लोककथारुपेण भावानां पात्रीकरणद्वारकप्रतीककथारुपेण चात्र मनुष्यजीवनं व्याख्यातम् । प्रतीकात्मकसंस्कृतभाषाबध्दसाहिये सर्वप्रथमसृष्टतयाऽस्य मूल्यं महत् । अयं ग्रन्थः सिध्दर्षिणा ९०६ तमे ख्रीष्टाब्दे प्रणीतः भूमिकान्ते ग्रन्थकृता स्वयं विवृततयाऽत्रत्यं रुपकं सुबोधमजनि । सरला भाषा बालबोधिनी । साहित्यिकदृष्ट्या नेदं तथा मनोरञ्जकं यथोपदेशदृष्ट्या ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उपमितिभवप्रपञ्चकथा&oldid=419048" इत्यस्माद् प्रतिप्राप्तम्