कन्नौजीभाषा

हिन्दीभाषायाः उपभाषा

कन्नौजी (हिन्दी: कन्नौजी) भारतस्य उत्तरप्रदेशराज्यस्य कन्नौजक्षेत्रे भाष्यमाणा हिन्द-आर्यभाषा अस्ति । कन्नौजी हिन्दुस्थानीभाषायाः निकटसम्बन्धः अस्ति, हिन्दीभाषया सह ८३–९४% शाब्दिकसादृश्यम् अस्ति ।[१] केचन हिन्दुस्तानीभाषायाः उपभाषा इति मन्यन्ते, अन्ये तु पृथक् पाश्चात्यहिन्दीभाषा इति मन्यन्ते । २००१ तमे वर्षे कन्नौजीभाषायां न्यूनातिन्यूनं ९५ लक्षं देशीयभाषिणः सन्ति ।

कन्नौजी
कन्नौजी
कन्नौजीभाषाभाषिणः मण्डलानि ।
विस्तारः भारतम्
प्रदेशः कन्नौज
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः देवनागरी
भाषा कोड्
ISO 639-3 bjj

हिन्दीभाषायाः अन्येभ्यः उपभाषाभ्यः सह एषा भाषा अनेके संरचनात्मकाः कार्यात्मकाः च भेदाः सादृश्यं दर्शयति, परन्तु भारतीयभाषीयसर्वक्षणे एषा ब्रज-अवधीभाषायोः च रूपान्तराणिरूपेण योजितवती अस्ति ।

कन्नौजीभाषायाः स्वकीयाः द्वे उपभाषे वा रूपान्तरे स्तः – तिरहरी माध्यमिक-कन्नौजी च, या मानककन्नौजी-अवधी इत्येतयोः मध्ये अस्ति ।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. एथ्नोलॉग्
"https://sa.wikipedia.org/w/index.php?title=कन्नौजीभाषा&oldid=468576" इत्यस्माद् प्रतिप्राप्तम्