काञ्चिपुरम्

(कामाक्षी (काञ्चीपुरम्) इत्यस्मात् पुनर्निर्दिष्टम्)

एतत् पीठं भारतस्य तमिळ्नाडु राज्ये कञ्चीनगरे अस्ति। काञ्चीपुरस्य अपरं नाम काञ्ची

काञ्चिपुरम्
नगरम्
Nickname(s): 
काञ्चि
देशः  भारतम्
रज्यः तमिळनाडुः
मण्डलः काञ्चिपुरम्
Population
 (2011)
 • Total १,६४,२६५
भाषानि
 • व्याव्हारिकभाषाः तमिळ
Time zone UTC+5:30 (भारतीयप्रमाण्समयः)
पिनसंख्याः
631501-631503
दूर्भाषसंश्याः 044
Vehicle registration TN 21
Website kanchi.tn.nic.in

सम्पर्कः सम्पादयतु

कञ्ची अथवा काञ्चीपुरं चेन्नैनगरात् ८० की.मी. तिरुपतितः ९० .की.मी. दूरे च अस्ति । देशस्य सर्वेभ्यः भागेभ्यः रेलयानस्य सौकर्यम् अस्ति । तमिळ्नाडुराज्यस्य प्रमुखनगरेभ्यः बस् यानानि अपि सन्ति ।

वैशिष्ट्यम् सम्पादयतु

अत्रत्या देवी कामाक्षी नाम्ना पूज्यते ।एताम् ‘’’आदिपीठेश्वरी’’’ ‘’’आदिपीठपरमेश्वरी‘’’ इत्यपि वदन्ति ।अत्रत्यः शिवः ”’कालभैरवनाम्ना पूज्यते। अत्र देव्याः मेखला पतिता आसीत् इति प्रतीतिः अस्ति । पूर्वं पल्लवानां राजधानी आसीत् एषा नगरी । कौशेयशाटिकानां निमित्तम् अत्यन्तं प्रसिद्धा अस्ति। कञ्च्याः कामाक्षीदेवालयः द्राविडशैल्या अस्ति । शङ्कराचार्यस्य कारणतः अपि एतत् स्थानं प्रसिद्धं जातम् अस्ति । शङ्कराचार्याणां सौन्दर्यलहर्यां शक्तिपूजायाः विशेषमहत्त्वं बिम्बितम् अस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=काञ्चिपुरम्&oldid=480112" इत्यस्माद् प्रतिप्राप्तम्