इलाममण्डलम् सम्प्रति नेपालदेशस्य पुर्वाञ्चलविकाशक्षेत्रस्य मेची अञ्चले अवस्थितेषु चतुर्षु मण्डलेषु एतत् अन्यतमं वर्तते । अत्र जनाः बहुदूरात् भ्रमनार्थं आगच्छन्ति अतः इदं भ्रमणीयं च वर्तते । अस्य पूर्वदिशि भारतदेशस्य बंगालप्रान्तं तथा च दक्षिणदिशि झापामण्डलम् विद्येते ।अत्रत्याः कृषकाः चायं च उत्पादयन्ति ।

इलाममण्डलम्
देशः    नेपालदेशः
विकासक्षेत्रम् पुर्वाञ्चलम्
अञ्चलम् मेची
मुख्यालयः इलामपणम्
Area
 • Total फलकम्:Infobox settlement/metric/mag
Elevation
(अधिकतमम्)
३,६३६ m
Population
 (२०६८[१])
 • Total २,९०,२५४
 • Density १७०/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
मुख्यभाषाः लिम्बु, नेपाली
Website www.ddcilam.gov.np

सम्पूर्णविवरणम् सम्पादयतु

अत्रापि दर्शनीयम् सम्पादयतु

आधाराः सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=इलाममण्डलम्&oldid=351357" इत्यस्माद् प्रतिप्राप्तम्