कोलकाता उच्चन्यायालयः

(कोलकताराज्योच्चन्यायालयः इत्यस्मात् पुनर्निर्दिष्टम्)

कोलकाता-उच्चन्यायालयः(वङ्ग: কলকাতা উচ্চ আদালত, आङ्ग्ल: Calcutta High Court) भारतस्य प्राचीनतम उच्चन्यायालयः । १८६१ तमे सम्बत्सरे निर्मित उच्चन्यायालयः इति अध्यादेशनुगुणं(High Courts Act, १८६१) कोलकाता उच्चन्यायालयस्य संरचना अभूत् । अयं न्यायालयः १८६२ वर्षस्य जुलै मासस्य प्रथमे दिनाङ्के कार्यारम्भम् अकरोत् । प्रारम्भिकदिनेषु अस्य नाम आसीत् है कोर्ट् अफ़् जुडिकेचर् एट् फोर्ट् विलियम्(High Court of Judicature at Fort William)। वर्तमानकाले समग्रपश्चिमवङ्गः तथा अण्डमाननिकोबारद्वीपसमूहः (भारतस्य केन्द्रशासितराज्यम्) कोलकाता उच्चन्यायालस्य अधिकारक्षेत्रे अन्तर्भवति । अण्डमानराज्यस्य राजधान्यां पोर्ट् ब्लेयर्नगर्य्यामपि कोलकाता उच्चन्यान्यालस्य विशेषकार्यालयः अस्ति ।

कोलकाता उच्चन्यायालयः
कोलकाता-उच्चन्यायालयस्य भवनम्
प्रतिष्ठा १८६२
देशः  भारतम्
संरचनापद्धतिः राष्ट्रपतिना संरच्यते (सर्वोच्चन्यायालयस्य मुख्यन्यायधीशेन सह तथा संश्लिष्टस्य राज्यस्य राज्यपालेन सह चर्चां कृत्वा)
अधिकारक्षेत्रम् कोलकाता, पश्चिमबङ्गः, पोर्ट् ब्लेयर्
अनुमोदित भारतस्य संविधानेन
विचारयाचना भारतस्य सर्वोच्चन्यायालयस्य
विचारकास्य
कार्यकालः
६२ आयुपर्यन्तम्
विचारकसंख्या ३२
जालस्थानम् calcuttahighcourt.nic.in
मुख्यन्यायधीशः
वर्तमान विचारपतिः अरुण् मिश्र
कार्यरतः २०१२
पदसमाप्तिः २०१४


कोलकाता-उच्चन्यायालयस्य पुरातनं चित्रम्

भवनेतिहासः सम्पादयतु

उच्चन्यायालयस्य भवननिर्माणस्य सुदीर्घः इतिहासः अस्ति । भवनमिदं बेल्जियम् इति देशस्य ('इप्रेश्'प्रदेशः) क्लथ् हाल् भवनस्यानुकरणे निर्मितम् । अत्रोल्लेख्यः विषयः यत् प्रथमविश्वयुद्धानन्तरं 'क्लथ् हाल्' भवनं क्षतिग्रस्थमासीत् । अतः भवनस्य पुनर्निर्माणनिमित्तं बेल्जियम् देशस्य 'इप्रेश्'नगरस्य नगरपालकः कोलकातातः उच्चन्यायालयस्य भवनस्य निर्माणविधिम् अयाचत्[१]


पूर्वतनानां न्यायाधीशानाम् आवली सम्पादयतु

मुख्यन्यायाधीशः कार्यकालः
बार्नेस् पीकक् १८६२–१८७०
रीचार्ड् कौच् १८७०–१८७५
रीचार्ड् गार्थ् १८७५–१८८६
विलियम् कमेर् पीथेरम् १८८६–१८९६
फ्रान्सिस् मेक्लीन् १८९६–१९०९
लरेन्स् ह्युज् जेन्किन्स् १९०९–१९१५
लेन्सेलट् सेन्डार्सन् १९१५–१९२६
जार्ज् क्लास् रेन्किन् १९२६–१९३४
हेरल्ड् दर्बीशीरे १९३४–१९४६
अर्थर् ट्रेवर् हेरिस् १९४६–१९५२
फनीभूषण चक्रवर्ती (कोलकाता-उच्चन्यायालयस्य प्रथमः भारतीयन्यायाधीशः) १९५२–१९५८
कुलद चरण दासगुप्त १९५८–१९५९
सुरजीत् चन्द्र लाहिरि १९५९–१९६१
हीमांशु कुमार् बसु १९६१–१९६६
दीपनारायण सिन्हा १९६६–१९७०
प्रशान्त बिहारी मुखार्जी १९७०–१९७२
शङ्कर प्रसाद मित्र १९७२–१९७९
अमरेन्द्रनाथ सेन १९७९–१९८१
शम्भु चन्द्र घोष १९८१–१९८३
समरेन्द्र चन्द्र देव १९८३, जनवरी–१९८३, फेब्रुवरी
सतीशचन्द्र १९८३–१९८६
अनील कुमार सेन १९८६, सेप्टेम्बर्–१९८६, अक्टोबर्
चित्ततोष मुखार्जी १९८६, नवेम्बर् प्रथमदिनाङ्कः– १९८७ नवेम्बर् प्रथमदिनाङ्कः
देवी सिं तेवाटिया १९८७ नवेम्बर् प्रथमदिनाङ्कः–१९८८
प्राबोध दिनकर देसाई १९८८–१९९१
नगेन्द्र प्रसाद सिं ४ फेब्रुवरी ,१९९२–१४ जून्, १९९२
आनन्दमय भट्टाचार्य १९९२–१९९४
कृष्णचन्द्र अगरवाल १९९४–१९९६
विश्वेश्वरनाथ खारे २ फेब्रुवरी, १९९६–२० मार्च्, १९९७
प्रभा शङ्कर मिश्रा १९९७–१९९८
अशोक कुमार माथुर २२ डिसेम्बर्, १९९९–६ जून् २००४
वि. एस्. सिर्पुरकर २० मार्च् २००५–११ जनवरी, २००७
सुरीन्दर् सिं निज्जर ८ मार्च् २००७– १६ नवेम्बर् २००९
मोहित शान्तिलाल शाह २००९–२०१०
जयनारायण पटेल २०१०–२०१२
अरुण मिश्र २०१२–वर्तमाने कार्यरतः

टिप्पणी सम्पादयतु

  1. रथीन् मित्र (१९९१). कोलकाता: एकाल ओ सेकाल. कोलकाता: आनन्द पाब्लिशार्स् ,. pp. ४१. 

तथ्यसूत्राणि सम्पादयतु

बाह्यसम्पर्काः सम्पादयतु