गजेन्द्रगड (रोण) कर्णाटकप्रान्तस्य गदगमण्डले विद्यमानः कश्चन ग्रामः। अत्र ३८ वाप्यः २८ सरोवराणि, १८ देवालयाः ३८ मुस्लिमप्रार्थनामन्दिराणि च सन्ति । कालकालेश्वरः, कल्लेश्वरः, दुर्गादेवी, रामलिङ्गेश्वरः इत्यादयः देवालयाः प्रमुखाः । समीपे एका गुहा प्रसिद्धाऽस्ति । वीरभद्रदेवालयोऽप्यस्ति । अन्तरगङ्गेयकोळ इति तीर्थमस्ति।

गजेन्द्रगड
गजेन्द्रगड दुर्गः
गजेन्द्रगड दुर्गः

मार्गः-रोणतः १६ कि.मी । मल्लापुररेलनिस्थानतः ३५ कि.मी । गदग-सोल्लापुररेलमार्गे ।

"https://sa.wikipedia.org/w/index.php?title=गजेन्द्रगड&oldid=393017" इत्यस्माद् प्रतिप्राप्तम्