ईश्वरचन्द्र विद्यासागर

भारतीय दार्शनिक
(ईश्वरचन्द्र विद्यासागरः इत्यस्मात् पुनर्निर्दिष्टम्)

ईश्वरचन्द्र विद्यासागरः (वङ्ग: ঈশ্বরচন্দ্র বিদ্যাসাগর Ishshor Chôndro Biddashagor २६ सेप्टेम्बर् १८२०-२९ जुलै १८९१) एकः विशिष्टबाङ्गाली-शिक्षाविद् समाजसंस्कारकः गद्यकारश्च आसीत् । तस्य प्रकृतनाम ईश्वरचन्द्र बन्द्योपाध्याय(वङ्ग: ঈশ্বরচন্দ্র বন্দ্যোপাধ্যায়, Ishshor Chôndro Bôndopaddhae) इति आसीत् । संस्कृतभाषायाः तथा साहित्यस्य अगाधपाण्डित्यनिमित्तं विद्यासागरः इति उपाधिं प्राप्तवान् आसीत् । संस्कृतं व्यतिरिच्य बाङ्गला-आङ्ग्लभाषयोः अपि विशेषवुत्पत्तिः आसीत् तस्य । ईश्वरचन्द्रः एव प्रथमबाङ्गलालिपेः संस्कारकः आसीत् ।[१] सः महान् समाजसेवी अपि आसीत् । विधवायाः विवाहः, स्त्रीशिक्षायाः प्रचलनेद्यादि समाजसंस्कारकानि कार्याणि तेन कृतानि । बहुविवाहः, बाल्यविवाहसदृशस्य सामाजिकाभिशापस्य दूरीकरणेऽपि कृतभूरिपरिश्रमः ईश्वरचन्द्रः । बङ्गनवजागरणस्य अयं अग्रणी महापुरुषः दयासागरः नाम्नाऽपि ख्यातः ।[२][३] दरिद्रार्तपीडितजनानां साहाय्यं कर्तुं सः सर्वदा तत्परः आसीत् । तस्य आर्थिकसङ्कटसमयेऽपि ऋणं स्वीकृत्य परोपकारम् अकरोत् । ईश्वरचन्द्रस्य वज्रकठिनं चरित्रम् समग्रदेशे विख्यातम् आसीत् । मधुसुदन दत्त महोदयस्य मतानुसारं ईश्वरचन्द्रस्य ऋषिणां सदृशी प्रज्ञा, आङ्ग्लजनानां सदृशी कार्यशक्तिः, एवञ्च वङ्गमातुः सदृशी हृदयवृत्तिः आसीत् ।

ईश्वरचन्द्र विद्यासागरः
ঈশ্বরচন্দ্র বিদ্যাসাগর
ईश्वरचन्द्र विद्यासागरः
जननम् ईश्वरचन्द्र बन्दोपाध्याय
(१८२०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२६)२६ १८२०
बीरसिंहग्रामः,पश्चिममेदिनीपुरमण्डलम् पश्चिमवङ्गराज्यम्, भारतम्
मरणम् २९ १८९१(१८९१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-२९) (आयुः ७०)
कोलकाता, पश्चिमवङ्गराज्यम्, भारतम्
वृत्तिः लेखकः, समाजसंस्कारकः, प्राध्यापकः
भाषा बाङ्गला
राष्ट्रीयता भारतीयः
परम्परा बाङ्गाली
प्रकारः दार्शनिकः, शिक्षाविद्, अनुवादकः, समाजसंस्कारकः, प्रकाशकः, सम्पादकः, संस्कृतज्ञः, भाषाविद्
साहित्यकान्दोलनम् बङ्गनवजागरणम्

जीवनी सम्पादयतु

शैशवकालः सम्पादयतु

ईश्वरचन्द्र विद्यासागरः १८२० वर्षस्य सेप्टेम्बर्-मासस्य २६ तमे दिनाङ्के (वङ्गाब्दः-१२२७; १२ आश्विनमासः) जनिमलभवत । पश्चिमवङ्गराज्ये वर्तमानस्य पश्चिममेदिनीपुर-मण्डलस्य वीरसिंहग्रामे तस्य जन्म अभवत् [४] । पूर्वं अयं ग्रामः हुगलिमण्डलस्य अंशः आसीत् । ईश्वरचन्द्रस्य पितामहः रामजय तर्कभूषण दृढचेता व्यक्तिः आसीत् । तेनैव ईश्वचन्द्रस्य नामकरणं कृतम् आसीत् । कोलकातायां ईश्वरचन्द्रस्य पिता ठाकुरदास कार्यं करोति स्म । सपरिवारं कोलकातायां निवासः तस्य साध्यस्यः अतीतः आसीत् । एतस्मात् बालकः ईश्वरचन्द्रः वीरसिंहग्रामेव माता भगवती देव्या सह वसति स्म ।

शिक्षाजीवनम् सम्पादयतु

टिप्पणी सम्पादयतु

  1. "BANGLAPEDIA: Vidyasagar, Pundit Iswar Chandra". banglapedia.search.com.bd. Archived from the original on 2008-12-22. आह्रियत 2008-12-20. 
  2. "Ishwar Chandra Vidyasagar". www.whereincity.com. आह्रियत 2008-12-20. 
  3. "Ishwar Chandra Vidyasagar: A Profile of the Philanthropic Protagonist". www.americanchronicle.com. आह्रियत 2008-12-20. 
  4. Lal, Mohan (2006). "Ishvarchandra Vidyasagar". The Encyclopaedia Of Indian Literature. Sahitya Akademi. pp. 4567–4569. ISBN 9788126012213.