किं तद्ब्रह्म किमध्यात्मं...

भगवद्गीताश्लोकः ८.१


श्लोकः सम्पादयतु

 
गीतोपदेशः

अर्जुन उवाच -

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

अयं भगवद्गीतायाः अष्टमोऽध्यायस्य अक्षरब्रह्मयोगस्य प्रथमः (१) श्लोकः ।

पदच्छेदः सम्पादयतु

किं तत् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदैवं किम् उच्यते ॥ १ ॥

अन्वयः सम्पादयतु

अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

शब्दार्थः सम्पादयतु

अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

अर्थः सम्पादयतु

अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

विशेषः सम्पादयतु

प्रश्नः इतोपि न समाप्तः इति कारणात् अग्रिमश्लोके मिलित्वा दत्तं वर्तते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु