जम्मूकाश्मीरम् (केन्द्रशासितप्रदेशः)

भारतस्य केन्द्रशासितप्रदेशः


जम्मूकाश्मीरम् (काश्मीरी: 𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀 (शारदा), जॊम तॖ कऺशीर (देवनागरी), جۆم تہٕ کٔشیٖر (अरबी); डोगरी: जम्मू ते कश्मीर) भारतत्वेन केन्द्रशासितप्रदेशेन प्रशासितः प्रदेशः अस्ति । बृहत्तरस्य काश्मीरक्षेत्रस्य दक्षिणभागः अस्ति ।

जम्मूकाश्मीरम्
𑆘𑇀𑆮𑆩𑇀 𑆠 𑆑𑆯𑆵𑆫𑇀 (शारदाकाश्मीरी)
जॊम तॖ कऺशीर (देवनागरीकाश्मीरी)
جۆم تہٕ کٔشیٖر (अरबीकाश्मीरी)
जम्मू ते कश्मीर (डोगरी)

जम्मू और कश्मीर
Jammu and Kashmir
—  केन्द्रशासितप्रदेशः  —
विवादित काश्मीरप्रदेशस्य मानचित्रं, भारत-पाकिस्थान-चीनदेशानां च नियन्त्रणे क्षेत्राणि दर्शयन्
विवादित काश्मीरप्रदेशस्य मानचित्रम् राज्यस्य स्थानम्
विवादित काश्मीरप्रदेशस्य मानचित्रम्
देशः भारतम् भारतम्
केन्द्रशासितप्रदेशः ३१ अक्टुबर् २०१९
राजधानी श्रीनगरम् (ग्रीष्मकाले)
जम्मू (शीतकाले)
मण्डलानि २०
सर्वकारः
 • Body जम्मूकाश्मीरसर्वकारः
 • उपराज्यपालः मनोज सिन्हा
 • मुख्यमन्त्री रिक्तम्
 • विधानसभा एकात्मक (११४ निर्वाचनक्षेत्रम्)
 • संसदीयक्षेत्रम् राज्यसभा (४)
लोकसभा (५)
 • उच्चन्यायालयः जम्मूकाश्मीरप्रदेशस्य लद्दाखप्रदेशस्य च उच्चन्यायालयः
विस्तीर्णता
 • संहतिः ४२,२४१ km
औन्नत्यम् ७१३५ m
Lowest elevation २४७ m
जनसङ्ख्या (२०११)[१]
 • संहतिः १,२२,६७,०१३
भाषाः
 • आधिकारिक काश्मीरी, डोगरी, उर्दू, हिन्दी, आङ्ग्ल[२][३]
 • भाषितम् पञ्जाबी, बटेरी, खोवार्, शीना, पहारी, भद्रवाही, बुरुशस्की, गुर्जरी
भा॰मा॰स॰ (UTC+०५:३०)
ऐ एस् ओ ३१६६ कोड् IN-JK
वहानपञ्जीकरणपत्रम् JK
मानवसंसाधनसूचिः (२०१८) increase ०.६८८ (मध्यम)
साक्षरता
जालस्थानम् www.jk.gov.in

जम्मूकाश्मीरकेन्द्रशासितप्रदेशस्य निर्माणस्य जम्मूकाश्मीरपुनर्गठनम् अधिनियमः २०१९ इत्यस्य अन्तः एव प्रावधानं समाहितम् आसीत् येन २०१९ अगस्तमासे भारतस्य संसदस्य उभयसदनैः तत् पारितम् अभवत् । ३१ अक्टुबर् २०१९ वर्षात् एव प्रभावेण अधिनियमेन जम्मूकाश्मीरपूर्वराज्यं पुनः द्वौ केन्द्रशासितप्रदेशौ, जम्मूकाश्मीरं लद्दाख् च, कृतम् ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. Singh, Vijaita (२९ फरवरी २०२०). "Only J&K will use 2011 Census for delimitation". The Hindu (in आङ्ग्ल). आह्रियत ६ नवम्बर २०२०. 
  2. "The Jammu and Kashmir Official Languages Act, 2020". The Gazette of India. २७ सितम्बर २०२०. आह्रियत २७ सितम्बर २०२०. 
  3. "Parliament passes JK Official Languages Bill, 2020". Rising Kashmir. २३ सितम्बर २०२०. Archived from the original on 2020-09-24. आह्रियत २३ सितम्बर २०२०.