असमप्रदेशस्य मुख्यमन्त्रिणां सूची

भारतीयराज्यस्य असमस्य मुख्यमन्त्री असमसर्वकारस्य प्रमुखः अस्ति । भारतस्य संविधानानुसारं राज्यपालः राज्यस्य वास्तविकरूपेण प्रमुखः भवति, परन्तु वास्तविकरूपेण कार्यकारी अधिकारः मुख्यमन्त्री एव भवति । असमविधानसभायाः निर्वाचनानन्तरं राज्यपालः प्रायः बहुमतेन सीटैः सह दलं (अथवा गठबन्धनं) सर्वकारस्य निर्माणार्थं आमन्त्रयति । राज्यपालः मुख्यमन्त्रीं नियुक्तं करोति, यस्य मन्त्रिपरिषदः सामूहिकरूपेण सभायाः उत्तरदायी भवति । तस्य सभायाः विश्वासः अस्ति इति दृष्ट्वा मुख्यमन्त्रिणः कार्यकालः पञ्चवर्षपर्यन्तं भवति, तस्य कार्यकालस्य सीमा नास्ति।

हिमंत बिस्वा शर्मा

१९४६ तः असम-देशे १७ मुख्यमन्त्रिणः सन्ति । तेषु दश भारतीयराष्ट्रीयकाङ्ग्रेसस्य आसन्, यथा असमस्य प्रथममुख्यमन्त्री गोपीनाथबोर्दोलोई, भारतस्य प्रथमा महिला मुस्लिममुख्यमन्त्री अनवारा तैमूर् च । १९७८ तमे वर्षे विधानसभानिर्वाचने गोलापबोरबोरा जनतापक्षस्य नेतृत्वं कृत्वा राज्ये काङ्ग्रेस-एकाधिकारस्य समाप्तिः अभवत् । फलतः बोरबोरा असमस्य प्रथमः गैर-काङ्ग्रेस-मुख्यमन्त्री अभवत् । ततः पूर्वं बोरबोरा असमतः राज्यसभासदस्यत्वेन निर्वाचितः अकाङ्ग्रेसविपक्षस्य प्रथमः सदस्यः आसीत् । काङ्ग्रेस-सदस्यः तरुणगोगोई सर्वाधिकं दीर्घकालं यावत् कार्यरतः पदाधिकारी अस्ति, सः २००१ तः २०१६ पर्यन्तं १५ वर्षाणि यावत् कार्यं कृतवान् ।सर्वानन्दसोनोवालः २०१६ तमस्य वर्षस्य मे-मासस्य २४ दिनाङ्के शपथग्रहणं कृत्वा भारतीयजनतापक्षस्य भाजपा-पक्षतः असमस्य प्रथमः मुख्यमन्त्री अभवत् ।२०२१ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के हिमन्तः विश्वसर्मा असमस्य १५ तमः मुख्यमन्त्री इति घोषितः अस्ति ।

मुख्यमन्त्रिणः सम्पादयतु

क्रमशः नामः कार्यकाल[१] [lower-alpha १] कार्यकाल
1 गोपीनाथ बोरदोलोई 11 फ़रवरी 1946 6 अगस्त 1950 भारतीय राष्ट्रीय कांग्रेस १,६३८
2 बिष्णु राम मेढ़ी 9 अगस्त 1950 27 दिसम्बर 1957 २,६९८
3 बिमला प्रसाद चलिहा 28 दिसम्बर 1957 6 नवम्बर 1970 ४,६९६
4 महेन्द्र मोहन चौधरी 11 नवम्बर 1970 30 जनवरी 1972 ४४६
5 सरत चन्द्र सिन्हा 31 जनवरी 1972 12 मार्च 1978 २,२३२
6 गोलप बोरबोरा 12 मार्च 1978 4 सितम्बर 1979 जनता पार्टी 542
7 जोगेन्द्र नाथ हजारिका 9 सितम्बर 1979 11 दिसम्बर 1979 94
रिक्त
(राष्ट्रपति शासन)
12 दिसम्बर 1979 5 दिसम्बर 1980 N/A ३५९
8 सैयदा अनवरा तैमूर 6 दिसम्बर 1980 30 जून 1981 भारतीय राष्ट्रीय कांग्रेस 207
रिक्त
(राष्ट्रपति शासन)
30 जून 1981 13 जनवरी 1982 N/A 197
9 केसब चन्द्र गोगोई 13 जनवरी 1982 19 मार्च 1982 भारतीय राष्ट्रीय कांग्रेस 66
रिक्त
(राष्ट्रपति शासन)
19 मार्च 1982 27 फ़रवरी 1983 N/A 345
10 हितेश्वर शईकीया 27 फ़रवरी 1983 23 दिसम्बर 1985 भारतीय राष्ट्रीय कांग्रेस १,०३१
11 प्रफुल्ल कुमार महन्त 24 दिसम्बर 1985 28 नवम्बर 1990 असम गण परिषद १,७९९
रिक्त
(राष्ट्रपति शासन)
28 नवम्बर 1990 30 जून 1991 N/A 214
(10) हितेश्वर शईकीया 30 जून 1991 22 अप्रैल 1996 भारतीय राष्ट्रीय कांग्रेस [कुल २,७८८] १,७५७
12 भूमिधर बर्मन 22 अप्रैल 1996 14 मई 1996 23
प्रफुल्ल कुमार महन्त 15 मई 1996 17 मई 2001 असम गण परिषद [कुल ३,६२८] १,८२९
13 तरुण गोगोई 17 मई 2001 24 मई 2016 भारतीय राष्ट्रीय कांग्रेस ५,४८५
14 सर्बानंद सोनोवाल 24 मई 2016 9 मई 2021 भारतीय जनता पार्टी १,८११
15 हिमंत बिस्वा शर्मा 10 मई 2021 पदस्थ भारतीय जनता पार्टी वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।

सन्दर्भाः सम्पादयतु


उद्धरणे दोषः : <ref> "lower-alpha" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="lower-alpha"/> अङ्कनं न प्राप्तम्