भोजपुरीभाषा
भोजपुरीभाषा (कैथी:𑂦𑂷𑂔𑂣𑂳𑂩𑂲𑂦𑂰𑂭𑂰) आर्यभाषापरिवारस्य एका भाषा अस्ति । इयं भाषा भारतस्य भोजपुर-पूर्वाञ्चलक्षेत्रस्य, नेपालदेशस्य तराईप्रदेशस्य च स्थानीयभाषा अस्ति । इयं मुख्यता पश्चिमबिहारराज्ये, पूर्व उत्तरप्रदेशे, पश्चिमझारखण्डे, ईशान्यमध्यप्रदेशे, ईशान्यछत्तीसगढराज्ये, नेपालदेशस्य तराईक्षेत्रे भाष्यते । यद्यपि भोजपुर्याः स्वकीयविशालसाहित्यं-व्याकरणं-लिपिः भवति तथापि भारतदेशे सा हिन्द्याः एका उपभाषा इति मन्यन्ते यत् प्रायः विवादानां विषयः भवति । भोजपुरी इति पूर्वहिन्द-आर्यभाषा अस्ति तु हिन्दी इति मध्यहिन्द-आर्यभाषा । यद्यपि फिजी-गयाना-मारिषस्-दक्षिण आफ्रिका-सूरिनाम्-त्रिनिदाद् टोबेगो च-देशेषु अपि एषा भाषा मान्यताप्राप्ता अल्पसङ्ख्याकभाषा अस्ति । नेपालदेशे भोजपुर्याः मान्यताप्राप्त राष्ट्रभाषायाः पदम् अस्ति ।
भोजपुरीभाषा | |
---|---|
𑂦𑂷𑂔𑂣𑂳𑂩𑂲 | |
![]() कैथीलिप्यां भोजपुरी इति शब्दः | |
विस्तारः | भारतं नेपालदेशः च |
प्रदेशः | भोजपुर-पूर्वाञ्चलः |
Ethnicity | भोजपुरिया |
स्थानीय वक्तारः |
वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ (अतिरिक्तवक्तृणां गणना हिन्दीभाषायाः अन्तर्गता) |
भाषाकुटुम्बः | |
उपभाषा(ः) | |
लिपिः | |
आधिकारिकस्थितिः | |
व्यावहारिकभाषा | फलकम्:FIJ (फिजीहिन्दी इव) |
Recognised minority language in | |
नियन्त्रणम् |
|
भाषा कोड् | |
ISO 639-2 | bho |
ISO 639-3 | bho |
Linguasphere | 59-AAF-sa |
![]() भारतदेशे भोजपुरीभाषितप्रदेशाः |
भोजपुरी साहित्यसंपादित करें
भोजपुरीसाहित्यस्य आरम्भः सप्तमशताब्द्याः अस्ति। हर्षवर्धनकालस्य (६०६ — ६४८ ई.) संस्कृतकविः बाणभट्ट स्वस्य ग्रन्थे हर्षचरितम् इति ग्रन्थे संस्कृतप्राकृतयोः अतिरिक्तं लोकभाषायां लिखितवन्तौ कविद्वयस्य उल्लेखं करोति एतेषां कविनां नाम ईसनचन्द्रः, बेनीभारत इति च आसीत् । इसानचन्द्रः बिहारस्य सोननद्याः पश्चिमतटे स्थितस्य पियारोग्रामस्य (प्रेतीकूट्) निवासी आसीत्।
पश्चात् सिद्धसाहित्यस्य अथवा साधुसाहित्यस्य निर्माणं जातम् । अनेके सिद्धसन्तगुरुजनाः स्वसाहित्यस्य भोजपुरियानुरूपं कृतवन्तः । शनैः शनैः साहित्यशैल्याः विकासः आरब्धः । ततः परं भोजपुरीभाषायां साहित्यस्य निर्माणं जातम्।
भोजपुरीसाहित्यस्य युगत्रयेषु वर्गीकरणं कृतम् अस्ति ।
भोजपुरीसाहित्यः
- प्रारम्भिक युगः (७०० तः ११०० ईपू)
- प्राचीन साहित्य (७ शताब्दी)
- सिद्ध साहित्य (८ तः ११ शताब्दी)
- प्राचीन साहित्य (७ शताब्दी)
- मध्ययुगः (११०० तः १८५० ई.)
- लोककथा काल (११०० तः १४०० ई.)
- आराधनाकाल (१५०० तः १८५० ई.)
- कबीर काल
- आधुनिक युगः (1850 ई. तः वर्तमान पर्यन्तम्)
- पुनर्जागरण काल
आदिमयुग (७ तः ११ शताब्दी)संपादित करें
𑂣𑂰𑂅𑂪𑂰 𑂃𑂧𑂹𑂯𑂵 𑂧𑂢𑂵 𑂦𑂅𑂪𑂰 𑂯𑂩𑂭𑂱𑂞 𑂯𑂷𑂘 𑂍𑂁𑂘 𑂞𑂰𑂪𑂳𑂍𑂰 𑂩𑂵 𑂮𑂳𑂍𑂰𑂆𑂪𑂰 𑂡𑂩𑂹𑂧𑂢𑂰 𑂩𑂴𑂣 𑂧𑂓𑂁𑂯𑂠𑂹𑂩𑂢𑂰𑂟 𑂮𑂹𑂫𑂰𑂧𑂲 𑃁
सत्य वदंत चौरनगीनाथ आदि अन्तर सुनौ ब्रितांत सालवाहन घरे हमरा जनम उत्पति सतिमा झूठ बोलीला ॥
आसिरबाद पाइला अम्हे मने भइला हरषित होठ कंठ तालुका रे सुकाईला धर्मना रूप मछंहद्रनाथ स्वामी ॥
satya vadaṃta cauranagīnātha ādi antara sunau britāṃta sālavāhana ghare hamarā janama utpati satimā jhūṭha bolīlā
चौरङ्गी नाथ, ८वीं शताब्दी ई[१]
वर्धनसाम्राज्यस्य शासनकाले आकारं गृहीतस्य मगधीप्राकृतस्य वंशजः अस्ति भोजपुरी। सिद्धसाहित्ये चर्यपदेषु च भोजपुरीस्य प्राचीनतमरूपाः दृश्यन्ते। चर्यापदः असम-बङ्गाल-बिहार-ओडिशा-देशयोः तान्त्रिकपरम्परातः बौद्धधर्मस्य वज्रयानपरम्परापर्यन्तं साक्षात्कारगीतानां, रहस्यमयकाव्यानां संग्रहः अस्ति। अष्टम-द्वादशशताब्द्याः मध्ये अस्मिन् अबहट्टे लिखितम् यत् असमिया, बङ्गला, भोजपुरी, उड़िया, मगही, मैथिली आदीनां बहूनां पूर्वीय-इण्डो-आर्य-भाषाणां पूर्वजः आसीत्, तथा च लिखितानां छन्दानां मध्ये प्रसिद्धतमः इति कथ्यते तस्मिन् भाषायां मगधीप्राकृततः भोजपुरीं प्रति पुनः पुनः प्रवासं कुर्वती आसीत् इति कारणेन अस्मिन् समये भाषायाः रूपं "पुराणी भोजपुरी" इति उच्यते स्म।
सिद्ध साहित्यसंपादित करें
प्रारम्भिककाले नाथसम्प्रदायस्य गुरुभिः भोजपुरीभाषायां यत् साहित्यं लिखितं तत् सिद्धसाहित्यम् इति कथ्यते। अस्य युगस्य साधु चौरङ्गिनाथस्य (पुराण भगतस्य) कृतयः "प्राणसंकली" इति संगृहीताः सन्ति। नाथसम्प्रदायस्य गुरुः गोरखनाथः अपि अनेकानि काव्यानि, देवानां स्तुतिं च रचितवान् ।
सम्बद्धाः लेखाःसंपादित करें
सन्दर्भाःसंपादित करें
- ↑ Singh, Durgashankar Prasad (1968). Bhojpuri ke kavi aur kavya. Patna: Bihar Rashtrabhasa Parishad. pp. 93.