(kannada: ಭದ್ರಾನದೀ) भद्रानदी कर्णाटकस्य काचन नदी । भद्रा दक्षिणघट्टप्रदेशे क्रुदेमुखप्रदेशे गङ्गामूलप्रदेशे उद्भवति । एषा दक्षिणप्रस्थभूमौ पूर्वदिशं प्रति वहति ।एतस्याः तिस्रः उपनद्यः सन्ति । ताः हेब्बे समीपे सोमवाहिनी, तडबेहळ्ळ, ओडिरायनहळ्ळ इति । होरनाडु-बाळेहोन्नूरु-बाळेहोळे-नरसिंहराजपुर-नगराणि अस्याः तटे एव सन्ति । लक्क्कवळ्ळि समीपे अस्याः एकः बन्धः निर्मितः अस्ति । ततः एषा भद्रावतीं प्रवहति । भद्रा तुङ्गानद्या शह् शिवमोग्गसमीपे कूडलि इति क्षेत्रे सम्मिलति ।अनन्तरं कृष्णानद्याः उपनदी भवति ।

[[वर्गः:

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=भद्रा&oldid=419297" इत्यस्माद् प्रतिप्राप्तम्