उपस्थिता ।

प्रतिचरणम् अक्षरसङ्ख्या १०

त्जौ जो गुरुणेयमुपस्थिता । –केदारभट्टकृत वृत्तरत्नाकर:३.२९

ऽऽ। ।ऽ। ।ऽ। ऽ

त ज ज ग।

यति: पादान्ते।

द्वाभ्यां षड्भि: च इत्येके।

उदाहरणम्-

धर्मक्षतिरभ्युदितोऽथवाधर्म: स्वयमेव सृजाम्यहम्। तस्मिन्समयेवऽर्जुन रक्षितुं साधून्खलनिर्दलनाय च॥

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=उपस्थिताछन्दः&oldid=408929" इत्यस्माद् प्रतिप्राप्तम्