आजादकाश्मीरम्

पाकिस्थानदेशेन प्रशासितः प्रदेशः

आजादजम्मूकाश्मीरं (कश्मीरी: आज़ाद जॊम तॖ कऺशीर, 𑆄𑆘𑆳𑆢 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀, آزاد جۄم تہٕ کٔشِیر, अनु. 'स्वतन्त्रजम्मूकाश्मीरम्'), प्राकृतभाषायां केवलम् आज़ादकाश्मीरम् इति उच्यते, पाकिस्थानेन नाममात्रेण स्वशासितासत्तात्वेन प्रशासितः प्रदेशः अस्ति । बृहत्तरकाश्मीरक्षेत्रस्य पश्चिमस्य भागः भवति, यत् १९४७ तमे वर्षात् भारत-पाकिस्थान-देशयोः मध्ये विवादस्य विषयः अभवत् ।

आजादजम्मूकाश्मीरम्

آزاد جۄم تہٕ کٔشِیر (फारसी-अरबी)
आज़ाद जॊम तॖ कऺशीर (देवनागरी)
𑆄𑆘𑆳𑆢 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀 (शारदा)
आरङ्ग् केल्
हल्मत्
Flag of आजादजम्मूकाश्मीरम्
Flag
पाकिस्थान-प्रशासित आजादकाश्मीरं दर्शयन्तं विवादित काश्मीरक्षेत्रस्य मानचित्रम्
पाकिस्थान-प्रशासित आजादकाश्मीरं दर्शयन्तं विवादित काश्मीरक्षेत्रस्य मानचित्रम्
Coordinates: ३३°५०′३६″ उत्तरदिक् ७३°५१′०५″ पूर्वदिक् / 33.84333°उत्तरदिक् 73.85139°पूर्वदिक् / ३३.८४३३३; ७३.८५१३९निर्देशाङ्कः : ३३°५०′३६″ उत्तरदिक् ७३°५१′०५″ पूर्वदिक् / 33.84333°उत्तरदिक् 73.85139°पूर्वदिक् / ३३.८४३३३; ७३.८५१३९
प्रशासकदेशः पाकिस्थानम्
संस्थापितम् २४ अक्टुबर १९४७
राजधानी मुझफ्फराबाद्
बृहत्तमं नगरम् मुझफ्फराबाद्
Government
 • Type स्वशासितराज्यं पाकिस्थानप्रशासनस्य अधीनम्[१]
 • Body आजादकाश्मीरसर्वकारः
 • राष्ट्रपतिः सुल्तान् मह्मूद् चौधरी
 • प्रधानमन्त्री सरदार तनवीर इल्यास्
 • मुख्यसचिवः शकील् कादीर् खान्[२]
 • विधानमण्डलम् एकात्मकम् (५३ पिठानि)
Area
 • Total १३,२९७ km
Population
 (२०१७)
 • Total ४०,४५,३६६
 • Density ३००/km
भाषाः
 • आधिकारिक उर्दू
 • भाषित
Time zone UTC+०५:०० (पा.मा.स)
ISO 3166 code PK-AJK
मानवसंसाधनसूची (२०१९) ०.६१२ increase[३]
मध्यम
विभागाः
मण्डलानि १०
अनुमण्डलानि ३३
सङ्घपरिषद् १८२
Website www.ajk.gov.pk

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Kashmir profile". बीबीसी न्यूज़्. २६ नवम्बर २०१४. Archived from the original on १६ जुलाई २०१५. आह्रियत २४ जुलाई २०१५. 
  2. "BoI organises workshop on PRMI & EODB in AJK". बिज़नेस् रिकॉर्डर् Recorder (समाचारपत्रम्). २९ दिसम्बर २०२१. आह्रियत २१ जनवरी २०२२. 
  3. "Sub-national HDI - Area Database - Global Data Lab". hdi.globaldatalab.org. आह्रियत १५ मार्च २०२०. 
"https://sa.wikipedia.org/w/index.php?title=आजादकाश्मीरम्&oldid=467810" इत्यस्माद् प्रतिप्राप्तम्