श्लोकः सम्पादयतु

 
गीतोपदेशः
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ३ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः सम्पादयतु

एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर द्रष्टुम् इच्छामि ते रूपम् ऐश्वरं पुरुषोत्तम ॥ ३ ॥

अन्वयः सम्पादयतु

परमेश्वर ! पुरुषोत्तम ! आत्मानं त्वं यथा आत्थ एवम् एतत् ते ऐश्वरं रूपं द्रष्टुम् इच्छामि ।

शब्दार्थः सम्पादयतु

परमेश्वर = महेश्वर !
पुरुषोत्तम = पुरुषश्रे !
आत्मानम् = स्वम्
त्वं यथा आत्थ = त्वं येन प्रकारेण ब्रवीषि
एवम् एतत् = इत्थमेव तत्
ते ऐश्वरम् = तव ज्ञानैश्वर्यादियुक्तम्
रूपम् = आकारम्
द्रष्टुम् = अवलोकयितुम्
इच्छामि = अभिलषामि ।

अर्थः सम्पादयतु

श्रीकृष्ण ! पुरुषोत्तम ! आत्मानं भवान् येन प्रकारेण वदति तादृशमेव तव ऐश्वर्ययुक्तम् स्वरूपं द्रष्टुम् अभिलषामि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=एवमेतद्यथात्थ_त्वम्...&oldid=418509" इत्यस्माद् प्रतिप्राप्तम्