आम्बेर राजस्थानप्रदेशस्य किञ्चन प्राचीनं नगरम् अस्ति। अस्मिन् नगरे एकं दुर्गम् अपि अस्ति। अत्र कछवाहाराजपूताः शासनम् अकुर्वन्। जयपुरनगरस्य स्थापनानन्तरं जनाः गतवन्तः।

आमेर
आमेर
आमेर
आमेर
आमेर
आमेर

अत्र शिलादेवीमन्दिरं, शीशमहल्, सागर(ताल्) मुख्यदर्शनीयस्थलानि सन्ति।

"https://sa.wikipedia.org/w/index.php?title=आमेर&oldid=392185" इत्यस्माद् प्रतिप्राप्तम्