ऑल् इण्डिया फॉर्वर्ड् ब्लॉक्

भारतस्य एकः राजकीय पक्षः

अखिलभारतस्य फ़ोर्वडब्लोकः एकः राजनैतिकडलम् अस्ति, सुभाषचन्‍द्रबोसः फ़ोर्वडब्लोकस्य १९३९ वर्षे स्थापनाम् करोति। फ़ोर्वडब्लोकस्य विर्चारधारा वामपंथी अस्ति। तस्य विचारधारा सुभाषस्य समाजवादात् लभते।

All India Forward Bloc
निर्माणम् 3 1939 (1939-05-03) (84 years ago)
संवादपत्रिका Towards Socialism, Lokmat
विचारधारा Left-wing nationalism
Democratic socialism
भारतीयनिर्वाचनायोगः Status State Party[१]
मैत्रीकूटः Left Front
जालस्थानम्
forwardbloc.org

फ़ोर्वडब्लोकस्य दुर्गः बंगाले अस्ति।

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. "List of Political Parties and Election Symbols main Notification Dated 18.01.2013". India: Election Commission of India. 2013. आह्रियत 9 May 2013.