इदं महाभारतस्य नवमं पर्व अस्ति। अस्मिन् महाभारतयुद्धस्य सः भागः वर्णितः यस्मिन् कर्णः कौरवाणां सेनापतित्वेन भवति।

कर्णपर्व
कर्ण
कर्ण , कृष्णा
Information
भार्या(ः)/भर्ता व्रुषलि
अपत्यानि सुधाम, व्रिषसेना,चित्रसेना,सत्यसेना , सुषेना , शत्रुञय, द्विपत, बनसेना, प्रसेना , व्रिषकेतु
कर्णस्य मरणम्

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कर्णपर्व&oldid=480095" इत्यस्माद् प्रतिप्राप्तम्