कौरवी उपभाषा

हिन्दीभाषायाः उपभाषा
(खड़ीबोली इत्यस्मात् पुनर्निर्दिष्टम्)

कौरवी (हिन्दी: कौरवी, उर्दू: کَوروی), खडीबोली (हिन्दी: खड़ी बोली) वा देहली उपभाषा (हिन्दी: दिल्ली बोली) इति अपि प्रसिद्धा, देहलीनगरपरिसरे च भाष्यमाणानां कतिपयानां केन्द्रीयहिन्द-आर्यभाषाणां मध्ये कस्यापि उपभाषा अस्ति । प्रारम्भे ९००–१२०० ई॰ कालखण्डे समीपस्थैः अवधी-भोजपुरी-ब्रज-उपभाषया सह समकालीनरूपेण अस्य विकासः अभवत् इति मन्यते । कौरवी इत्यस्मिन् केचन विशेषताः सन्ति, यथा व्यञ्जनदीर्घीकरणम्, येन अस्य विशिष्टध्वनिः भवति, मानकहिन्दुस्थानी, ब्रज, अवधी च इत्यस्मात् भिन्नता भवति च । कौरव्याः एकं प्रारम्भिकरूपं पुरातनहिन्द्याः मुख्याधारः अभवत्, या तदनन्तरं हिन्दुस्थानीभाषारूपेण ततः हिन्दी-उर्दूभाषयोः विकसिता ।

कौरवी

खडीबोली (खड़ी बोली)
देहली उपभाषा (दिल्ली बोली)
विस्तारः भारतम्
प्रदेशः देहली, हरियाणा, उत्तरप्रदेशः (रोहिलखण्डः), राजस्थानम्, उत्तराखण्ड
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3
Linguasphere 59-AAF-qd

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=कौरवी_उपभाषा&oldid=468575" इत्यस्माद् प्रतिप्राप्तम्