कर्णाटकस्य चिक्कमगळूरुमण्डलस्य चिक्कमगळूरुमण्डलस्य केम्मण्णगुण्डिप्रदेशे एषः जपपातः अस्ति । बीरूरुनगरस्य लिङ्गदहळ्ळितः केम्मण्णुगुण्डिगमनमार्गे १०कि.मी.पूर्वम् एव दृश्यते । मुख्यमार्गतः १कि.मी दूरे काननमधे भद्रानद्याः जलराशिः १५०पादपरिमिते कन्दरे कूर्दति । अस्य जलपातस्य काळहस्तिजलपातः, आनेतीर्थम् इति नामान्तरम् अस्ति ।

Kalhatti Falls / ಕಲ್ಹತ್ತಿ ಜಲಪಾತ
Kalhatti Falls / ಕಲ್ಹತ್ತಿ ಜಲಪಾತ

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कल्हत्तगिरिजलपातः&oldid=481482" इत्यस्माद् प्रतिप्राप्तम्