उडुपीचिक्कमगळूरुलोकसभाक्षेत्रम्

कर्णाटके २८ लोकसभाक्षेत्राणि सन्ति । तेषु अन्यतमम् अस्ति उडुपीचिक्कमगळूरुलोकसभाक्षेत्रम्। एतत् क्षेत्रम् उडुपीमण्डले चिक्कमगळूरुमण्डले च व्याप्तम् अस्ति । २००२तमे वर्षे लोकसभाक्षेत्राणां पुनर्घटनार्थं निरस्तीकरणार्थं च या समितिः रचिता आसीत् तस्याः सूचनानुसारं पूर्वतनानि कतिचन क्षेत्राणि निरस्तानि। पुनश्च कतिचन क्षेत्राणि निर्मितानि। तदनुसारं २००८तमे वर्षे एतत् क्षेत्रम् अस्तित्वे आगतम्।

उडुपी
पेजवरमट , उडुपी
पेजवरमट , उडुपी
चिक्कमगळूरु
चिक्कमगळूरु रेखाचित्रम्
चिक्कमगळूरु रेखाचित्रम्
उडुपीक्षेत्रे
उडुपी रेखचित्र
उडुपी रेखचित्र
उडुपी
उडुपी वातावरण दृश्य
उडुपी वातावरण दृश्य
उडुपी
उडुपी नगर दृश्य
उडुपी नगर दृश्य
चिक्कमगळूरुक्षेत्रे
चिक्कमगळूरु रेखाचित्र
चिक्कमगळूरु रेखाचित्र
चिक्कमगळूरु
चिक्कमगळूरु वातावरण दृश्य
चिक्कमगळूरु वातावरण दृश्य
विधानसभानिर्वाचनक्षेत्रस्य सङ्ख्या नाम आरक्षितम्(SC/ST/इतरे) मण्डलम्
११९ कुन्दापुरविधानसभाक्षेत्रम् इतरे उडुपीमण्डलम्
१२० उडुपीविधानसभाक्षेत्रम् इतरे उडुपीमण्डलम्
१२१ कापुविधानसभाक्षेत्रम् इतरे उडुपीमण्डलम्
१२२ कार्कळविधानसभाक्षेत्रम् इतरे उडुपीमण्डलम्
१२३ शृङ्गेरीविधानसभाक्षेत्रम् इतरे चिक्कमगळूरुमण्डलम्
१२४ मूडिगेरेविधानसभाक्षेत्रम् SC चिक्कमगळूरुमण्डलम्
१२५ चिक्कमगळूरुविधानसभाक्षेत्रम् इतरे चिक्कमगळूरुमण्डलम्
१२६ तरिकेरेविधानसभाक्षेत्रम् इतरे चिक्कमगळूरुमण्डलम्

लोकसभासदस्याः सम्पादयतु

वर्षम् लोकसभासदस्यः पक्षः
२००९ डी. वी. सदानन्द गौडः भारतीयजनतापक्षः
२०१२ के. जयप्रकाश हेगडे भारतीयराष्ट्रियकाङ्ग्रेस्