत्तमं कारकं तु जातिगणितं एव तिष्ठति। भाजपा जोधपुरस्य प्रबलजातेः राजपूतानां, ब्राह्मणानां, जाट्-जनानाम् च समर्थने बैंकं कुर्वती अस्ति। गहलोत् ओबीसी-मतेषु विशेषतः माली-समुदायस्य यस्य सः अन्तर्गतः अस्ति, तथैव मुसलमानानां, अनुसूचितजाति-जनजाति-जनानाम् च दृष्टिम् अवलोकयति।" 
"https://sa.wikipedia.org/w/index.php?title=अशोक_गहलोत&oldid=483539" इत्यस्माद् प्रतिप्राप्तम्