कर्णाटकराज्यम्

भारतदेशे एकः दक्षिणराष्ट्रः। कस्य राजनगरम् बेङ्गलूरू||

कर्णाटकराज्यं भारतस्य दक्षिणदिशि स्थितम् अस्ति । सुन्दरतायै, विकासाय च इदं राज्यं भारते प्रसिद्धम् अस्ति । राज्यमिदं “यात्रिकेभ्यः स्वर्गः” इति अपि कथ्यते । कन्नड-भाषायाः “कुरूनाडु” इति शब्देन “कर्णाटक” इति नामोत्पत्तिः जाता । तस्यार्थः भवति यत् – भव्यं, उच्चभूमिः च । २००० वर्षप्राचीनः अस्ति अस्य राज्यस्येतिहासः । अस्य राज्यस्य एतत् वैषिष्ट्यम् अस्ति यत् अत्र तीरप्रदेशाः विशालप्रदेशाः पर्वतप्रदेशाः च सन्ति । एतत् प्रथमं राज्यं यत्र ८ ग्रन्थकर्तारः ज्ञानपीठप्रशस्तिभूषिताः सन्ति । कर्णाटकस्य राजधानी बेङ्गळूरु अस्ति । एतत् कर्णाटकस्य आग्नेयभागे विराजते ।

कर्णाटकम्
ಕರ್ನಾಟಕ
—  राज्यम्  —

लाञ्छनम्
भारते कर्णाटकराज्यम् राज्यस्य स्थानम्
भारते कर्णाटकराज्यम्
Map of Karnatakaराज्यस्य स्थानम्
Map of Karnataka
देशः  भारतम्
स्थापनदिनम् 1956-11-01
राजधानी बेङ्गळूरु
बृहत् नगरम् बेङ्गळूरुनगरम्
मण्डलानि 30
सर्वकारः
 • राज्यपालः बसवराज बोम्मायि
 • मुख्यमन्त्री बसवराज बोम्मायि (बीजेपी)
 • Legislature Bicameral (224 + 75 seats)
विस्तीर्णता[१]
 • संहतिः १,९१,७९१ km
क्षेत्रविस्तारः ८तम
जनसङ्ख्या (2011)[२]
 • संहतिः ६,११,३०,७०४
 • रैङ्क् 9th
भारतीय प्रमाणित समय (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-KA
प्रमाणितभाषा कन्नड़[३][४]
Literacy 69.3% (18th)
HDI increase 0.600 (medium)
HDI rank 25th (2005)
जालस्थानम् karunadu.gov.in


भारते कर्णाटकराज्यम्

भौगोलिकम् सम्पादयतु

भारतस्य दक्षिणदिशि स्थितम् अस्ति कर्णाटक-राज्यम् । कर्णाटक-राज्यस्य उत्तरदिशि महाराष्ट्र-राज्यं, गोवा-राज्यं च स्थितम् अस्ति । दक्षिण-दिशि केरल-राज्यं, पूर्वदिशि आन्ध्रप्रदेश-राज्यं, तमिळनाडु-राज्यं च स्थितम् अस्ति । अस्य पश्चिमदिशि अरबसागरः स्थितः अस्ति ।

कर्णाटकराज्यस्य विस्तारः १,९१,७९१ चतुरस्रकिलोमीटर्मितः अस्ति । इदं राज्यं क्षेत्रफलदृष्ट्या अष्टमस्थाने, जनसङ्ख्यादृष्ट्या च नवमस्थाने विराजते । इदं राज्यं चतुर्षु प्रालकृतिकक्षेत्रेषु भौगोलिकक्षेत्रेषु वा विभक्तम् अस्ति । प्रथमम् उत्तरशैलप्रस्थः, सः शैलप्रस्थः समुद्रतलात् ३०० तः ६०० मीटर्मितं पर्यन्तम् उन्नतः अस्ति । द्वितीयं मध्यशैलप्रस्थः, सः समुद्रतलात् ४५० तः ७०० मीटर्मितं पर्यन्तम् उन्नतः अस्ति । तृतीयं दक्षिनशैलप्रस्थः, सः ९०० मीटर्मितम् उन्नतम् अस्ति । चतुर्थं तटीयक्षेत्रम् अस्ति । कर्णाटकराज्यस्य मैसूर-नगरे भारतस्य बृहत्तमः जलप्रपातः स्थितः अस्ति । “मुल्लायानागिरिः”, “बाबा बूदानगिरिः” च कर्णाटकराज्यस्य उच्चपर्वतशिखरे स्तः [५]

जलवायुः सम्पादयतु

कर्णाटक-राज्यस्य तटीयक्षेत्रेषु अत्यधिका वृष्टिः भवति । तेषां तापमानम् उष्णं भवति । राज्यस्य दक्षिणभागेषु वातावरणम् उष्णं, शुष्कं च भवति । किन्तु उत्तरीभागेषु वातावरणम् अल्पोष्णम्, अल्पशुष्कं च भवति । अस्मिन् राज्ये मई-मासे जून-मासे च अत्यन्तम् उष्णता भवति । तापमानं ४० डिग्री मात्रात्मकम् भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं कालः मनोहरः भवति । कर्णाटक-राज्ये प्रतिवर्षं वर्षर्तौ सामान्यतः १३९० मि.मी. मात्रात्मिका वृष्टिः भवति [६]

नद्यः सम्पादयतु

तुङ्गा, भद्रा, तुङगभद्रा, कावेरी, कपिला, भीमा, कृष्णा, मलप्रभा, घटप्रभा, द्रोणा, अर्कावती, नेत्रावती, शरावती, हेमावती, पयस्विनी इत्यादयः कर्णाटक-राज्यस्य प्रमुखाः नद्यः सन्ति । कर्णाटक-राज्यस्य पश्चिमतटात् बह्व्यः नद्यः समुद्भवन्ति । तासु शरावती-नदी प्रमुखा अस्ति । जोग-जलप्रपातः भारतस्य उच्चतमः जलप्रपातः अस्ति । शरावती-नदी एव जोग-जलप्रपातस्य मुख्याधाररूपा अस्ति । अयं जलप्रपातः २५३ पादोन्नतः अस्ति । कृष्णा-नदी कर्णाटक-राज्यस्य दीर्घतमा नदी अस्ति [७]

पर्वताः सम्पादयतु

चामुण्डिपर्वतः बिळिगिरिरङ्गाद्रिः स्कन्धगिरिः मलैमहादेश्वराद्रिः तडियाण्डमोल्पर्वतः नन्दिगिरिः नृपतुङ्गपर्वतः मधुगिरिः नरिमलेपर्वतः महिमरङ्गनाथस्वामिपर्वतः शिवगङ्गापर्वतः हिमवद्गोपालस्वामिपर्वतः मडिकेरिगिरिः पुष्पगिरिः कुन्दाद्रिः चन्द्रद्रोणपर्वतः सिद्दरबेट्टः मुळ्ळय्यनगिरिः मन्दरगिरिः कूटगल्पर्वतः श्रीरामदेवपर्वतः तालवाडिपर्वतः मेदिनिपर्वतः कुटचाद्रिः भैरवेश्वरशिखरम् इत्यादयः कर्णाटकराज्यस्य पर्वताः सन्ति ।


वनस्पतिजन्तुः च

कर्नाटकदेशे विविधाः वन्यजीवाः सन्ति । एतेषु वनेषु , भारतस्य २५% गजजनसंख्या १०% व्याघ्रजनसंख्या च निवसति ।

इतिहासः सम्पादयतु

द्विसहस्रवर्षपुरातने कर्णाटकराज्यस्येतिहासे सर्वप्रथमः नन्दवंशस्य, मौर्यवंशस्य, सप्तवाहनवंशस्य राजभिः शासनं कृतम् आसीत् । तेषु चालुक्यवंशस्य “पुलकेशिन द्वितीय” इत्याख्यः राजा सर्वप्रसिद्धः अस्ति । तृतीयशताब्द्याः मध्ये मौर्यवंशशासकैः कर्णाटक-राज्ये शासनं कृतम् आसीत् । चन्द्रगुप्तः मौर्यवंशस्य संस्थापकः आसीत् । तेन जैनधर्मः अङ्गीकृतः । अनन्तरं तेन स्वस्य जीवनस्य अन्तिमः कालः अस्य प्रदेशस्य बेलगोला-नगरे एव यापितः । अस्मिन् प्रदेशे मौर्यराज्ञः अशोकस्य शिलालेखाः अपि प्राप्ताः । अनन्तरं सप्तवाहनवंशजैः शासनं कृतम् । तेषु शासकेषु शालिवाहनेन ई. स. ७८ तमे वर्षे “शकसंवत्” आरब्धः । किन्तु कनिष्काय एव अस्य शकसवत् वर्षस्य आरम्भस्य श्रेयः दीयते ।

सप्तवाहनवंशस्य पतनानन्तरम् उत्तरकर्णाटक-क्षेत्रे, तुङ्गभद्रा-नद्याः उपरिक्षेत्रे कदम्बशासकैः, दक्षिणकर्णाटकक्षेत्रे, तुङ्गभद्रा-नद्यः अधोभागे गङ्गशासकैः शासनं कृतम् आसीत् । ई. स. ३४५ तमे वर्षे मयूरशर्मणा ब्राह्मणेन कदम्बवंशस्य स्थापना कृता । पल्लववंशजानां राज्ये सः अपमानं प्राप्तवान् । अतः तेन पल्लवानां विरोधः कृतः । कदम्बवंशे ककुस्थवर्मन् इत्याख्यः अभवत् । सः अत्यन्तः शक्तिशाली आसीत् । अतः वकटराजभिः, गुप्तराजभिः च तेन सह वैवाहिकसम्बन्धः प्रस्थापितः । महाकविना कालिदासेन अपि तस्य राज्यस्य यात्रा कृता” इति मन्यते । गङ्ग-शासकैः सर्वप्रथमं कोलार-क्षेत्रे शासनम् आरब्धम् । अनन्तरं गङ्गशासकैः “तालकडु” इत्यत्र राजधानी प्रस्थापिता [८]

चालुक्यवंशः सम्पादयतु

षष्ठ्यां शताब्द्याम् ई. स. ५०० तः ७५३ पर्यन्तं चालुक्यवंशजैः शासनं कृतम् । पुलकेशिन इत्याख्यः चालुक्यवंशस्य सुप्रसिद्धः शासकः आसीत् । तेन हर्षवर्धनः युद्धे पराजितः । मन्यते यत् – चालुक्यवंशस्य शासनकाले एव कर्णाटकराज्यस्य एकीकरणम् अभवत् । चालुक्यवंशस्य शासनकालस्य बहव्यः कलाकृतयः प्राप्यन्ते । ताभ्यः कलाकृतिभ्यः एव चालुक्यवंशः प्रसिद्धः अस्ति । चालुक्यवंशस्य शासनानन्तरं राष्ट्रकूटवंशजैः शासनं कृतम् आसीत् । ध्रुवः, गोविन्दतृतीयः, इन्द्रकृष्णः च इत्यादयः अस्य वंशस्य प्रसिद्धाः शासकाः सन्ति । नवमशताब्द्यां “सुलेमान सौदागर” इत्याख्यः भारतदेशं प्राप्तवान् । तेन तत्कालीनविश्वस्य बृहत्तमेषु चतुर्षु साम्राज्येषु राष्ट्रकूटसाम्राज्याय स्थानं प्रदत्तम् । अरब-साम्राज्यं, रोम-साम्राज्यं, चीन-साम्राज्यम् च एतानि अन्यानि त्रीणि बृहत्तमानि साम्राज्यानि आसन् । दशमशताब्द्यां कल्याणीक्षेत्रस्य चालुक्यवंशजैः राष्ट्रकूटशासकाः पराजिताः । द्वादशशताब्द्यां यदा चालुक्यसाम्राज्यस्य विभाजनम् अभवत्, तदा त्रिभिः कन्नडराजवंशैः अस्मिन् प्रदेशे शासनं कृतम् । चतुर्दशशताब्द्यां विजयनगरसाम्राज्यस्य स्थापना अभवत् । तत् साम्राज्यं विशालं, समृद्धं च आसीत् । कर्णाटकराज्यस्य बृहत्तमः भागः विजयनगरसाम्राज्ये समाविष्टः जातः । विजयनगरसाम्राज्यस्य शासनानन्तरम् अस्य राज्यस्य दक्षिणक्षेत्रं मैसूरसाम्राज्यस्य राज्ञां नियन्त्रणे अभवत् । भारतस्य स्वातन्त्र्यानन्तरम् ई. स. १९५६ तमे वर्षे कन्नडभाषीयाणां क्षेत्राणां सम्मिश्रणेन मैसूर-राज्यस्य स्थापना जाता । समयान्तरे ई. स. १९७३ तमे वर्षे अस्य राज्यस्य नाम कर्णाटक-राज्यम् इति कृतम् [९]

आङ्ग्ल-मैसूरयुद्धम् सम्पादयतु

ई. स. १७५९ तमे वर्षे “हैदर अली” इत्याख्यः शासकः तत्र आगतः । “टीपू सुल्तान” इत्याख्यः तस्य पुत्रः आसीत् । ताभ्यां द्वाभ्याम् आङ्ग्लसर्वकारेण सह युद्धानि कृतानि । ताभ्याम् आङ्ग्लैः सह युद्धचतुष्टयं कृतम् । इदं युद्धम् आङ्ग्ल-मैसूरयुद्धं, कर्णाटकयुद्धं वा इति ज्ञायते ।

  • प्रथमम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७६७ तः १७६९ पर्यन्तम् इदं युद्धम् अभवत् । “हैदर अली-आङ्ग्लानां मध्ये युद्धमिदं जातम् । ई. स. १७६९ तमस्य वर्षस्य अप्रैल-मासस्य ४ दिनाङ्के मद्रास-सन्धौ अस्य युद्धस्य समाप्तिः जाता ।
  • द्वितीयम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७८० तः १७८४ पर्यन्तं “हैदर अली-आङ्ग्लानां मध्ये इदं युद्धम् अभवत् । अस्मिन् युद्धे “हैदर अली” इत्याख्यः पराजितः जातः । अस्य युद्धस्यानन्तरं मङ्गलौरसन्धिः जातः ।
  • तृतीयम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७९० तः १७९२ पर्यन्तं “टीपू सुल्तान-आङ्ग्लानां मध्ये इदं युद्धम् अभवत् । अस्मिन् युद्धे टीपू सुल्तान इत्याख्यः पराजितः जातः । अन्ते तेन आङ्ग्लैः सह श्रीरङ्गपट्टनमसन्धिः कारितः ।
  • चतुर्थम् आङ्ग्ल-मैसूरयुद्धम् – ई. स. १७९९ तमे वर्षे इदं युद्धम् अभवत् । अस्मिन् युद्धे टीपू सुल्तान इत्याख्यस्य मृत्युः अभवत् [१०]

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणम् कर्णाटक-राज्यस्य जनसङ्ख्या ६,११,३०,७०४ अस्ति । अत्र ३,१०,५७,७४२ पुरुषाः, ३,००,७२,९६२ महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटर्मिते ३१९ जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.६०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८८ अस्ति । अत्र साक्षरता ७५.४९% अस्ति ।

मण्डलानि सम्पादयतु

कर्णाटकराज्ये २९ मण्डलानि सन्ति ।

विभागाः सम्पादयतु

प्रशासनसौकर्यार्थं कर्णाटकराज्यस्य मण्डलानि चतुर्षु भागेषु विभक्तानि सन्ति ।

बेङ्गलूरुविभागः बेलगावीविभागः गुल्बर्गाविभागः मैसूरुविभागः
बेङ्गळूरुनगरमण्डलम् बागलकोटेमण्डलम् बळ्ळारीमण्डलम् चामराजनगरमण्डलम्
बेङ्गळूरुग्रामान्तरमण्डलम् बेळगावीमण्डलम् बीदरमण्डलम् चिक्कमगळूरुमण्डलम्
चित्रदुर्गमण्डलम् बिजापुरमण्डलम् गुल्बर्गामण्डलम् दक्षिणकन्नडमण्डलम्
दावणगेरेमण्डलम् धारवाडमण्डलम् कोप्पळमण्डलम् हासनमण्डलम्
कोलारमण्डलम् गदगमण्डलम् रायचूरुमण्डलम् कोडगुमण्डलम्
शिवमोग्गामण्डलम् हावेरीमण्डलम् यादगिरिमण्डलम् मण्ड्यमण्डलम्
तुमकूरुमण्डलम् उत्तरकन्नडमण्डलम् --- मैसूरुमण्डलम्
चिक्कबळ्ळापुरमण्डलम् ---- -- ----

महानगराणि सम्पादयतु

कर्णाटक-राज्ये पञ्चमहानगराणि सन्ति । तानि – बेङ्गळूरु, हुबली, मेङ्गलौर, मैसूर, हासन च ।

बेङ्गळूरु सम्पादयतु

बेङ्गळूरु-महानगरं कर्णाटक-राज्यस्य राजधानी अस्ति । इदं महानगरं मण्डलत्वेन अपि तिष्ठते । भारत-देशस्य प्रमुखेषु दशमहानगरेषु अन्यतमम् अस्ति । पुरा अस्य नगरस्य नाम “बेन्दाकाळूरु” इति आसीत् । समयान्तरे तस्य नाम “बेङ्गलूर” अभवत् । साम्प्रतम् अस्य नगरस्य आधिकारिकं नाम “बेङ्गळूरु” इति कृतम् । ई. स. १५३७ तमे वर्षे विजयनगरसाम्राज्यस्य कैम्पेगौडा इत्याख्येन सेनापतिना एकः लघुग्रामः स्थापितः आसीत् । सः ग्रामः साम्प्रतं “बेङ्गळूरु” इति नाम्ना ख्यातः अस्ति । पुरा इदं “गार्डन सिटी” इति नाम्ना अपि ज्ञायते स्म । इदं नगरं भारतस्य नूतनयुगस्य नगरम् अपि कथ्यते । पुरा बेङ्गळूरु-नगरे गङ्गा-राजवंशेन शासनं कृतम् । अनन्तरं होयसल-राजवंशस्य अधिकारे आगतम् । तदनन्तरं “हैदर अली” इत्याख्येन, तस्य पुत्रेण “टीपू सुल्तान” इत्याख्येन च तत्र शासनं कृतम् आसीत् ।

साम्प्रतम् इदं नगरं “सिलिकॉन् वेली” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् नगरे सूचनाप्रौद्योगिकिक्षेत्रस्य (IT) तीव्रतया विकासः जातः । कर्णाटक-राज्यस्य दक्षिणपूर्वदिशि इदं महानगरं स्थितम् अस्ति । इदं नगरं ७४१ चतुरस्रकिलोमीटर्मितं विस्तृतम् अस्ति । अस्य नगरस्य जनसङ्ख्या ८४,२५,९७० अस्ति । समुद्रतलात् ३११३ पादोन्नतम् अस्ति इदं महानगरम् । अतः अस्य नगरस्य जलवायुः मनोहरः, सुखदश्च अस्ति । जवाहरलाल नेहरू तारामण्डल, लाल बाग, कब्बन पार्क्, द एक्वेरियम्, वेनकटप्पा आर्ट् गैलेरी, विधान सौधा, बनरगट्टा नेशनल पार्क् च इत्यदीनि बेङ्गळूरु-महानगरस्य वीक्षणीयस्थलानि सन्ति । श्रवणबेलगोला, नागरहोल, बान्दीपुर, रङ्गनाथिटु, बेलूर, हैलेबिड इत्यादीनि बेङ्गळूरु-महानगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । बेङ्गळूरु-महानगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तत्र विमानस्थानकं, रेलस्थानकं, बसस्थानकं च अस्ति । नगरस्य आन्तरिकक्षेत्राणि गन्तुम् अपि भाटकवाहनानि प्राप्यन्ते ।

हुबली सम्पादयतु

हुबली-नगरं दक्षिणभारतस्य महानगरं विद्यते । इदं नगरं धारवाड-नगरस्य अनुकृतं (Duplicate) नगरं कथ्यते । धारवाड-मण्डलस्य मुख्यालयः अस्ति धारवाड-नगरम् । हुबली-नगरं कर्णाटक-राज्यस्य उत्तरभागस्य वाणिज्यिककेन्द्रं विद्यते । कर्णाटकराज्यस्य विकासशीलनगरेषु इदं द्वितीयम् अस्ति । “हुब्बल्ली” इत्यनेन कन्नड-भाषायाः शब्देन “हुबली” शब्दस्य उत्पत्तिः जाता । इदम् ऐतिहासिकं नगरं विद्यते । चालुक्य-वंशकाले अस्य नगरस्य उत्पत्तिः अस्ति । रायरा हुबली, इलेया पुरावदा हल्ली, पुरबल्ली च इत्यादीनि अस्य नगरस्य पुरातनानि नामानि सन्ति । विजयनगर-साम्राज्यस्य शासनकाले कार्पासव्यापारस्य, लौहव्यापारस्य प्रमुखकेन्द्रम् आसीत् । ई. स. १७५६ तमे वर्षे इदं क्षेत्रं मराठा-शासकानां शासने आसीत् । किन्तु मध्ये कस्मिँश्चित् समयान्तराले “हैदरअली” इत्याख्येन इदं क्षेत्रं हृतम् । पुनश्च ई. स. १७९० तमे वर्षे मराठा-शासकैः इदं क्षेत्रं स्वाधीने कृतम् । ई. स. १८८० तमे वर्षे हुबली-नगरे आङ्ग्लशासकैः रेलयानस्य कार्यशाला आरब्धा । अतः एव विश्वस्मिन् इदं नगरं प्रसिद्धम् अस्ति । हुबली-नगरं कार्पासस्य, कलायस्य (Groundnut) च प्रमुखं व्यापारिकं केन्द्रम् अस्ति ।

भवानीशङ्करमन्दिरम्, असार, सिद्धरूधामठः, उन्कल-तडागः, नृपटूँगा बेट्टा, ग्लास् हाऊस् च हुबली-नगरस्य वीक्षणीयस्थलानि सन्ति । नविलतीर्थं, सथोडा, सोगल्ला, मथोडा-जलप्रपाताः, इस्कॉन्-मन्दिरं, स्काइस् पॉइण्ट्, उलाविया च इत्यादीनि हुबली-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य जलवायुः ऊष्णकटिबन्धीयः अस्ति । सः आर्द्रः, शुष्कश्च अस्ति । अक्टूबर-मासतः फरवरी-मासपर्यन्तं जनाः भ्रमणार्थं गच्छन्ति । हुबली-नगरं कर्णाटक-राज्यस्य प्रमुखस्थलैः सह सम्बद्धम् अस्ति । हुबली-नगरे एकं विमानस्थानकम् अपि अस्ति । ततः बेङ्गळूरु-महानगराय, हैदराबाद-महानगराय, मुम्बई-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते ।

मेङ्गलोर सम्पादयतु

“मेङ्गलोर-नगरं कर्णाटक-राज्यस्य प्रवेशद्वारम् अस्ति” इति कथ्यते । इदं नगरम् अरब-सागरस्य तटे स्थितम् अस्ति । मङ्गलादेव्या नाम्ना अस्य नामकरणम् अभवत् । नगरमिदं प्रसिद्धः पोताश्रयः वर्तते । साम्प्रतं मेङ्गलोर-नगरं विभिन्नसंस्कृतीभिः परिपूर्णम् अस्ति । मेङ्गलोर-नगरस्य संस्कृतिः बहुधा वर्तते । यतः विविधनगरेभ्यः विविधसंस्कृतीनां जनाः निवसन्ति । नगरे यक्षगानं, कृष्णजन्माष्टमी, कराडी वेशा नृत्यम्, विजयादशमी च इत्यादयः सांस्कृतिकोत्सवाः आचर्यन्ते । “कादरी मञ्जूनाथा मन्दिर”, सेण्ट् एलॉयसियस् चैपल्, रोसारियो कैथेड्रल्, जामा मस्जिद् च इत्यादीनि मेङ्गलोर-नगरस्य वीक्षणीयस्थलानि सन्ति । जनाः शीतर्तौ मेङ्गलोर-नगरस्य भ्रमणं कुर्वन्ति । दिसम्बर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणम् अनुकूलं भवति ।

मेङ्गलोर-नगरे सर्वकारप्रचालितानि बसयानानि सन्ति । इदं नगरं “राष्ट्रियराजमार्गः १३”, “राष्ट्रियराजमार्गः १७”, “राष्ट्रियराजमार्गः ४५” एतैः राजमार्गैः सह सम्बद्धम् अस्ति । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । बेङ्गळूरु-महानगराय, चेन्नै-महानगराय, मुम्बई-महानगराय, हासन-नगराय च रेलयानानि प्राप्यन्ते । मेङ्गलोर-नगरे एकं विमान-स्थानकं विद्यते । तद् भारतस्य विभिन्नविमानस्थानकैः सम्बद्धम् अस्ति ।

हासन सम्पादयतु

हासन-नगरं कर्णाटक-राज्यस्य हासन-मण्डलस्य मुख्यालयः अस्ति । एकादशशताब्द्यां “चन्ना कृष्णप्पा नाइक” इत्याख्येन हासन-नगरं स्थापितम् आसीत् । अस्मिन् नगरे हासनअम्बा-मन्दिरम् अस्ति । हासनअम्बादेवी अस्य नगरस्य स्थानीयदेवी अस्ति । अतः अस्य नगरस्य नाम हासन अभवत् । अस्य नगरस्य स्थापत्यकला प्रसिद्धा अस्ति । पुरा होयसाल-वंशीयाः राजानः अत्र शासनं कुर्वन्ति स्म । अतः तेषां संस्कृतिः साम्प्रतमपि दृश्यते । होयसाल-वंशस्य राजानः जैनधर्मानुयायिनः आसन् । किन्तु सर्वत्र भगवतः शिवस्य मन्दिराणि विद्यन्ते । नगरमिदम् ऐतिहासिकम् अस्ति । अस्य नगरस्य विकासः तीव्रं जायमानः अस्ति । “भारतीय अन्तरिक्ष अनुसन्धान संस्थान (ISRO)” इत्यस्याः संस्थायाः मुख्यनियन्त्रणकेन्द्रत्वेन अपि अस्ति ।

हासन-नगरे सर्वकारप्रचालितानि बसयानानि प्राप्यन्ते । एतन्नगरं बेङ्गळूरु, मैसूर, मेङ्गलोर, मदिकेरी, चिकमङ्ग्लूर इत्यादिभिः नगरैः सह बसमार्गेण सम्बद्धम् अस्ति । हासन-नगरे रेलस्थानकम् अस्ति । ततः बेङ्गलूरु, मैसूर, मेङ्गलोर चेत्यादिभ्यः नगरेभ्यः रेलयानानि प्राप्यन्ते । नगरेऽस्मिन् विमानस्थानक्कं नास्ति । किन्तु हासन-नगरात् बेङ्गळूरु-नगरस्य विमानस्थानकं २०७ किलोमीटर्मिते दूरे स्थितम् अस्ति । तत् अन्ताराष्ट्रियविमानस्थानकम् अस्ति ।

भाषा सम्पादयतु

“कन्नड” कर्णाटक-राज्यस्य मुख्यभाषा अस्ति । कर्णाटके अन्याः क्षेत्रीयभाषाः अपि सन्ति । यथा – तुलु, कोदावा, कोङ्कण च इत्यादयः । कर्णाटक-राज्ये हिन्दी-भाषा राष्ट्रियभाषात्वेन उपयुज्यते । जनाः भारतदेशस्य विभिन्ननगरेभ्यः, ग्रामेभ्यः च पठनार्थं, वृत्त्यर्थं वा कर्णाटक-राज्यं गच्छन्ति । अतः आङ्ग्ल-भाषा, मराठी-भाषा, मलयालम-भाषा, तमिल-भाषा, तेलुगू-भाषा च इत्यादयः भाषाः अपि व्यवहारे उपयुज्यन्ते ।

शिक्षणम् सम्पादयतु

ई. स. २०११ वर्षस्य जनगणनानुगुणं कर्णाटकराज्यस्य साक्षरतामानं ७५.४९ प्रतिशतम् आसीत् । तेषु पुरुषाणां साक्षरतामानं ८२.८५ प्रतिशतं, महिलानां च साक्षरतामानं ६८.१३ प्रतिशतम् अस्ति । कर्णाटक-राज्यं विभिन्ननगरेभ्यः जनाः पठितुं समागच्छन्ति । सम्पूर्णे भारते शिक्षणक्षेत्रे कर्णाटक-राज्यस्य महद्योगदानं वर्तते । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । “भारतीय प्रबन्धन संस्थानम्, बेङ्गळूरु (IIM)”, “बेङ्गळूरु-विश्वविद्यालयः”, “गुलबर्गा-विश्वविद्यालयः, गुलबर्गा”, “कर्णाटक राज्य मुक्त (Open) विश्वविद्यालयः, मैसूर”, “नेशनल लॉ स्कूल् ऑफ् इण्डियन् युनिवर्सिटी, बेङ्गळूरु” “राष्ट्रीय प्रौद्योगिकी संस्थानम्, सूरथकाल”, “भारतीय सांख्यिकी संस्थानम्, बेङ्गळूरु”, “सेण्ट्रल् इन्स्टीट्यूट् ऑफ् इण्डियन् लैङ्ग्वैजेज्, मैसूर”, “मेङ्गलौर-विश्वविद्यालयः, मेङ्गलौर”, “मैसूर-विश्वविद्यालयः, मैसूर”, “युनिवर्सिटी ऑफ् एग्रीकल्चरल् साइन्सेज्, बेङ्गळूरु” च इत्यादीनि प्रमुखाणि शैक्षणिकसंस्थानानि कर्णाटकराज्ये स्थितानि सन्ति [११]

२००६ वर्षानुगुणं कर्णाटकराज्ये ५४,५२९ प्राथमिकविद्यालयाः आसन् । तेषु विद्यालयेषु २,५२,८७५ शिक्षकाः, ८४.९५ लक्षं विद्यार्थिनः च सन्ति । इतः परं ९,४९८ माध्यमिकविद्यालयाः सन्ति । तेषु ९२,२८७ शिक्षकाः, १३.८४ लक्षं विद्यार्थिनः च सन्ति । अधिकतमेषु विद्यालयेषु कन्नड-भाषा, आङ्ग्लभाषा वा शिक्षणमाध्यमेन प्रयुज्यते । सर्वकारप्रचालितेषु विद्यालयेषु, माध्यमिकविद्यालयेषु च सर्वकारेण शूल्कहीनं मध्याह्नभोजनं प्रदीयते । इतः परम् अपि कर्णाटक-राज्यस्य सर्वकारः योग्यछात्रेभ्यः छात्रवृत्तिं यच्छति, अध्ययने साहाय्यम् अपि करोति च । राज्ये ३५ चिकित्सामहाविद्यलयाः, ४० दन्तचिकित्सामहाविद्यालयाः च स्थिताः सन्ति । कर्णाटक-राज्ये संस्कृतशिक्षायै अपि कार्याणि प्रचलन्ति सन्ति । अतः उडुपी-नगरे, शृङ्गेरी-नगरे, गोकर्ण-नगरे, मेलकोट-नगरे च वैदिकशिक्षायै, संस्कृतशिक्षायै च शैक्षणिकसंस्थानानि विद्यन्ते ।

धर्मः सम्पादयतु

कर्णाटक-राज्ये विभिन्नधर्मानुयायिनः निवसन्ति । जगद्गुरुशङ्कराचार्येण सम्पूर्णे भारते चतुर्दिक्षु प्रमुखाः चत्वारः पीठाः स्थापिताः आसन् । तेषु दक्षिणदिशि कर्णाटक-राज्ये शृङ्गेरी-मठः स्थापितः । विशिष्टाद्वैतवादस्य प्रवर्तकेन रामानुजाचायेण अपि मेलकोट-नगरे बहूनि वर्षाणि अतिवाहितानि । सः ई. स. १०९८ तमे वर्षे कर्णाटक-राज्यं प्राप्तवान् । ई. स. ११२२ पर्यन्तं स तत्र न्यवसत् । मेलाकोट्-नगरे तेन शैल्वनारायणमन्दिरं स्थापितम् । तत्र मठः अपि स्थापितः तेन । तस्मिन् काले रामानुजाचार्यः होयसालवंशस्य राज्ञः विष्णुवर्धनस्य संरक्षणं प्राप्तवान् । द्वादशशताब्द्यां जातिवादकारणात्, सामाजिककुप्रथाभ्यः च उत्तरकर्णाटक-क्षेत्रे वीरशैवधर्मः समुद्भूतः । अस्मिन् आन्दोलने “बसव”, “अक्का महादेवी”, अलाम प्रभु च अग्रण्यः व्यक्तयः आसन् । तैः अनुभवमण्डपस्य स्थापना कृता । तदा शक्तिविशिष्टाद्वैतः उद्भूतः । साम्प्रतम् अस्य शक्तिविशिष्टाद्वैतवादस्य बहवः अनुयायिनः सन्ति । अस्मिन् राज्ये जैनधर्मस्य अपि प्रभावः अधिकः आसीत् । कर्णाटकराज्यस्य सांस्कृतिकपरिदृश्ये जैनसाहित्यस्य, जैनदर्शनस्य च महत्पूर्णं योगदानम् आसीत् । प्रायः दशमशताब्द्यां भारतस्य पश्चिमतटे इस्लाम-धर्मस्य उदयः जातः । अयं धर्मः कर्णाटक-राज्यस्य बहमनी-साम्राज्यस्य, बीजापुर-साम्राज्यस्य च संरक्षणं प्राप्तवान् । षोडशशताब्द्यां पुर्तगालिजनाः भारतं समागतवन्तः । ई. स. १५४५ तमे वर्षे “सेण्ट् फ्रान्सिस् जेवियर्” इत्याख्यः अपि आगतः । तावदेव अस्मिन् राज्ये ईसाई-धर्मः आरब्धः जातः । एवं च गुलबर्ग, बनवासी च इत्यादिषु क्षेत्रेषु च प्रथमसहस्राब्दौ बौद्धधर्मस्य उत्पत्तिः जाता । ई. स. १९८३ तमे वर्षे गुलबर्ग-क्षेत्रे मौर्यकालस्य अवशेषाः, अभिलेखाः च प्राप्ताः । तैः ज्ञायते यत् – “कृष्णानद्याः क्षेत्रे बौद्धधर्मस्य प्रचारः अभवत्” इति ।

क्रीडा सम्पादयतु

भारतस्य यष्टिक्रीडायां कर्णाटक-राज्यस्य कोडगु-मण्डलस्य महद्योगदानं भवति । तस्मिन् मण्डलस्य बहवः क्रीडालवः अन्ताराष्ट्रियस्तरे भारतीययष्टिक्रीडासमूहस्य प्रतिनिधित्वम् अकुर्वन् । “कोडव हॉकी उत्सव” विश्वस्य बृहत्तमः यष्टिक्रीडोत्सवः अस्ति । बेङ्गळूरु-महानगरे प्रतिवर्षं बहवः क्रीडोत्सवाः आयोज्यन्ते । तत्र “महिला टेनिस सङ्घ” इत्याख्येन टेनिस्-क्रीडा आयोजिता । बेङ्गळूरु-महानगरे भारतस्य सर्वोच्चक्रीडासंस्थाने स्थिते सन्ति । ते – “भारतीय खेल प्राधिकरण”, “नाइके टेनिस अकादमी” च । तरणस्पर्धायाम् अपि अस्य राज्यस्य स्नातारः (Swimmer) प्रसिद्धाः सन्ति । क्रिकेट्-क्रीडा कर्णाटक-राज्यस्य लोकप्रियक्रीडा वर्तते । अस्य राज्यस्य क्रीडासमूहः षड्वारं “रणजी-विजयवैजयन्तिं” प्राप्तवान् । बेङ्गळूरु-महानगरे “चिन्नास्वामी क्रीडाङ्गणम्” अस्ति । अस्मिन् क्रीडाङ्गणे अन्ताराष्ट्रिय-क्रिकेट्-क्रीडास्पर्धाः आयोज्यन्ते । ई. स. २००० तमे वर्षे “राष्ट्रिय-क्रिकेट्-अकादमी” संस्थायाः केन्द्रम् आसीत् इदं राज्यम् । ई. स. १९९० तमे वर्षे एका अन्ताराष्ट्रिया क्रिकेट्-स्पर्धा अभवत् । तस्यां स्पर्धायाम् अस्य राज्यस्य क्रीडालवः अधिकाः आसन् । इतः परं खो खो, कबड्डी, चिन्नई डाण्डु च इत्यादयः कीडाः जनाः क्रीडन्ति । “प्रकाश पादुकोन” इत्याख्यः पिच्छकन्दुकक्रीडायां (Badminton) विजेता आसीत् । सः “ऑल् इङ्ग्लैण्ड् बेडमिण्टन् चैम्पियनशीप” इत्यस्याः स्पर्धायाः विजेता अपि आसीत् । अपरं च “पङ्कज आडवाणी” इत्याख्यः अपि पिच्छकन्दुकक्रीडायाः क्रीडालुः अस्ति । तेन विंशतिवर्षाणां वयसि एव पिच्छकन्दुकक्रीडास्पर्धा अपि आरब्धा । कर्णाटकराज्ये द्विचक्रिकाचालनस्पर्धा अपि भवति । अस्यां स्पर्धायां “प्रेमलता सुरेबान” इत्याख्या भारतीयप्रतिनिधिषु अन्यतमा आसीत् । क्रीडालूनाम् उत्साहं दृष्ट्वा राज्यसर्वकारेण “बी. आर्. अम्बेडकर स्टेडियम्” इत्यस्मिन् क्रीडाङ्गणे द्विचक्रिकापथः निर्मापितः । तस्य निर्माणकार्ये ४० लक्षं रुप्यकाणां व्ययः अभवत् ।

अर्थव्यवस्था, कृषिः सम्पादयतु

कर्णाटक-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । कर्णाटक-राज्यस्य प्रायः ५६ प्रतिशतं श्रमशक्तिः कृषिकार्ये संलग्ना अस्ति । कार्पासः, व्रीहिः, लवेटिका, कलायः, सूर्यमुखी (पुष्पं), तमालपत्रं च इत्यादीनि अस्य राज्यस्य प्रमुखानि सस्यानि सन्ति । काफी, काजूतकं, नारिकेलं, एला (Cardamom), पुगीफलं च इत्यादीनि सस्यानि अपि कर्णाटकराज्ये भवन्ति । काफीपेयस्य उत्पादने भारतस्य राज्येषु कर्णाटकराज्यस्य प्रथमं स्थानम् अस्ति । सम्पूर्णदेशस्य ६० प्रतिशतं काफी-सस्यं कर्णाटकराज्ये उत्पाद्यते । उपस्कराणाम् (Spice) उत्पादने भारतस्य राज्येषु तृतीये स्थाने तिष्ठते कर्णाटकराज्यम् । अस्मिन् राज्ये चन्दनकाष्ठस्य अपि सर्वाधिकम् उत्पादनं भवति [१२]

उद्योगाः सम्पादयतु

कर्णाटक-राज्यस्य बेङ्गळूरु-महानगरम् औद्योगिकदृष्ट्या समृद्धम् अस्ति । तन्महानगरं भारतस्य “सिलिकॉन् वैली” इति नाम्ना प्रसिद्धम् अस्ति । कर्णाटकराज्ये बहवः उद्योगाः सन्ति । स्वचालितयन्त्राणां (Automobile), वायुयानानां (Aeronautics), भेषजानां (pharmaceutical), सूचनाप्रौद्योगिक्याः च क्षेत्रे बहवः उद्योगाः दृश्यन्ते । अतः एव बेङ्गळूरु-महानगरं “विद्युन्नगरम्” अपि कथ्यते । स्वर्णं, रजतं, लौहः, मैङ्गनीज्, कर्करः, कौलालकं (porcelain), ताम्रं च इत्यादयः खानिजाः कर्णाटकराज्ये समुत्पद्यन्ते । “हिन्दुस्तान एयरोनॉटिक्स् लिमिटेड्”, “हिन्दुस्तान मशीन टूल्स्”, “भारत इलेक्ट्रॉनिक्स्”, “इण्डियन् टेलीफोन् इण्डस्ट्रीज्”, “नेशनल एयरोनॉटिक्स् लैबोरेटरी”, “भद्रावती लौह इस्पात केन्द्र” च कर्णाटक-राज्यस्य प्रमुखानि उद्योगकेन्द्राणि सन्ति ।

जैवप्रौद्योगिकीक्षेत्रे अपि कर्णाटक-राज्यं सर्वप्रथमं वर्तते । इदं राज्यं भारतस्य बृहत्तमस्य जैवाधारितोद्योगसमूहस्य केन्द्रम् अपि अस्ति । सम्पूर्णे भारते आहत्य ३२० जैवप्रौद्योगिकीसंस्थाः प्रचाल्यमानाः सन्ति । तेषु १५८ संस्थाः कर्णाटक-राज्ये स्थिताः सन्ति । भारतस्या पुष्पोद्योगे अपि अस्य राज्यस्य ७५ प्रतिशतं योगदानं वर्तते । अस्मात् राज्यात् भारतस्य विभिन्ननगरेभ्यः विशिष्टपुष्पाणाम् आपूर्तिः क्रियते । भारतस्य बृहत्तमेषु वित्तकोषेषु केनरावित्तकोषस्य, सिण्डिकेट्-वित्तकोषस्य, कॉर्पोरेशन्-वित्तकोषस्य, विजया-वित्तकोषस्य, वैश्य-वित्तकोषस्य, स्टेट् बैङ्क ऑफ् मैसूर्-वित्तकोषस्य चेत्येतेषां सप्तवित्तकोषाणाम् उद्गमस्थानं कर्णाटकराज्यम् एव अस्ति । ई. स. २००२ तमस्य मार्च-मासानुगुणं कर्णाटक-राज्ये विभिन्नवित्तकोषाणाम् आहत्य ४७६७ शाखाः विराजन्ते [१३]

सर्वकारः शासनव्यवस्था च सम्पादयतु

मुख्यलेखः : कर्णाटकसर्वकारः

राजनीतिः सम्पादयतु

कर्णाटक-राज्ये द्विसदनात्मकं विधानसभामण्डलं वर्तते । तयोः मण्डलयोः प्रथमः विधानपरिषद्, द्वितीया विधानसभा च अस्ति । कर्णाटक-राज्यस्य विधानसभायां २२४ स्थानानि, विधानपरिषदि च ७५ स्थानानि च सन्ति । अस्मिन् राज्ये लोकसभायाः २८ स्थानानि, राज्यसभायाः १२ स्थानानि च सन्ति । ई. स. १९७१ तमस्य वर्षस्य मार्च-मासस्य विंशतितमे दिनाङ्कतः (२० मार्च १९७१) ई. स. १९७२ पर्यन्तम् आसीत् । भारतीय जनता पार्टी, भारतीय राष्ट्रीय कॉङ्ग्रेस्, जनता दल (एस्), जनता दल (यू), भारतीय कम्युनिस्ट् पार्टी (मार्क्सवादी) इत्यादयः कर्णाटक-राज्यस्य राजनैतिकसमूहाः सन्ति । कर्णाटक-राज्यस्य उच्चन्यायालयः बेङ्गळूरु-महानगरे स्थितः अस्ति । ई. स. १८८४ तमे वर्षे कर्णाटक-राज्यस्य उच्चन्यायालयस्य स्थापना अभवत् [१४]

कला, संस्कृतिश्च सम्पादयतु

कर्णाटक-राज्ये लोकनाट्यम् अत्यन्तं लोकप्रियम् अस्ति । कर्णाटक-राज्ये इदं लोकनाट्यं “बायालता” इति कथ्यते । लोकनाट्येषु सनता, पारिजात, यक्षगान, दसारता च इत्यादयः लोकप्रियाणि लोकनाट्यानि सन्ति । एतेषु लोकनाट्येषु अपि यक्षगानलोकनृत्यं प्रमुखम् अस्ति । सस्यानां कर्तनकाले यक्षगानं क्रियते । कर्णाटकराज्ये बहुभाषीयाः जनजातयः सन्ति । तासां जनजातीनाम् इतिहासः अपि प्राचीनतमः अस्ति । तत्र कन्नडिगो, तुलुव, कोडव, कोङ्कणी इत्यादयः जनजातयः निवसन्ति । अतः कर्णाटक-राज्यस्य संस्कृतिः अपि नैकधा अस्ति । तत्र तिब्बती बौद्ध, सोलिग, येरवा, टोडा, सिद्धि इत्यादयः अपि अस्य राज्यस्य अल्पसङ्ख्यकाः जनजातयः सन्ति ।

सङ्गीतं, नृत्यं, नाट्यं, कथावाचनम् इत्यादयः कर्णाटक-राज्यस्य परम्परागतलोककलाः सन्ति । मालनाड, यक्षगणः, शास्त्रीयनृत्यनाटिकाः च कर्णाटकराज्यस्य प्रधाननाट्यशैल्यः सन्ति । तत्र निनासम, रङ्गशङ्कर, रङ्गायन, प्रभात कलाविदरु च इत्यादयः सक्रियनाट्यसङ्घटनानि सन्ति । तेषां सङ्घटनानां योगदानेनैव नाट्यपरम्परा जीविता अस्ति । गुब्बी वीरन्ना, टी फी कैलाशम, बी वी करन्थ, के वी सुबन्ना, प्रसन्ना च एतेषां सङ्घटनानाम् आधारभूताः सन्ति । वीरागेस, कमसेल, कोलाट, डोलुकुनिता चेत्यादयः कर्णाटक-राज्यस्य प्रचलिताः नृत्यशैल्यः सन्ति । “जत्ती तयम्मा” इत्याख्या मैसूरशैल्याः भरतनाट्यस्य प्रसिद्धा व्यक्तिः अस्ति । तेनैव कारणेन साम्प्रतं भरतनाट्यं शिखरे अस्ति । अतः एव कर्णाटक-राज्यं भरतनाट्यस्य प्रधानकेन्द्रत्वेन गण्यते । कर्णाटक-राज्यस्य विश्वस्तरीयशास्त्रीयसङ्गीते विशिष्टं स्थानम् अस्ति ।

सङ्गीते कर्णाटकशैल्यः (कॉर्नेटिक), भारतीयशैल्यः च विशिष्टाः सन्ति । अस्मिन् राज्ये द्वयोः शैल्योः कलाकाराः अभवन् । “कर्णाटकसङ्गीत” इत्यस्मिन् शब्दे कर्णाटक इत्युक्ते दक्षिणभारतीयसङ्गीतम् इत्यर्थः गृहीतव्यः । षोडशशताब्द्याः हरिदासान्दोलनस्य कर्णाटकसङ्गीतस्य विकासे महद्योगदानम् आसीत् । सम्मानितेषु हरिदासेषु पुरन्दरदासाय कर्णाटकसङ्गीतस्य पितामहस्य उपाधिः प्रदत्तः आसीत् । गङ्गूबाई हङ्गल, मल्लिकार्जुन मंसूर, भीमसेन जोशी, बसवराज राजगुरु, सवाई गन्धर्व च इत्यादयः कर्णाटकराज्यस्य कलाकाराः सन्ति । एतेषु केचन कालिदासपुरस्कारेण, पद्मभूषणपुरस्कारेण, पद्मविभूषणपुरस्कारेण च सम्मानिताः सन्ति । कर्णाटकसङ्गीताधारिताः नैकाः शास्त्रीयसङ्गीतशैल्यः सन्ति । कर्णाटक-राज्ये तासां शैलीनां प्रचलनम् अपि अस्ति । तासु शैलिषु कन्नडभगवतीशैली प्रसिद्धसङ्गीतशैली अस्ति । सा शैली आधुनिककविगणानां भावनात्मकरसैः प्रेरिता अस्ति । मैसूरचित्रकलाशैल्याः बहवः चित्रकाराः सन्ति । तेषु सुन्दरैया, तञ्जावुर, कोण्डव्य, बी वेङ्कटप्पा, केशवैय्या च सन्ति । “राजा रवि वर्मा” इत्याख्यः अपि सुप्रसिद्धचित्रकारः अस्ति । सः धार्मिकचित्राणि निर्माति । तेन निर्मितानि चित्राणि सम्पूर्णे भारते, विश्वस्मिन् च पूजनाय प्रयुज्यन्ते । मैसूरचित्रकलायाः शिक्षणाय “चित्रकला परिषद्” इति नामकं सङ्घटनं प्रचलितम् अस्ति ।

कर्णाटक-राज्ये महिलाः शाटिकां धरन्ति । कोडगु-क्षेत्रस्य महिलाः विशिष्टरीत्या शाटिकां धरन्ति । किन्तु शाटिकाधारणस्य तत्प्रकारः किञ्चिद्भिन्नः वर्तते । कर्णाटक-राज्यस्य पुरुषाः धौतवस्त्रं धरन्ति । तद्वस्त्रं “पाँचे” इति कथ्यते । कर्णाटकराज्यस्य दक्षिणक्षेत्रे जनाः विशिष्टतया शिरोवस्त्रं धरन्ति । तद्वस्त्रं “मैसूरी पेटा” इति कथ्यते । किन्तु कर्णाटकराज्यस्य उत्तरीक्षेत्रेषु जनाः राजस्थानशैल्यां शिरोवस्त्रं धरन्ति । तद्वस्त्रं “पटगा” इति कथ्यते । कर्णाटक-राज्ये विभिन्नाः उत्सवाः आचर्यन्ते । तेषु विजयादशमी, नागपञ्चमी, नवरात्री (नाडाहाब), येलू अमावस्या, दीपावलिः च इत्यादयः उत्सवाः जनाः उत्साहपूर्वकम् आचरन्ति । एतेषु उत्सवेषु विजयादशमी-उत्सवः सम्पूर्णे प्रदेशे उत्साहपूर्वकम् आचर्यते । तत्र वैशाखीपर्वणः नूतनवर्षस्य प्रारम्भः मन्यते । कर्णाटक-राज्ये “श्री शिडलिङ्गप्पा मेला”, “गोडाची मेला”, “श्री विथाप्पा मेला”, “वनशङ्करीदेवी मेला” इत्यादयः मेला-उत्सवाः अपि भवन्ति [१५]

वीक्षणीयस्थलानि सम्पादयतु

कर्णाटक-राज्यं भारतस्य दक्षिण-पश्चिम-दिशः पर्यटनकेन्द्रम् अस्ति । विश्वस्य विभिन्ननगरेभ्यः जनाः भ्रमणार्थं कर्णाटक-राज्यं गच्छन्ति । बेङ्गळूरु-महानगरम् अपि कर्णाटक-राज्यस्य प्रमुखवीक्षणीयस्थलेषु अन्यतमम् अस्ति । कर्णाटक-राज्ये नैकानि वीक्षणीयस्थलानि सन्ति । अतः तत्र मनोरञ्जनाय उद्यानानि, भोजनालयाः, विश्रामालयाः च सर्वकारेण निर्मापिताः सन्ति । अतः जनाः सर्वसौकर्याणि प्राप्नुवन्ति । कर्णाटक-राज्ये आहत्य ३० मण्डलानि सन्ति । तेषु मण्डलेषु पर्यटकाः आनन्दं प्राप्नुवन्ति । ये वन्यजीवप्रेमिणः भवन्ति, ते अभयारण्यम् अपि गन्तुं शक्नुवन्ति । ये पर्वतारोहणम् इच्छन्ति, ते तत्कर्तुं शक्नुवन्ति । धार्मिकाः जनाः मन्दिराणि गच्छन्ति । प्राकृतिकदृष्ट्या अपि कर्णाटक-राज्यम् अत्यन्तं सुन्दरं वर्तते । कर्णाटक-राज्यं भौगोलिकदृष्ट्या तटीयक्षेत्रेषु विभक्तम् अस्ति । यथा – कारावलीपर्वतीयक्षेत्रं, मालेनाडुक्षेत्रं च । इत परम् अपि बहूनि वीक्षणीयस्थलानि सन्ति । तानि अधः प्रदत्तानि सन्ति [१६]

सोन्दा सम्पादयतु

सोन्दा-नगरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । इदं तीर्थक्षेत्रम् अपि कथ्यते । अस्य तीर्थस्य नैकानि नामानि सन्ति । तानि – सोन्दापुर, स्वादि, सोन्दा, सोदे च । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । अतः मन्दिरेभ्यः इदं नगरं प्रसिद्धम् अस्ति । सोन्दा—नगरे “वदिराज” इत्याख्यस्य मठः अस्ति । वदिराजेन माधवाचार्यस्य द्वैतवादस्य प्रचाराय अत्र अस्य मठस्य स्थापना कृता आसीत् । इतः परं तत्र अकलङ्क-मठः, स्वर्णवली-मठः च अपि अस्ति । षोडश शताब्दीतः अष्टादशशताब्दीपर्यन्तं स्वाडी-राज्ञां शासनकाले इदं नगरं महत्तपूर्णम् आसीत् । समुद्रतलात् इदं नगरं २००० मीटर्मितम् उन्नतम् अस्ति । अस्मिन् नगरे भगवतः विष्णोः अवतारस्य त्रिविक्रमस्य मन्दिरं विद्यते । तस्मिन् मन्दिरे भगवतः त्रिविक्रमस्य चित्राणि सन्ति । मन्दिरस्य बहिः पाषाणनिर्मितः एकः रथः अस्ति । मन्दिरस्य पर्वसु अस्य रथस्य उपयोगः क्रियते । रथे भगवतः पत्न्याः महालक्ष्म्याः चित्रम् अस्ति । मन्दिरस्य उत्तरदिशि मठस्य प्रवेशद्वारं दृश्यते । सोन्दा-नगरे एकः पुरातनः दुर्गः विद्यते । तस्मिन् दुर्गे प्राचीनानि लघुनालास्त्राणि सन्ति । सोन्दा-नगरे जैनधर्मस्य मन्दिराणि अपि सन्ति । भगवतः “वैङ्कटरामा” इत्याख्यस्य मन्दिरम् अपि स्थितम् अस्ति । सोन्दा-नगरे धार्मिकानि, ऐतिहासिकानि च स्थलानि सन्ति । अतः इदं स्थलं पर्यटनाय उत्तमम् अस्ति । “मुत्तिनाकेरे पक्षी अभयारण्य”, “शिवगङ्गाजलप्रपातः”, तपोवनम् इत्यादीनि अपि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । सिरसी-नगरात् सोन्दा-नगराय बसयानानि प्राप्यन्ते । सिरसी-नगरं कर्णाटक-राज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अतः जनाः सोन्दा-नगरं प्राप्तुं काठिन्यं न अनुभवन्ति ।

कुरूदुमाले सम्पादयतु

कुरूदुमाले-नगरं कर्णाटक-राज्यस्य कोलार-मण्डले स्थितम् अस्ति । इदं नगरं तीर्थत्वेन ज्ञायते । कुरूदुमाले-नगरे भगवतः गणेशस्य मन्दिरं स्थितम् अस्ति । इदं मन्दिरम् अद्भुतम् अस्ति । अस्मिन् मन्दिरे भगवतः गणेशस्य शक्तिशालीप्रतिमा विद्यमाना अस्ति । इयं प्रतिमा १३.५ मीटर्मितम् उन्नता अस्ति । विद्वांसः कथयन्ति यत् – “द्वाभ्यां वास्तुकाराभ्यां गणेशमन्दिरस्य निर्माणं कृतम् आसीत् । प्रथमः जनकचारी इत्याख्यः, द्वितीयः जनकचारी इत्याख्यस्य पुत्रः धनकचारी च आसीत् । कथ्यते यत् – ब्रह्मविष्णुमहेश्वरैः अस्याः प्रतिमायाः स्थापना कृता आसीत् । अस्य नगरस्य नाम शब्दद्वयेन निर्मितम् अस्ति । कोदु, मलाई च इत्येतौ द्वौ शब्दौ स्तः । “कुरूदुमाले” इति शब्दस्य अर्थः भवति यत् – “मिलनस्थलम्” इति । अत्र सर्वे देवाः मिलन्ति । कुरूदुमाले-नगरे सोमेश्वर-मन्दिरम् अपि विद्यते । अस्मिन् मन्दिरे भगवतः शिवस्य लिङ्गम् अस्ति । इदं गणेशमन्दिरात् अपि प्राचीनम् अस्ति । चोल-वंशस्य शासकैः अस्य मन्दिरस्य निर्माणं कारितम् आसीत् । कुरूदुमाले-नगरं बेङ्गळूरु-महानगरात् ११८ किलोमीटर्मिते दूरे स्थितम् अस्ति । भूमार्गेण अपि तत्र सरलतया गन्तुं शक्यते । कर्णाटक-राज्यस्य विभिन्ननगरेभ्यः कुरूदुमाले-नगरात् नियमितरूपेण बसयानानि प्राप्यन्ते ।

याना सम्पादयतु

याना-ग्रामः कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितः अस्ति । अयं ग्रामः कुम्ता-नगरात् २५ किलोमीटर्मितं, सिरसी-नगरात् ४० किलोमीटर्मितं च दूरे स्थितमस्ति । तत्र प्राप्ताः पाषाणाः एव तस्य ग्रामस्य वैशिष्ट्यम् अस्ति । याना-ग्रामे स्थितैः पाषाणैः पर्यटकाः आकर्षिताः भवन्ति । अयं सह्याद्रिपर्वतशृङ्खलासु स्थितः अस्ति । अस्य स्थलस्य पाषाणसंरचनाविषयिण्यः पुराणानुसारं बह्व्यः कथाः प्राप्यन्ते यत् – “यदा दैत्यराजः भस्मासुरः भगवन्तं शिवं भस्मसात्कर्तुं शिवम् अनुगच्छन् आसीत्, तदा भगवान् शिवः अस्य स्थलस्य “भैरवेश्वर चोटी” इति नामकस्य पाषाणस्य रचनां चकार । तत्र जगन्मोहिनी-नामकः पाषाणः अस्ति । यदा भगवता विष्णुना मोहिनीस्वरूपे भगवतः शिवस्य रक्षणं कृतम् आसीत्, तदा अस्य जगन्मोहिनी-पाषाणस्य रचना अभवत्” । जनाः महाशिवरात्रौ उत्साहपूर्वकम् उत्सवम् आचरन्ति । अयमुत्सवः दशदिनात्मकः भवति । अस्मिन् उत्सवे शास्त्रीयनृत्यं, सङ्गीतप्रदर्शनं, यक्षगानप्रदर्शनम् इत्यादिकं च भवति । याना-ग्रामस्य समीपे एकं गुफा-मन्दिरं, जलप्रपातश्च अस्ति । याना-नगरस्य निकटतमं विमानस्थानकं गोवा-विमानस्थानकम् अस्ति । याना-नगरात् गोवा-विमानस्थानकं १३७ किलोमीटर्मिते दूरे स्थितम् अस्ति । हुबली-नगरे निकटतमं रेलस्थानकम् अस्ति । सिरसी-नगरे, कुम्ता-नगरे च बसयानानि प्राप्यन्ते ।

शिवगङ्गे सम्पादयतु

“शिवगङ्गे” इत्येतत् स्थलं बेङ्गळूरु-महानगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं स्थलं यात्रायै श्रेष्ठम् अस्ति । शिवगङ्गे इत्येतत् स्थलं मूलतः लघुपर्वतः अस्ति । अस्य पर्वतस्य शिखरे भगवतः शङ्करस्य मन्दिरम् अस्ति । अतः एव अस्य स्थलस्य नाम शिवगङ्गे इति अभवत् । कथ्यते यत् – अयं जलप्रपातः गङ्गायाः शाखा वर्तते । अनेन जलप्रपातेन जनाः आकृष्टाः भवन्ति । इदं स्थलम् “दक्षिणा काशी” इति नाम्ना ज्ञायते । कथ्यते यत् – तत्र गुप्तसुरङ्गा वर्तते । सा सुरङ्गा शिवगङ्गे-स्थलात् बेङ्गळूरु-नगरे स्थितं गङ्गाधरेश्वर-मन्दिरपर्यन्तम् अस्ति । शिवगङ्गे-स्थलात् दबसपेट-नगरं ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । दबसपेट-नगरात् शिवगङ्गे-स्थलाय नियमितरूपेण बसयानानि प्राप्यन्ते ।

वेनूर सम्पादयतु

वेनूर इत्येतत् स्थलं जैनधर्मस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । कर्णाटक-राज्यस्य दक्षिणकन्नड-मण्डले स्थितम् इदं तीर्थस्थलम् । इदं स्थलं गुरूपुर-नद्याः तटे स्थितम् अस्ति । साम्प्रतम् इदं स्थलं तावत् प्रसिद्धम् नास्ति, यावत् पुरा आसीत् । पुरा इदं नगरं धनसमृद्धम् आसीत् । अजिलावंशस्य राजधानीत्वेन स्थितम् आसीत् इदं नगरम् । पुरा जैनधर्मस्य महत्त्वपूर्णं केन्द्रमपि आसीत् । अस्य स्थलस्य धार्मिकम्, ऐतिहासिकं महत्त्वं च विद्यते । अस्मिन् नगरे भगवतः गोमतेश्वरस्य ३५ पादोन्नता प्रतिमा स्थिता अस्ति । सा प्रतिमा आकर्षणस्य केन्द्रम् अस्ति । ई. स. १६०४ तमे वर्षे “तिम्मन्ना अजिला” इत्याख्येन जैनराज्ञा इयं प्रतिमा प्रस्थापिता । वेनूर-नगरात् बहिः सप्त प्राचीनमन्दिराणि सन्ति । तेषां मन्दिराणां स्थापत्यशैली अत्यधिका सुन्दरी अस्ति । तां स्थापत्यशैलीं दृष्ट्वा प्राचीनकालस्य कलायाः अवबोधः जायते । इदं मन्दिरम् उभयतः द्वे मन्दिरे स्तः । इदं नगरं सह्याद्रिपर्वतशृङ्खलासु स्थितम् अस्ति । अतः अस्य स्थलस्य प्राकृतिकं सौन्दर्यम् अपि महत्त्वपूर्णम् अस्ति । जनाः वेनूर-स्थलस्य भ्रमणार्थं शीतर्तौ गच्छन्ति । इदं स्थलं मैङ्गलोर-नगरात् भूमार्गेण सम्बद्धम् अस्ति । उडुपी-नगरात् वेनूर-तीर्थस्थलाय बसयानानि प्राप्यन्ते । वेनूर-नगरं गन्तुं वैयक्तिकवाहनानि अपि प्राप्यन्ते । जनाः भाटकेन वैयक्तिकवाहनानि प्राप्य वेनूर-नगरं गच्छन्ति । कर्णाटक-सर्वकारस्य परिवहनविभागेन अपि वेनूर-नगरं गन्तुं बसयानानि प्रचालितानि सन्ति ।

कतील सम्पादयतु

कतील-नगरं कर्णाटक-राज्यस्य कन्नड-मण्डले स्थितम् अस्ति । इदं नगरं मठः अपि कथ्यते । नगरमिदं शक्तिपूजायै महत्त्वपूर्णं पीठम् अस्ति । इदं स्थलं नन्दिनी-नद्याः तटे स्थितम् अस्ति । नन्दिनी-नद्याः तटे दुर्गादेव्याः मन्दिरं स्थितम् अस्ति । भारतस्य विभिन्ननगरेभ्यः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । अस्य तीर्थस्थलस्य कथा अपि अस्ति यत् – “प्राचीनकाले अरुनासुर-नामकः असुरः आसीत् । तस्य क्रूरतायाः कारणेन अस्य क्षेत्रस्य जनाः तेन असुरेण त्रस्ताः आसन् । तत्र जाबाली इत्याख्यः साधुः निवसति स्म । तेन ध्यानशक्त्या जनानां पीडा दृष्टा । अतः जनानां कल्याणार्थं, साहाय्यार्थं च तेन साधुना यज्ञं कर्तुं मनसि विचारः कृतः । यज्ञं कर्तुं सः कामधेनुम् अधः आनेतुम् इच्छति स्म । अतः साधुः इन्द्रस्य स्तुतिं चकार । इन्द्रेण साधोः इच्छां ज्ञात्वा उक्तं यत् – “कामधेनुः वरुणलोके अस्ति । अतः भवान् तस्याः पुत्रीं नन्दिनीं नयतु ।“ किन्तु नन्दिन्या अहङ्कारवशात् तस्य प्रस्तावः अस्वीकृतः यत् – “पृथ्वीलोके पापिनः निवसन्ति । अतः कदापि न गमिष्यामि” । तेन क्रुद्धः जाबालीना नन्दिनीं शशाप । अतः नन्दिनी नदीस्वरूपेण भूविम् अवतीर्णा । शापात् मुक्त्यर्थं नन्दिनी जाबालीं पृष्टवती । तदा जाबालिना उक्तं यत् – “भवत्या दुर्गादेव्याः आराधना करणीया भविष्यति । अतः नन्दिन्या दुर्गादेव्याः साधना कृता । नन्दिन्याः पूजायाः दुर्गादेवी प्रसन्ना अभवत् । किन्तु जाबालेः शापस्य पूर्णतायै दुर्गादेव्या नन्दिनी उक्ता यत् – “इदानीं भवती नदीस्वरूपेण पृथ्वीलोकं गच्छतु । अहं भवत्याः पुत्रीस्वरूपेण आगत्य शापात् मुक्तं कारयिष्यामि” । अन्ते नन्दिनी कनकगिरिपर्वतस्य कतील-नगरात् नदीस्वरूपेण उद्भूता । अस्याः नद्याः तटे जाबालिना यज्ञः कृतः । तेन यज्ञेन वृष्टिः सञ्जाता । वृष्ट्यनन्तरं तस्य क्षेत्रस्य जनाः तृप्ताः अभवन् ।

किन्तु तस्मिन् समये अरुणासुरेण तपस्यां कृत्वा ब्रह्मणः वरं प्राप्तम् । ब्रह्मणा वरं प्रदत्तं यत् – “द्विपादः, चतुष्पादः वा जीवाः तं हन्तुं न शक्ष्यन्ति । केनापि अस्त्रेण अपि तस्य हननम् अशक्यम्” इति । अतः अरुणासुरः वरं प्राप्य देवैः सह युद्धं कृतवान् । देवाः पराजिताः जाताः । तदा देवैः दुर्गादेव्याः स्तुतिः कृता । दुर्गादेवी युवत्याः रूपं धृत्वा समुद्भूता । तां युवतिं दृष्ट्वा अरुणासुरः मुग्धः जातः । सः युवतिम् अनुगच्छन् आसीत् । मार्गे तया युवत्या सत्यम् उक्तम् । सत्यं ज्ञात्वा अरुणासुरः देवीं हन्तुं प्रयासं कृतवान् । किन्तु देवी पाषाणे परिवर्तिता । तस्मात् पाषाणात् मधुमक्षिकाः समुद्भूताः । यावत् अरुणासुरः स्वस्य प्राणं न त्यक्तवान्, तावत्पर्यन्तं ताः मधुमक्षिकाः दंशितवत्यः । अन्ते देवाः अरुणासुरस्य प्रकोपात् मुक्ताः अभवन् ।

अरुणासुरस्य वधानन्तरं देवाः दुर्गादेवीम् उक्तवन्तः यत् – “हे देवि ! भ्रमराम्बिकदेवीस्वरूपात् मूलस्वरूपं धरतु । तदा देवी नन्दिनी-नद्याः मध्ये समुद्भूता । अनेन देव्या प्रदत्तं वचनं सत्यम् अभवत् । नन्दिन्याः पुत्रीत्वेन देवी उद्भूता । यत्र देवी समुद्भूता, तस्य स्थलस्य नाम “कतील” इति अभवत् । “कती” इत्यस्य अर्थः मध्ये, “ला” इत्यस्य अर्थः भूमिः इति । अतः तत्र नद्याः मध्ये एकं मन्दिरं निर्मापितम् । मन्दिरे देव्याः मूर्तिः प्रस्थापिता । साम्प्रतम् इदं मन्दिरं “दुर्गापरमेश्वरी” इति नाम्ना विख्यातम् अस्ति । अप्रैल-मासे सूर्यः मेषराशिं प्रविशति, तदा अष्टदिवसात्मकः उत्सवः आचर्यते । माघ-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ नन्दिनीनद्याः जन्मोत्सवः अपि आचर्यते । इतः परं नवरात्र्युत्सवः, गणेशचतुर्थी, कृष्णजन्माष्टमी, कधिरू हब्बा, लक्षदीपोत्सवः च इत्यादयः उत्सवाः जनाः प्रतिवर्षम् आचरन्ति । कतील-स्थलं मैङ्गलौर-नगरात् २९ किलोमीटर्मिते दूरे स्थितम् अस्ति । मैङ्गलोर-नगरात् कतील-तीर्थक्षेत्रं गन्तुं प्रतिदिनं बसयानानि प्राप्यन्ते । कतील-स्थले रेलस्थानकं नास्ति । कतील-स्थलात् मुल्की-रेलस्थानकं ११ किलोमीटर्मिते, सुरथकल-रेलस्थानकं १८.७ किलोमीटर्मिते, मेङ्गलौर-रेलस्थानकं २७.७ किलोमीटर्मिते च दूरे स्थितम् अस्ति । कतील-स्थलात् ११.२ किलोमीटर्मिते दूरे मेङ्गलौर-नगरे एकं विमानस्थानकम् अस्ति ।

शिवगिरी सम्पादयतु

“शिवगिरी” इत्येतत् स्थलं कर्णाटक-राज्यस्य चिकमागलुर-मण्डले स्थितम् अस्ति । अस्य स्थलस्य प्राकृतिकसौन्दर्यं महत्त्वपूर्णम् अस्ति । शिवगिरी-स्थलं परितः सघनानि वनानि सन्ति । अस्य समीपे येममेदोदी-ग्रामः स्थितः अस्ति । तत्र उद्यानानि अपि बहूनि सन्ति । शतवर्षपूर्वमेव इदं स्थलं पर्वतशिखरे स्थितम् अस्ति । एतद् दृश्यं दर्शनीयं भवति । शिवगिरि-स्थलस्य मध्ये एकं व्याघ्राभयारण्यम् अपि अस्ति । तत्र डोडावेले सिड्डरागुडा नामकं पर्वतशिखरम् अस्ति । तच्छिखरं शिवगिरि-स्थलात् ५५०० पादोन्नतम् अस्ति । तत्र एकं शिवमन्दिरम् अपि विद्यते । अस्य क्षेत्रस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “माडागाडाकेरे झील”, “मुथुडी वन्य जीव अभयारण्य” च पर्यटनाय योग्यस्थलम् अस्ति । “मुथुडी वन्य जीव अभयारण्य” शिवगिरी-स्थलात् ६५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मिन् अभयारण्ये विहगानां, पशूनां च विभिन्नाः प्रजातयः दृश्यन्ते । वर्षर्तौ शिवगिरि-स्थलं पर्यटनयोग्यं नास्ति । किन्तु ग्रीष्मर्तौ, शीतर्तौ च पर्वतारोहरणं, भ्रमणं च कर्तुं शक्यते । बेङ्गळूरु-महानगरात्, हुबली-नगरात्, मेङ्गलौर-नगरात् च शिवगिरी-स्थलं गन्तुं बसयानानि प्राप्यन्ते । शिवगिरी-स्थलात् बेङ्गळूरु-महानगरं २३५ किलोमीटर्मिते, हुबली-नगरं २१५ किलोमीटर्मिते च दूरे स्थितम् अस्ति । तयोः नगरयोः रेलस्थानकम् अस्ति । शिवगिरि-स्थलात् बेङ्गळूरु-विमानस्थानकं २३५ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

बनवासी सम्पादयतु

बनवासी-नगरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । वरदा-नद्याः तटे स्थितम् अस्ति बवनासी-नगरम् । अस्मिन् नगरे बहूनि प्राचीनानि मन्दिराणि सन्ति । इदं तीर्थस्थलं ४००० वर्षपुरातनम् अस्ति । बनवासी-नगरं कर्णाटक-राज्यस्य प्राचीनतमं नगरं विद्यते । वनेभ्यः अस्य नगरस्य उत्पत्तिः अभवत् । अतः अस्य नाम “बनवासी” इति । महाभारते अपि अस्य नगरस्य उल्लेखः प्राप्यते । अस्मिन् नगरे मधुकेश्वर-मन्दिरम् अस्य नगरस्य लोकप्रियमन्दिरं विद्यते । अस्य मन्दिरं निर्माणं नवमशताब्द्याम् अभवत् । अतः जनाः दर्शनार्थं तत्र गच्छन्ति । प्रतिवर्षं दिसम्बर-मासे कर्णाटक-राज्यस्य सर्वकारः कदम्बोत्सवस्य भव्यायोजनं करोति । अयमुत्सवः सांस्कृतिकः भवति । अस्मिन् उत्सवे क्षेत्रीयनृत्यानि, यक्षागानानि, सङ्गीतकार्यक्रमाः च भवन्ति ।

बनवासी-नगरात् बेङ्गळूरु-नगरं ३७४ किलोमीटर्मिते दूरे स्थितम् अस्ति । हुबली-नगरस्य विमानस्थानकं निकटतमम् अस्ति । इदं १०० किलोमीटर्मिते दूरे स्थितम् अस्ति । बनवासी-नगरात् गोवा-राज्यस्य डाबोलिम-विमानस्थानकं २४५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बनवासी-नगरात् हावेरी-नगरं ७० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्मिन् नगरे रेलस्थानकम् अस्ति । बनवासी-नगरं कर्णाटक-राज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

यल्लापुर सम्पादयतु

यल्लापुर-नगरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । प्राकृतिकसौन्दर्याय नगरमिदं प्रसिद्धम् अस्ति । यल्लापुरं १७७४ पादोन्नत्ये स्थितम् अस्ति । भारतस्य दूरनगरेभ्यः जनाः तत्र गच्छन्ति । पर्वतानां, जपप्रपातानां च दृश्यं मनोहरं भवति । कवडी, झील, सातोड-जलप्रपातः, मागोड-जलप्रपातः च अस्य नगरस्य पर्यटनस्थलानि सन्ति । यल्लापुर-नगरात् ३६० किलोमीटर्मिते दूरे स्थिते कलची-ग्रामे दुर्गादेव्याः मन्दिरं स्थितम् अस्ति । इदं मन्दिरं बहुप्रसिद्धम् अस्ति । नवम्बर-मासतः अप्रैल-मासपर्यन्तं जनाः यल्लापुर-नगरं गच्छन्ति । तत्काल्ः भ्रमणार्थम् उत्तमः भवति ।

यल्लापुर-नगरात् हुबली-नगरस्य रेलस्थानकं ७१ किलोमीटर्मिते दूरे अस्ति । हुबली-नगरात् यल्लापुर-नगराय बसयानानि प्राप्यन्ते । हुबली-नगरे यल्लापुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । हुबली-नगरात् मुम्बई-महानगराय, बेङ्गळूरु-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते ।

एम् एम् हिल्स् सम्पादयतु

एम् एम् हिल्स् इत्येतत् स्थलं कर्णाटक-राज्यस्य चामराजनगर-मण्डले स्थितम् अस्ति । मैसूर-नगरात् इदं स्थलं १४० किलोमीटर्मिते दूरे स्थितम् अस्ति । “मेल महादेश्वरा पर्वतशृङ्खला” इत्येतत् अस्य पूर्णनाम वर्तते । “मेल महादेश्वरा लघुपर्वतेषु भगवतः शिवस्य मन्दिरं विद्यते । इदं मन्दिरम् अस्य स्थलस्य आकर्षणकेन्द्रम् अस्ति । इदं मन्दिरं सघनवनेषु स्थितम् अस्ति । इदं स्थलं समुद्रतलात् ३००० पादोन्नतम् अस्ति । “मेल महादेश्वरा”स्थलं परितः वनानि, लघुपर्वताः च सन्ति । इदं स्थलं रमणीयम् अस्ति । कथ्यते यत् – महादेश्वरा भगवतः शिवस्य एव अवतारः अस्ति । स्थानीयजना वदन्ति यत् – महादेश्वरा इत्याख्येन लघुपर्वतेषु तपस्या कृता । साम्प्रतम् अपि शिवलिङ्गत्वेन महादेश्वरा तत्र स्थितः अस्ति । अस्मिन् मन्दिरे आवर्षं जलं प्रवहति । साम्प्रतम् अपि तस्य जलप्रवाहस्य रहस्यं न कोऽपि ज्ञातुं समर्थः । “मेल महादेश्वरा लघुपर्वतानां वनेषु चन्दनवृक्षाः, वेणुवृक्षाः च अत्यधिकाः सन्ति । वनेषु गजाः, मृगाः, सिंहाः इत्यादयः पशवः दृश्यन्ते ।

मैसूर-नगरात् “मेल महादेश्वरा” इत्यस्मै स्थलाय नियमितरूपेण बसयानानि प्राप्यन्ते । मैसूर-नगरस्य रेलस्थानकं “मेल महादेश्वरा” स्थलात् १३० किलोमीटर्मिते दूरे स्थितम् अस्ति । मैसूर-रेलस्थानकं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मैसूर-नगरात् जनाः वैयक्तिकवाहनैः, बसयानैः च “मेल महादेश्वरा” स्थलं प्राप्नुवन्ति । एतत्स्थलात् बेङ्गळूरु-महानगरस्य विमानस्थानकं निकटतमम् अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । महादेश्वरा-स्थलात् बेङ्गळूरु-विमानस्थानकं १७३ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भारत-देशस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । बेङ्गळूरु-विमानस्थानकात् महादेश्वरा-स्थलाय वैयक्तिकवाहनानि, बसयानानि च प्राप्यन्ते

तडियाण्डमोल सम्पादयतु

तडियाण्डमोल इत्येतत् स्थलं कर्णाटक-राज्यस्य कूर्ग-मण्डलस्य कक्काबे-पत्तस्य समीपे स्थितम् अस्ति । इदं स्थलं कर्णाटक-राज्यस्य द्वितीयं पर्वतशिखरं वर्तते । इदं केरल-कर्णाटक-राज्ययोः सीमायां स्थितम् अस्ति । समुद्रतलात् अस्य स्थलस्य औन्नत्यं १७४८ मीटर्मितम् अस्ति । एतावतः औन्नत्यस्य कारणेन पर्वतारोहणाय पर्वतारोहिणः तत्र गच्छन्ति । ये जनाः आरोहणे असमर्थाः भवन्ति, ते कारयानेन सार्धमार्गं यावत् गन्तुं शक्नुवन्ति । किन्तु तस्य अग्रे आरोहणं कठिनं भवति । पर्वतशिखराद् दृश्यं मनोहरं दृश्यते । अस्य पर्वतस्य तले “नलकनाड-भवनम्” अस्ति । ई. स. १७९२ तमे वर्षे “वीर राजेन्द्र” इत्याख्येन स्वस्य सेनायाः विश्रामार्थं निर्मापितम् आसीत् । तत्र समीपे इग्गूथप्पा-मन्दिरम् अस्ति । इदं मन्दिरं प्राचीनं, पवित्रं च अस्ति । पर्वतस्य उपह्वरे शोला-नामकं वनम् अस्ति । तद्वनम् अपि प्राचीनम्, अद्भूतं च वर्तते । ग्रीष्मर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति । ग्रीष्मर्तुः तडियाण्डमोल-स्थलस्य पर्यटनाय श्रेष्ठतमः कालः अस्ति ।

तडियाण्डमोल-स्थलं कर्णाटक-राज्यस्य विभिन्ननगरैः सह भूमार्गेण सम्बद्धम् अस्ति । अतः बसयानैः तडियाण्डमोल-स्थलं सरलातया प्राप्तुं शक्यते । मेङ्गलोर-नगरे अस्य स्थलस्य निकटतमं रेलस्थानकम् अस्ति । मेङ्गलोर-नगरम् अस्मात् स्थलात् १३१ किलोमीटर्मिते दूरे स्थितम् अस्ति । मेङ्गलोर-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । मेङ्गलोर-नगरात् तडियाण्डमोल-स्थलं गन्तुं जनाः वैयक्तिकवाहनानाम् उपयोगं कुर्वन्ति । मेङ्गलोर-नगरे अन्ताराष्ट्रिय-विमानस्थानकम् अपि अस्ति । तद्विमानस्थानकं तडियाण्डमोल-स्थलात् १३९ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

होनेमरडु सम्पादयतु

होनेमरडु इत्येतत् स्थलं कर्णाटक-राज्यस्य शिमोगा-मण्डले स्थितम् अस्ति । बेङ्गळूरु-महानगरात् इदं स्थलं ३७९ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं स्थलं जलाशयस्य समीपे स्थितस्य पर्वतस्य उपह्वरे स्थितम् अस्ति । “होने” नामकस्य वृक्षस्य नाम्ना होनेमरडु इति नाम अभवत् । इदं स्थलं सारावथी-नद्याः तटे स्थितम् अस्ति । तत्र जलाशयस्य मध्ये द्वीपः अस्ति । सः द्वीपः आकर्षणस्य केन्द्रम् अस्ति । अस्य स्थलस्य समीपे सघनानि वनानि अपि सन्ति । तत्र पर्यटकाः आखेटाय गच्छन्ति । तत्र विभिन्नप्रकारकाः विहगाः अपि भवन्ति । अतः जनाः तान् विहगान् दृष्ट्वा आनन्दं प्राप्नुवन्ति । शिमोगा-मण्डले जॉग्-जलप्रपाताः अपि सन्ति । तेषां जलप्रपातानां दृश्यम् अद्भूतं भवति । ते जलप्रपाताः ८२९ पादोन्न्तायाः पतन्ति, सारावथी-नद्यां मिलन्ति च । जॉग्-जलप्रपातानां समीपे दब्बे-जलप्रपाताः अपि सन्ति । ते जलप्रपाताः अपि दृष्टव्याः । शीतर्तौ जनाः होनेमरडु-स्थलं गच्छन्ति ।

तलगप्पा-नगरे होनेमरडु-स्थलस्य निकटतमं रेलस्थानकम् अस्ति । तलगप्पा-रेलस्थानकं १२ किलोमीटर्मितं दुरे स्थितम् अस्ति । तलगप्पा-नगरात् बेङ्गळूरु-महानगराय, शिमोगा-नगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । मेङ्गलौर-महानगरे होनेमरडु-स्थलस्य समीपस्थं विमानस्थानकम् अस्ति । तद्विमानस्थानकं २३३ किलोमीटर्मिते दूरे स्थितम् अस्ति । तलगप्पा-नगरात् होनेमरडु-स्थलाय वैयक्तिकवाहनैः, भाटकवाहनैः च जनाः गच्छन्ति ।

सिद्धपुरम् सम्पादयतु

सिद्धपुरं कर्णाटक-राज्यस्य उत्तरकन्नड-मण्डले स्थितम् अस्ति । इदं स्थलं प्राकृतिकसौन्दर्याय प्रसिद्धम् अस्ति । सिद्धपुरं समुद्रतलात् १८५० पादोन्नत्ये स्थितम् अस्ति । अतः अस्य स्थलस्य जलवायुः शान्तः, सुखदश्च अस्ति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । अस्मिन् नगरे काफी-पेयस्य उद्यानानि सन्ति । अतः तेभ्यः उद्यानेभ्यः विख्यातम् अस्ति इदं नगरम् । अस्य नगरस्य समीपे बुरूडे-जलप्रपातः अस्ति । तस्मिन् क्षेत्रे बहूनि मन्दिराणि सन्ति । सिद्धपुरे लक्ष्मीनारायण-मन्दिरं, “कोण्डी मारीकाम्बा”-मन्दिरं, बानकेश्वरा-मन्दिरं च इत्यादीनि धार्मिकस्थलानि अपि सन्ति । प्रतिवर्षं सिद्धपुरे हॉकी-उत्सवः आचर्यते । अस्मिन् उत्सवे बहवः जनाः भागं गृह्णन्ति । सिद्धपुरस्य समीपे एकं बौद्ध-मन्दिरम्, एकः दुर्गः च विद्यते ।

ग्रीष्मर्तौ जनाः भ्रमणार्थं सिद्धपुर-नगरं गच्छन्ति । तस्मिन् समये सिद्धपुरस्य जलवायुः शान्तः, मनोहरश्च भवति । यद्यपि जनवरी-मासतः अक्टूबर-मासपर्यन्तम् अपि इदं नगरं भ्रमणयोग्यम् अस्ति । बेङ्गळूरु-महानगरे स्थितं विमानस्थानकं सिद्धपुरस्य समीपस्थं विमानस्थानकम् अस्ति । मैसूर-नगरस्य रेलस्थानकम् अपि समीपस्थं वर्तते । ततः वैयक्तिकवाहनैः, बसयानैः च सिद्धपुरं गन्तुं शक्यते ।

नृत्यग्रामः सम्पादयतु

नृत्यग्रामः कर्णाटक-राज्यस्य बेङ्गळूरुग्रामान्तर-मण्डलस्य हेसारगट्टा-नगरे स्थितम् अस्ति । इदं स्थलं बेङ्गळूरु-महानगरात् ३५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अयं ग्रामः नृत्यकलायै प्रसिद्धः अस्ति । “प्रोतिमा बेदी” इत्याख्या अस्य ग्रामस्य प्रसिद्धा नर्तकी आसीत् । तया विचारितं यत् – “अस्मिन् ग्रामे प्राचीनपद्धत्यनुसारं शिक्षणं भवेत्” इति । अतः स्वस्य लक्ष्यसाधनाय प्रयासः कृतः आसीत् । तस्य फलानुगुणं साम्प्रतम् अयं ग्रामः नृत्यग्रामः इति नाम्ना एव ज्ञायते । अस्य ग्रामस्य नृत्यानि प्रसिद्धानि सन्ति । अस्य ग्रामस्य प्राकृतिकं सौन्दर्यम् अपि बहुचर्चितम् अस्ति । “गेरार्ड् दा कान्हा” इत्याख्यः प्रसिद्धः वास्तुकारः आसीत् । तेन एव अस्य ग्रामस्य परिसङ्कल्पना (Design) निर्मिता । ग्रामे हरितमयानि स्थानानि, मृद्भवनानि च सन्ति । तैः अस्य ग्रामस्य ग्राम्यस्वरूपं दृश्यते । तत्र वसन्थाहब्बा-उत्सवः आचर्यते । वसन्तर्तोः आवाहनार्थम् अयम् उत्सवः आचर्यते । अस्मिन् उत्सवे विश्वस्य विभिन्नस्थलेभ्यः कलाकाराः स्वस्य कलां प्रदर्शयितुं तत्र गच्छन्ति । नृत्यग्रामात् ५ किलोमीटर्मिते दूरे हेसारगट्टा-जलाशयः अस्ति । अयं जलाशयः मानवनिर्मितः अस्ति । ई. स. १८९४ तमे वर्षे अस्य निर्माणम् अभवत् । अयं जलाशयः ११२४ एकड्-मात्रात्मकः विस्तृतः अस्ति ।

बेङ्गळूरु-नगरात् नृत्यग्रामाय भाटकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्राप्यन्ते । नृत्यग्रामे रेलस्थानकं नास्ति । बेङ्गळूरु-रेलस्थानकं नृत्यग्रामस्य निकटतमं रेलस्थानकम् अस्ति । तद्रेलस्थानकं नृत्यग्रामात् ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । बेङ्गळूरु-नगरं देहली-महानगरेण, चेन्नै-महानगरेण, कोलकाता-महानगरेण, मुम्बई-महानगरेण च इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । बेङ्गळूरु-महानगरस्य विमानस्थानकं निकटतमं विमानस्थानकम् अस्ति । नृत्यग्रामात् इदं विमानस्थानकं ३० किलोमीटर्मिते दूरे स्थितम् अस्ति ।

देवआर्यनदुर्ग सम्पादयतु

“देवआर्यनदुर्ग” इत्येतत् स्थलं कर्णाटक-राज्यस्य तुमकूरु-मण्डले स्थितम् अस्ति । तत्र शैलमयाः लघुपर्वताः सन्ति । अतः जनाः तत्र भ्रमणार्थं गच्छन्ति । इदं क्षेत्रं समुद्रतलात् ३९४० मीटर्मितम् उन्नतम् अस्ति । अतः अस्य क्षेत्रस्य जलवायुः स्वच्छः भवति । तत्र मन्दिराणि, वनानि चापि सन्ति । पुरा अस्मिन् क्षेत्रे वोदेया-शासकानां शासनम् आसीत् । “चिक्का देवराज वोदेयार” इत्याख्यस्य राज्ञः नाम्ना एव अस्य नामकरणम् अभवत् । तेन अस्य ग्रामस्य प्रमुखः “जदका” इत्याख्यः पराजितः । अस्मिन् पर्वतीयक्षेत्रे भोगनरसिंह-मन्दिरं, योगनरसिंह-मन्दिरं, लक्ष्मी-नरसिंह-मन्दिरं च स्थितम् अस्ति । तेषु मन्दिरेषु भोगनरसिंह-मन्दिरं तले स्थितम् अस्ति । किन्तु योगनरसिंह-मन्दिरं पर्वतशिखरे स्थितम् अस्ति । तत्र वनेषु एकं वृक्षपोषणस्थानम् (Nursery) अपि अस्ति । तस्मिन् आयुर्वेदिकपादपाः सन्ति । ते पादपाः अन्यत्र दुर्लभाः भवन्ति । तत्र कार-उत्सवं, नरसिंह-जन्मोत्सवं च जनाः उत्साहेन आचरन्ति । शीतर्तौ जनाः “देवआर्यनदुर्ग” इत्यत्र भ्रमणार्थं गच्छन्ति । तस्मिन् समये तस्य क्षेत्रस्य जलवायुः सुखदः भवति ।

देवआर्यनदुर्ग-स्थलात् बेङ्गळूरु-महानगरं ६५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बेङ्गळूरु-महानगरात् देवआर्यनदुर्ग-स्थलाय भाटकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्राप्यन्ते । देवआर्यन-दुर्ग-स्थलात् तुमकूरु-रेलस्थानकं निकटतमम् अस्ति । इदं तस्मात् स्थलात् १८ किलोमीटर्मिते दूरे स्थितम् अस्ति । इदं रेलस्थानकं बेङ्गळूरु, देहली, मुम्बई, मैसूर चेत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । देवआर्यनदुर्ग-स्थलात् बेङ्गळूरु-महानगरस्य विमानस्थानकं ७१ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

विशिष्टाः व्यक्तयः सम्पादयतु

संस्कृतकवयः, तेषां कृतिपरिचयः, पद्मश्री- पद्मभूषण-भारतरत्न-ज्ञानपीठप्रशस्तिविजेतारः क्रीडालवः,राजकीयनेतारः,स्वातन्त्र्ययोद्धारःकलाविदः इत्यादयः ।

परिवहनम् सम्पादयतु

वायुमार्गः सम्पादयतु

कर्णाटक-राज्यस्य वायुपरिवहनं विकासशीलम् अस्ति । अस्मिन् राज्ये बेङ्गळूरु-महानगरे, मेङ्गलौर-नगरे, हुबली-महानगरे, बेलगाम-नगरे, हम्पी-नगरे, बेल्लारी-नगरे च विमानस्थानकम् अस्ति । तेषु बेङ्गळूरु-महानगरे, मेङ्गलौर-नगरे च अन्ताराष्ट्रियविमानस्थानकम् अस्ति । मैसूर-नगरे, गुलबर्ग-नगरे, बीजापुर-नगरे, हसन-नगरे, शिमोगा-नगरे च ई. स. २००७ तः वायुयानसेवा आरब्धा । किन्तु तेषु नगरेषु अधिकः विकासः न जातः । कर्णाटक-राज्ये “किङ्गफिशर् एयरलाइन्स्”, “एयर् डेक्कन्” च प्रमुखे द्वे संस्थे वायुसेवायै कार्यरते स्तः । एते द्वे बेङ्गळूरु-महानगरे स्थिते स्तः । कर्णाटक-राज्यं भारतस्य प्रमुखनगरैः सह वायुमार्गेण सम्बद्धम् अस्ति ।

धूमशकटमार्गः सम्पादयतु

कर्णाटक-राज्यस्य सम्पूर्णरेलमार्गः ३,०८९ किलोमीटर्मितं दीर्घः अस्ति । साम्प्रतम् कर्णाटकराज्यस्य केचन भागाः दक्षिणपश्चिममण्डले, केचन भागाः दक्षिणमण्डले समायान्ति । तटीयकर्णाटकराज्यस्य केचन भागाः कोङ्कणमण्डले समायान्ति । इयं भारतस्य बृहत्तमा रेलपरियोजना कथ्यते । बेङ्गळूरु-महानगरं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । बेङ्गळूरु-महानगराय भारतस्य प्रत्येकेभ्यः विशिष्टनगरेभ्यः रेलयानानि प्राप्यन्ते ।

जलमार्गः सम्पादयतु

कर्णाटक-राज्ये एकादश पोताश्रयाः सन्ति । तेषु मेङ्गलौर-पोताश्रयः नूतनतमः अस्ति । किन्तु अन्येषां पोताश्रयाणाम् अपेक्षया अयं पोताश्रयः विशालः, आधुनिकश्च अस्ति । ई. स. १९७४ तमस्य वर्षस्य मई-मासस्य ४ दिनाङ्के (४ मई १९७४) मेङ्गलौर-पोताश्रयः भारतस्य नवमः प्रधानपोताश्रयत्वेन निश्चितः । अस्मिन् पोताश्रये ई. स. २००६-०७ तमे वर्षे ३ कोटि २०.४ लक्षटनमात्रात्मिकाणां वस्तूनां निर्यातव्यापारः, १४१.० लक्षटनमात्रात्मिकाणां वस्तूनाम् आयातव्यापारः च अभवत् । अस्मिन् वर्षे आहत्य १०१४ जलयानानाम् आवागमनम् अभवत् । तथापि अस्मिन् राज्यस्य जलमार्गः तावत् विकसितः नास्ति ।

भूमार्गः सम्पादयतु

कर्णाटक-राज्यस्य राष्ट्रियराजमार्गाणां दैर्घ्यं ३,९७३ किलोमीटर्मितं, राज्यराजमार्गाणां दैर्घ्यं ९,८२९ किलोमीटर्मितम् अस्ति । अस्य राज्यस्य सर्वकारेण “कर्णाटक राज्य सडक परिवहन निगम” इत्ययं समूहः प्रचालितः अस्ति । अस्मिन् समूहे कर्णाटक-राज्ये बसयानानि प्रचलन्ति । प्रतिदिनं प्रायः २२ लक्षं जनाः यात्रां कुर्वन्ति । अस्मिन् समूहे प्रायः २५ सहस्रं कर्मचारिणः संलग्नाः सन्ति । समयान्तरे ई. स. १९९० तमे वर्षे सर्वकारेण अयं समूहः त्रिषु भागेषु विभक्तः । “बेङ्गळूरु मेट्रोपॉलिटन् ट्रान्स्पोर्ट् कॉर्पोरेशन्”, “नॉर्थ्-वेस्ट् कर्णाटक ट्रान्स्पोर्ट् कॉर्पोरेशन्”, “नॉर्थ्-ईस्ट् कर्णाटक ट्रान्स्पोर्ट् कॉर्पोरेशन्” च । एतेषां समूहानां मुख्यालयाः बेङ्गळूरु-महानगरे, हुबली-महानगरे, गुलबर्ग-नगरे च स्थिताः सन्ति । अनेन प्रकारेण कर्णाटक-राज्यं सम्पूर्णभारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

सम्बद्धाः लेखाः सम्पादयतु

बाह्यानुबन्धः सम्पादयतु


सन्दर्भाः सम्पादयतु

  1. "State-wise break up of National Parks". Wildlife Institute of India. Government of India. Archived from the original on 22 June 2008. आह्रियत 12 June 2007. 
  2. "Figures at a glance". 2011 Provisional census data. Ministry of Home Affairs, Government of India. आह्रियत 17 September 2011. 
  3. "The Karnataka Local Authorities (Official Language) Act, 1981" (PDF). आह्रियत 9 December 2011. 
  4. "The New Indian Express (IBN Live) - Namaskara, Swalpa Swalpa Kannada Gottu". Ibnlive.in.com. Archived from the original on 3 July 2014. आह्रियत 9 December 2011. 
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४४
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४४
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४०
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २३८
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४१
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४५-२४६
  12. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५
  13. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४५
  14. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – २४१-२४२
  15. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - २४६
  16. http://hindi.nativeplanet.com/karnataka/
"https://sa.wikipedia.org/w/index.php?title=कर्णाटकराज्यम्&oldid=483474" इत्यस्माद् प्रतिप्राप्तम्