कृष्णस्वामी कस्तूरीरंगन्

डॉ. कृष्णस्वामी कस्तूरिरङ्गन् कश्चन अन्तरिक्षवैज्ञानिकः । सः कर्नाटकस्य बेंगलुरुनगरे वसति । सः भारतीय-अंतरिक्ष- अनुसंधान-संघटनस्य (ISRO) नेतृत्वं नव वर्षाणि २००३ पर्यन्तं निरूढवान्। सः भारतीयसंसदः उच्चसदनस्य सदस्यः आसीत् ( राज्यसभा, २००३-२००९)। सः सम्प्रति भारतसर्वकारस्य योजनायोगस्य सदस्यः अस्ति [१] [२] । सः २००४ तमस्य वर्षस्य एप्रिलमासात् बेङ्गलूरुनगरे राष्ट्रिय उन्नतशिक्षासंस्थान सदस्यः अपि अस्ति । सह् भारत सर्वकारेण दीयमानानि त्रीणि नागरिकपुरस्काराणि अपि प्राप्तवान् अस्ति - पद्मश्री (१९८२), पद्मभूषण (१९९२) एवं पद्मविभूषण (२०००)।

  1. <https://www.isro.gov.in/about-isro/dr-krishnaswamy-kasturirangan-1994-2003 Archived २०१८-१०-२० at the Wayback Machine>
  2. "Planning Commission Organisation". Shivap. आह्रियत 2009-12-03.