काल्काशिम्लाधूमशकटयानम्

काल्का-शिम्लाधूमशकटयानम्( K.S.R. Train) शिम्लानगरं ये गच्छन्ति ते एतस्य विशिष्टस्य धूमशकटयानस्य प्रयाणम् अवश्यं स्मरन्ति । एतत् धूमशकटयानं सावधानेन गच्छत् ९६ कि.मी गमनाय षड्घण्टात्मकं समयं स्वीकरोति । पर्वतप्रदेशे वक्रमार्गे अस्य यानस्य गत्यर्थं न्यारोगेज् मार्गः निर्मितः अस्ति । क्रिस्ताब्दे १९०३ तमे वर्षे लार्ड कर्जन् नामकः आङ्गलाधिकारी एतत् यानम् आरब्धवान् । अस्मिन् याने प्रयाणसमये मनः उल्लसितं भवति । रोमाञ्चकारी अनुभवः अत्र भवति । शिवालिक् पर्वतप्रदेशे अस्य गमनम् अपूर्वम् अस्ति । चण्डीगढसमीपे स्थितात् काल्कानगरतः प्रयाणस्य आरम्भः भवति । सागरस्तरतः काल्कानगरं २२०० पादोन्नते स्थलेऽस्ति । ततः शिम्ला प्रति ७२६२ पादोन्नतं प्रदेश वक्रमार्गेण गच्छति । धूमशकटमार्गे अष्टादशनिस्थानानि सन्ति । सुरङ्गाः १०३ सङ्ख्याकाः, सेतवः ९८८ सन्ति । बारोगटनल् सुरङ्गमार्गः ३७५२ पादमितदीर्घः अस्ति । सेतवः इष्टिकाभिः निर्मिताः सन्ति । धूमशकटप्रयाणम् आह्लादकरं सुरक्षितं च अस्ति । मार्गे सेवफलवृक्षाणां दर्शनं भवति । मार्गः यदि हिमावृतः भवति तदा स्नोकर् यन्त्रेण हिमम् निष्कासयन्ति । एतत् धूमशकटयानं विश्वे एव अतिविशिष्टमिति गिन्नीस् बुक् आफ् रैल् एण्ड् फ्याक्ट्स् इत्यत्र वर्णितम् अस्ति ।

कालकाशिमलाधूमशकटयानम् ।
पर्यटकमनोरञ्जनम् ।
शिवालिक् डीलक्स सुवेगधूमशकटम् ।
स्थानम् भारतम्भारतम्
समीपस्थं  नगरम् कालका, शिम्ला ।
प्रदेशः फलकम्:Convinfobox/2फलकम्:Convinfobox/2
निर्मितिः क्रि.श. १९९९
निर्वाहकसंस्था भारतसर्वकारस्य रैल्वेमन्त्रालयः ।

मार्गः सम्पादयतु

चण्डीगढतः काल्का प्रति प्रयाणम् । काल्कातः K.S.R. Train

आङ्ग्लेयभारतस्य ग्रीष्मकालीना राजधानी शिमलां हरियाणराज्यस्य काल्कानगरेण सह संयोजयितुं क्रि.श. १८९६तमे वर्षे देहलीनगरस्य अम्बालाप्रदेशस्य कस्मैश्चित् समवायाय दायित्वं दत्तम् । समुद्रस्तरात् ६५६मी. औन्नत्ये एतत् अस्ति । कालकाशकटनिस्थानकतः यानं पर्वतप्रदेशस्य वक्रमार्गे चलत् २०७६मी.उन्नतस्थानं शिमलां प्राप्नोति ।

शकटमार्गः सम्पादयतु

मीटर्द्वयोत्तरषडङ्गुलस्य (न्यारो गेज़्) अयस्पट्टिकामार्गे क्रि.श.१९०३तमवर्षस्य नवम्बरमासस्य नवमदिनादारभ्य अद्यपर्यन्तं यानं चलत् अस्ति । अस्मिन् मार्गे १०३ सुरङ्गाः ८६९ सेतवः च निर्मिताः । अपि च मार्गे ९१९ वक्रताः सन्ति । अस्यां तीव्रतरा वक्रता तु ४८अंशकोणेन परिवृत्तः मार्गः अस्ति । क्रि.श.१९०३तमे वर्षे आङ्ग्लसर्वकारेण कालका-शिमला धूमशकटयानमार्गः निर्मितम् ।

विश्वपरम्परास्थलम् सम्पादयतु

युनेस्कोसमितेः अधिकारिणः कालकाशिमलायानस्य प्रवासं कृत्वा परिशीलनं कृतवन्तः । दार्जिलिङ्गस्य (दुर्जयलिङ्गम्) निस्थानस्य पश्चात् किञ्चिन्निस्थानम् अस्ति यत् स्वयम् अतिविशिष्टम् । अस्य धूमशकटयानमार्गस्य ऐतिहासिकं महत्त्वं परिगणयन्तः युनेस्कोसदस्याः विश्वपरम्परास्थनस्य गौरवं प्राप्स्यति इति विश्वासं प्राकटयन् । अन्ततः क्रि.श. २००८तमवर्षस्य जुलैमासस्य २४तमे दिने विश्वपरम्परास्थानमिति उद्घुष्टम् । क्रि.श. १९६०तमे काले चलनारब्धं बाष्पचालितयन्त्रस्य रेल् यानम् ऐतिहासिकं स्मारकम् इति मत्वा अद्यापि चालयन्तः सन्ति । एतद्यानम् अधुना शिमलातः कैथलीघट्टपर्यन्तं सञ्चरति । अस्मिन् मार्गे पर्वतोदरे १३०सुरङ्गाः सन्ति इति कारणेन अन्तिमनिस्थानस्यापि १०३इत्येव नाम दत्तम् । वस्तुतः तत् निस्थनं १०२सङ्ख्याकं भवति ।

सर्वत्र पाटाः सञ्जाताः सम्पादयतु

अस्य रेलमार्गस्य विश्वपरम्परास्थानम् अस्ति तथापि १०६वर्षप्राचीने अस्मिन् लोहशलाकामार्गे नैकाः न्यूनताः सन्ति । अस्मिन् पथि निर्मिताः सेतवः अतीवजीर्णाः सन्ति । अतः तत्र तत्र अपयस्य सूचनफलकानि लिखितानि । असुरक्षितसेतूनाम् उपरि २०कि.मी. प्रतिहोरावेगेन शकटयानं चलति । अनेन यानेन सामान्यकाले प्रतिदिनं सार्धैकसहस्रं जनां प्रतिदिनं सञ्चरन्ति । प्रवासर्तौ एतेषां सङ्ख्या द्विगुणिता भवति । अस्य रेलमार्गस्य निर्माणस्य परिकल्पनाम् आङ्ग्लजनाः हिमालयस्य किन्नौर्मण्डलस्य कल्पा इति स्थाने कृतवन्तः । प्रथमतया अयं रेलमार्गः कालकातः किन्नौरपर्यन्तम् इति निर्णीतः आसीत् किन्तु अन्ते शिमलापर्यन्तं निर्मितः ।

कर्नल् बडोगी इत्यस्य आत्महत्या सम्पादयतु

आङ्ग्लाः यदा अत्र रेलमार्गस्य निर्माणम् आरब्धवन्तः तदा बडोग इति स्थाने बृहत्पर्वतः प्रक्रान्तः । अग्रे मार्गनिर्माणं दुष्करं इति निश्चितवन्तः । अतः आङ्ग्लाधिकारिणः शिमलापर्यन्तं रेल्मार्गनिर्माणस्य चिन्तनम् अत्यजन् । अस्य कार्यस्य निर्वाहकः कर्नल् बडोगः अत्महत्यां कृतवान् । तस्य नाम्नि एव तन्निस्थानकं सम्बोध्यते ।

नूतनयन्त्रनिरीक्षायां वृद्धयन्त्रम्

अस्मिन् लोहमार्गे चततः यानस्य सर्वाणि यन्त्राणि ३६वर्षाणां यातायातसञ्चारं कुर्वती अपि विश्रान्तिः नास्ति । इदानीमपि तानि पर्यटकान् कलकाशिमलानयनायनं कुर्वती सन्ति । १४रेल्यन्त्राणि वर्तमानकाले लोहपट्टिकामार्गे चलन्ती सन्ति । एतेषु १०यन्त्राणि ३६वर्षीयानि । शेषानि ४यन्त्राणि अपि २०वर्षप्राचीनानि । सामान्यज्ञानमेतत् यत् पर्वतप्रदेशस्य मार्गेषु चलतां रेल्यन्त्राणाम् आयूंषि ३६वर्षाणि एव । अतः अत्र चलतां १०यन्त्राणाम् यात्रा समाप्ता अस्ति । अथापि कालकायां विद्यमाने ज्यारोगेज़् डिज़िल् कार्यशालायां विविधचिकित्सभिः तेषां प्रतिधानं कुर्वन्ति । किन्तु प्राचीनयन्त्राणाम् भागाः विपणिषु न लभ्यन्ते इति कारणात् एतेषां निर्वहणं दुःस्साध्यं सञ्जातम् ।

बाह्यानुबन्धाः सम्पादयतु