कृष्ण मृगः( Antilope cervicapra ), भारतीयमृगः इति अपि ज्ञायते, भारतस्य नेपालस्य च मूलनिवासी मध्यमप्रमाणस्य मृगः अस्ति । तृणयुक्तेषु मैदानेषु, बारहमासीजलस्रोतयुक्तेषु लघुवनेषु च निवसति । स्कन्धे ७४ तः ८४ से.मी.पर्यन्तं (२९ तः ३३ इञ्च्) ऊर्ध्वं तिष्ठति । पुरुषाणां भारः २०–५७ किलोग्रामः (४४–१२६ पाउण्ड्), औसतं ३८ किलोग्रामः (८४ पाउण्ड्) भवति । मादाः लघुतराः भवन्ति, तेषां भारः समासे २०–३३ किलोग्रामः (४४–७३ पाउण्ड्) अथवा २७ किलोग्रामः (६० पाउण्ड्) भवति । पुरुषाणां ३५–७५ से.मी.(१४–३० इञ्च्) दीर्घाः वर्तनीवशृङ्गाः भवन्ति, मादासु यदा कदा शृङ्गाः अपि भवन्ति । हनुभागे, नेत्रयोः परितः च श्वेतवर्णः मुखस्य कृष्णपट्टिकाभिः सह तीक्ष्णविपरीतः भवति । उभयोः लिंगयोः वर्णा द्विस्वरवर्णः दृश्यते; पुरुषेषु शरीरस्य अधिकांशः भागः कृष्णभूरेण कृष्णपर्यन्तं भवति, नेत्रयोः, श्वेतकर्णपुच्छयोः परितः श्वेतवृत्ताः, उदरं, अधोहनुः, अन्तःपादाः च श्वेतवर्णाः अपि भवन्ति । मादाः किशोरः च पीतवर्णीयः मृगः तनपर्यन्तं भवति तथा च समानानि श्वेतक्षेत्राणि प्रदर्शयन्ति, केवलं पुरुषाणाम् अपेक्षया अधिकं अवरक्तपीतवर्णीयः स्वरः भवति । स्त्रीणां स्कन्धस्य परितः आरभ्य पृष्ठभागे समाप्तं अधिकं क्षैतिजं श्वेतपार्श्वपट्टिका अपि भवति । कृष्ण मृगः Antilope- जातेः एकमात्रः जीवितः सदस्यः अस्ति, तस्य वर्णनं १७५८ तमे वर्षे कार्ल् लिनेयस् इत्यनेन कृतम् । उपजातिद्वयं ज्ञायते ।

कृष्ण मृगः मुख्यतया दिने सक्रियः भवति | अत्र स्त्री, पुरुषः, युवा कुंवारयूथः इति त्रयः प्रकाराः लघुसमूहाः भवन्ति । पुरुषाः प्रायः स्त्रीणां संभोगार्थं संग्रहणार्थं lekking इति रणनीतिरूपेण स्वीकुर्वन्ति । अन्येषां पुरुषाणां एतेषु प्रदेशेषु प्रवेशः न भवति, तथापि मादाः प्रायः एतेषु स्थानेषु भोजनार्थं गच्छन्ति । एवं पुरुषः तया सह संभोगस्य प्रयासं कर्तुं शक्नोति । कृष्णमृगः शाकाहारी अस्ति, सः निम्नतृणेषु चरति, यदा कदा रुशत् अपि करोति । अष्टमासस्य वयसि स्त्रियः यौनरूपेण प्रौढाः भवन्ति, परन्तु द्विवर्षेभ्यः पूर्वं न संभोगं कुर्वन्ति । पुरुषाः पश्चात्, १.५ वर्षे परिपक्वाः भवन्ति । संभोगः वर्षे पूर्णे भवति । गर्भधारणं सामान्यतया षड्मासानां भवति, तदनन्तरं एकः वत्सः जायते । आयुः सामान्यतया १० तः १५ वर्षाणि यावत् भवति ।

तत् मृगः भारतस्य मूलनिवासी अस्ति, मुख्यतया भारते एव दृश्यते, यदा तु पाकिस्ताने बाङ्गलादेशे च स्थानीयतया विलुप्तः अस्ति । पूर्वं व्यापकाः, लघु विकीर्णाः च यूथाः अद्यत्वे बहुधा संरक्षितक्षेत्रेषु एव सीमिताः सन्ति । २० शताब्द्यां अत्यधिकमृगया, वनानां कटनं, निवासस्थानविनाशः च इति कारणेन कृष्णमृगसङ्ख्यायां तीव्रः न्यूनता अभवत् । अर्जन्टीना, ऑस्ट्रेलिया तथा अमेरिकादेशेषु मुख्यतया मृगयापालनक्षेत्रेषु कृष्णमृगस्य प्रवर्तनं कृतम् अस्ति । अर्जेन्टिनादेशे जनसंख्या सम्यक् जीवति । भारते १९७२ तमे वर्षे वन्यजीवसंरक्षणविधिस्य प्रथमसूचीयाः अन्तर्गतं कृष्णमृगस्य मृगया निषिद्धा अस्ति । हिन्दुधर्मे कृष्णमृगस्य महत्त्वम् अस्ति ; भारतीय-नेपाली-ग्रामिणः मृगस्य हानिं न कुर्वन्ति ।

नाम व्युत्पत्ति सम्पादयतु

कृष्णमृगस्य वैज्ञानिकं नाम Antilope cervicapra इति । तस्य व्युत्पत्तिः लातिनीभाषायाः antalopus ("शृङ्गयुक्तः पशुः") इत्यत्रे अस्ति । विशिष्टं नाम cervicapra इति लातिनीभाषायाम् cervus ("हरिण") तथा capra ("अजा") इति शब्दैः निर्मितम् अस्ति । "ब्लाक्बक्" इति आङ्लभाषानाम पुरुषाणां कोटस्य पृष्ठभागस्य कृष्णभूरेण कृष्णवर्णस्य सन्दर्भः अस्ति ॥अस्य नामस्य प्रारम्भिकः प्रयोगः १८५० तमे वर्षे अभवत् ।

वर्गीकरण एवं विकास सम्पादयतु

कृष्णमृगः Antilope- जातेः एकमात्रः जीवितः सदस्यः अस्ति, तस्य वर्गीकरणं Bovidae - कुटुम्बे अस्ति | १७५८ तमे वर्षे Systema Naturae इत्यस्य १० तमे संस्करणे स्वीडिश् प्राणिशास्त्रज्ञेन कार्ल लिनियसेन अस्य प्रजातेः वर्णनं वैज्ञानिकं नामं च दत्तम् । Antilope इत्यत्र जीवाश्मजातयः अपि सन्ति, यथा Antilope subtorta, Antilope intermedia च।

  उपजातिद्वयं ज्ञायते, यद्यपि ते स्वतन्त्रजातीयाः भवेयुः

  • A. c. cervicapra (Linnaeus, 1758), दक्षिणपूर्वीयः कृष्णमृगः इति प्रसिद्धः, दक्षिणे, पूर्वे, मध्यभारते च दृश्यते । पुरुषस्य श्वेतनेत्रवलयः नेत्रस्य उपरि संकीर्णः भवति, पुरुषे कण्ठः सर्वः कृष्णः भवति, अधोभागे श्वेतवर्णः पुरुषे स्त्रीषु च बहुधा उदरपर्यन्तं प्रतिबन्धितः भवति । कृष्णा पादपट्टिका सुनिर्दिष्टा पादस्य सर्वत्र प्राप्यते ।
  • A. c. rajputanae Zukowsky, 1927, वायव्य-कृष्णमृगः इति नाम्ना प्रसिद्धः, वायव्यभारते भवति । पुरुषाणां प्रजननकाले कृष्णभागेषु धूसरवर्णः भवति । अधोभागे श्वेतवर्णः शरीरस्य पार्श्वेषु अर्धमार्गपर्यन्तं विस्तृतः भवति, पुरुषाणां कण्ठस्य अधः आधारः श्वेतवर्णीयः भवति । श्वेत नेत्रवलयः नेत्रस्य परितः विस्तृतः भवति यत्र पादपट्टिका केवलं जङ्घपर्यन्तं गच्छति ।


 
पुरुषः कृष्णबकः


भूगोलिकगोचर निवासस्थानं च सम्पादयतु

 
रेहेकुरी ब्लैकबक अभयारण्ये ब्लैकबक्स

कृष्णमृगः भारतीय उपमहाद्वीपस्य मूलनिवासी अस्ति, तृणयुक्तेषु विहारभूमिषु, कृशवनेषु च निवसति यत्र तस्य दैनन्दिनपानस्य आवश्यकतायाः कृते द्वादशमासीजलस्रोताः उपलभ्यन्ते । यूथाः जलं प्राप्तुं दीर्घदूरं गच्छन्ति । आङ्लिक-प्रकृतितज्ज्ञ विलियम थॉमस ब्लैन्फोर्डः १८९१ तमे वर्षे प्रकाशितस्य The Fauna of British India, including Ceylon and Burma कृष्णमृगस्य व्याप्तेः वर्णनं कृतवान् यत्

India from the base of the Himalayas to the neighbourhood of Cape Comorin (the southernmost locality known to me is Point Calimere), and from the Punjab to Lower Assam, in open plains, not in Ceylon nor east of the Bay of Bengal. Not found on hills nor in thickly wooded tracts, and wanting throughout the Malabar coast south of the neighbourhood of Surat. The statement that this antelope is not found in Lower Bengal is not quite correct ; none are found in the swampy Gangetic delta, but many exist on the plains near the coast in Midnapore (I have shot them near Contai), as they also do in Orissa. Antelopes are most abundant in the North-west Provinces, Rajputana, and parts of the Deccan, but are locally distributed and keep to particular tracts.

अद्यत्वे लघुविकीर्णाः यूथाः बहुधा संरक्षितक्षेत्रेषु एव सीमिताः सन्ति ।

पाकिस्ताने २००१ तमवर्षपर्यन्तं भारतसीमायां यदा कदा कृष्णमृगः अभवत । दक्षिणनेपाले कृष्णमृगसंरक्षणक्षेत्रे अन्तिमजीवितस्य कृष्णमृगसंख्या २००८ तमे वर्षे १८४ इति अनुमानितम् भारतीयप्रौद्योगिकीसंस्थानस्य मद्रासपरिसरस्य मध्ये कतिचन कृष्णबकाः वर्तन्ते ।

पाकिस्ताने बाङ्गलादेशे च कृष्णमृगः स्थानीयतया विलुप्तः इति मन्यते |


 
यूथ, गुजरात



 
कृष्णबकः तृणं प्राधान्यं ददाति
 
ब्लैकबक् इत्यस्मिन् प्रेमालापप्रदर्शनम्




 
लेपाक्षी (१६ शताब्दी) मन्दिरस्तम्भे उत्कीर्णः कृष्णबकः ।

संस्कृतिषु सम्पादयतु

 
अकबर मृगया कालाबक ( अकबरनाम, c.1590 – 5) .


संस्कृतग्रन्थेषु कृष्णमृग् इति तत् पशुः उल्लिखितः अस्ति | हिन्दुपौराणिककथानुसारं कृष्णमृगः भगवान् कृष्णस्य रथं वाहयति | वायुः सोमस्य चन्द्रस्य च वाहनं कृष्णमृगम इति मन्यते । तमिलनाडुदेशे कृष्णमृगः हिन्दुदेव्याः कोर्रवै इत्यस्याः वाहनम् इति मन्यते । राजस्थाने कर्णिमाता देवी कृष्णमृगस्य रक्षणं करोति इति विश्वासः अस्ति ।

याज्ञवल्क्यस्मृतौ " कस्मिन् देशे कृष्णमृगः अस्ति, तस्मिन् धर्मे अवश्यं ज्ञातव्यः " इति याज्ञवल्क्यऋषिः उद्धृतः अस्ति, यस्य अर्थः अस्ति यत् यत्र कृष्णमृगः न भ्रमति स्म तत्र यज्ञसहिताः केचन धर्माः न कर्तव्याः आसन्

कृष्णमृगस्य चर्म ( हिन्दीभाषायां krishnajina ) हिन्दुधर्मे पवित्रं मन्यते । शास्त्रानुसारं ब्राह्मणैः (पुरोहितैः), साधुभिः योगिभिः (ऋषिभिः), वनवासिनां, भिक्षुभिः एव उपविष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=कृष्ण_मृग्&oldid=484263" इत्यस्माद् प्रतिप्राप्तम्