अयं कास्सोवारिस् कश्चन पक्षी अस्ति । अयम् उड्डयने असमर्थः । अयं पक्षी ईस्ट्-इण्डीस्-प्रदेशे भवति । १५१७ तमे वर्षे विश्वे एव प्रथमवारम् अस्य कास्सोवारिस्-पक्षिणः शवे (मृतशरीरम्) अन्यानि वस्तूनि प्रपूर्य तस्य आकारस्य रक्षणकार्यं प्राचलत् । तत् कार्यं हालेण्ड्-देशस्य आंस्टर्ड्याम् इत्यत्र प्राचलत् ।

Cassowary
Southern cassowary at Jurong Bird Park, Singapore
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Aves
गणः Struthioniformes
कुलम् Casuariidae
Kaup, 1847[१]
वंशः Casuarius
Brisson, 1760[१]
उपविभागीयस्तरः

Casuarius casuarius
Southern cassowary
Casuarius unappendiculatus
Northern cassowary
Casuarius bennetti
Dwarf cassowary
Casuarius lydekki[१]

पर्यायपदानि

Casoarius Bont.
Struthio Linnaeus
Cela Moehr, 1752
Rhea Lacépède 1800

बाह्यसम्पर्कतन्तुः सम्पादयतु

  1. १.० १.१ १.२ Brands, S. (2012)
"https://sa.wikipedia.org/w/index.php?title=कास्सोवारिस्&oldid=480132" इत्यस्माद् प्रतिप्राप्तम्