साधु: गरीबदास: महाराज: एक:आध्यात्मिकनेता समाजसुधारकर्ता च आसीत् । सः १७१७ तमे वर्षे भारतस्य हरियाणा: प्रांते: जिला: झज्जरस्य छुड़ानी ग्रामे: धनखड़ जाटस्‌ कुटुम्बे जन्म प्राप्नोत्। सः धनिकः कृषकः आसीत् ।स्वस्य विवरणानुसारं तस्य आध्यात्मिकयात्रा तदा आरब्धा यदा "सर्वशक्तिमान् ईश्वरः" कबीरः तस्य समीपं गत्वा १० वर्षे दीक्षां दत्तवान् । "सर्वशक्तिमानदेव कबीर" इत्यस्मात् आध्यात्मिकजागरूकतां प्राप्त्वा सः स्वमुखे: अनेकानि वाणानि उच्चारितवान् इति पवित्रपुस्तकं गरीबदास जी ग्रंथरूपेण संगृहीताः सन्ति। गरीबदासपन्थः अपि कबीरपन्थः अस्ति। सन्तगरिबदासः स्ववचनेन अवदत् यत् कबीरसाहेबः सत्लोके परमेश्वरः अस्ति। गरिबदासस्य मृत्युः १७७८ तमे वर्षे अभवत्, तस्य अवशेषाणां उपरि स्मारकं स्थापितं च ।

गरीबदास:
सञ्चिका:सतगुरुदेव:.jpg
आचार्य: श्री सतगुरु देव गरीबदासजी महाराज:
जन्मतिथिः 1717 AD
जन्मस्थानम् छुड़ानी, हरियाणा:,भारत
मृत्युतिथिः 1778 AD
मृत्युस्थानम् छुड़ानी, हरियाणा:, भारत
गुरुः/गुरवः कबीर साहेब
तत्त्वचिन्तनम् भक्ति:
श्री सतगुरुदेव गरीबदास जी महाराज:

पारिवारिकं प्रारम्भिकजीवनं च

सम्पादयतु

संत गरीबदासजी इत्यस्य जन्म १७१७ ई. तमे वर्षे हरियाणाप्रदेशस्य झज्जारमण्डलस्य छुढानीग्रामे धनखरपरिवारे जाटवर्णे अभवत्।[] तस्य पितुः नाम श्री बलरामः मातुः नाम श्रीमती रानीदेवी आसीत्। चूढानी ग्रामः गरीबदासजी महाराजस्य मातृग्रामः अस्ति। तस्य पिता हरियाणाप्रदेशस्य रोहतकमण्डलस्य करोन्थाग्रामस्य धनखरगोत्रस्य आसीत्। पितुः श्री बलरामजी इत्यस्य विवाहः चूडा़नी ग्रामे शिवलालसिंहस्य पुत्री रानीदेवी इत्यनेन सह अभवत्। श्री शिवलालजी इत्यस्य पुत्रः नासीत्। तेन,श्री बलरामजी गृहे एव स्थापितः। विवाहस्य १२ वर्षेभ्यः परं संत गरीब:दास जी महाराज: इत्यस्य जन्म चूडा़नी ग्रामे अभवत् । श्री शिवलालजी इत्यस्य २५०० बीघा (बृहद्बिघा या अद्यतनस्य बीघातः २.७५ गुणाधिका अस्ति तथा च १४०० एकर् भूमिः अस्ति) भूमिः आसीत्। श्री बलरामजी तस्याः सर्वस्य भूमिस्य उत्तराधिकारी आसीत् तदनन्तरं तस्य एकमात्रः पुत्रः संत गरीब दास जी इत्ययं तां सर्वां भूमिं उत्तराधिकारं प्राप्तवान् । गरीबदास जी बाल्यकालात् एव अन्यैः गोपालैः सह गोचरितुं गच्छति स्म।

आध्यात्मिक यात्रा

सम्पादयतु

संतगरिबदासस्य आध्यात्मिकयात्रा तदा आरब्धा यदा कबीरः १० वर्षे एव तस्य साक्षात्कारं कृतवान् इति विश्वासः अस्ति। तस्य विवरणानुसारं ‘कबीरभगवतः’ दीक्षां स्वीकृत्य तेन सह सत्लोकं गतः।[]मार्गे कबीरः अपि तस्मै स्वर्गं दर्शितवान् । सत्लोकं प्राप्य ते कबीरं सिंहासने उपविष्टं दृष्टवन्तः। गरीबदासः स्तब्धः अभवत् यतः कबीरः अपि तस्य समीपे एव स्थितः आसीत् । किञ्चित्कालानन्तरं द्वयोः रूपयोः एकम् अभवत्, केवलं कबीरः एव सिंहासने उपविष्टः अभवत् । ततः कबीरः तं पुनः पृथिव्यां प्रेषितवान्। पुनः पृथिव्यां आगत्य सः एताः कथाः ग्रामजनेभ्यः 'कथयितुं' आरब्धवान्।

'ईश्वर’ इत्यस्मात् कथितं ज्ञानं गरिबदासस्य जमुन् उद्याने खेजरी (जन्द) वृक्षस्य अधः उपविश्य सप्तमासेषु संकलितं, एवं च 'गरिब्दासस्य ग्रन्थः' (अमरबोध, अमरग्रन्थ) रचितः तस्य अनुयायिनः दावन्ति यत् गरीबदासः ६१ वर्षीयः सन् १७७८ तमे वर्षे 'सतललोक'-नगरं प्रवासं कृतवान्।[] चूडा़नी ग्रामे छत्री साहेब इति स्मारकं निर्मितम्।[] तस्य नाम्ना छत्रीसाहेब इति स्मारकं अपि निर्मितम् अस्ति । सः पुनः तस्मिन् एव शरीरे प्रादुर्भूतः, उत्तरप्रदेशस्य सहारनपुरे ३५ वर्षाणि यावत् निवसति स्म । सहारनपुरे अपि तस्य नाम्ना स्मारकम् अस्ति।

कबीरपन्थः

सम्पादयतु

संत गरीबदासजी गरीबदासपन्थतः प्रचलति सम्प्रदायः अपि कबीरपन्थः अस्ति।[] तथा, पवित्र कबीरसागर: अध्याये कबीर:बानी (बोधसागर:) तथा कबीर: चरित्र बोध अध्याये गरीबदास पंथः कबीरपन्थस्य द्वादशसंप्रदायः (पंथः) इति लिखितः अस्ति तथा च द्वादशपंथः "प्रभात" स्यात् इति। पवित्रकबीरसागरे अपि लिखितम् अस्ति यत् द्वादशपन्थात् त्रयोदशपन्थः तदा एव उद्भवति यदा कबीरसाहबः स्वयं द्वादशपन्थे आगमिष्यति स्म।

कार्यम्‌

सम्पादयतु

तेन उक्ताः बाणीः तस्य अनुयायिभिः सत्ग्रन्थसाहबः अथवा अमरग्रन्थसाहबः इति पूजिताः सन्ति, एतत् पवित्रं पुस्तकं यत् केवलं संतगरिबदासजीमहाराजस्य बनीनां संग्रहः अस्ति।[] अस्मिन् प्रायः २४,००० बनिः सन्ति।

दर्शनशास्त्र

सम्पादयतु

गरीबदासस्य पृथिव्यां प्रत्यागमनस्य अनन्तरमेव सः सत्लोकनगरे कबीरं परमदेवः इति घोषयन् असंख्यानि बानीः उच्चारितवान्।

कथितं कबीर इव गरीबदासजी इत्यनेन अपि हिन्दुनां मुसलमानानां च आध्यात्मिकनेतृणां आलोचना कृता यत् ते समाजे अज्ञानेन गलतपूजायाः ज्ञानस्य च प्रचारं कुर्वन्ति - यद्यपि कबीरस्य सत्या शिक्षा विद्वान् वादविवादस्य विषये।[]

  1. "Biography of Sant Garibdas Ji Maharaj with Salvation Story | Jagat Guru Rampal Ji". www.jagatgururampalji.org. 
  2. "A Brief Introduction of Saint Garibdas Ji". www.speakingtree.in. 
  3. "गरीब दास - भारतकोश, ज्ञान का हिन्दी महासागर". amp.bharatdiscovery.org. 
  4. "गरीबदास जी की Profile | सूफ़ीनामा". Sufinama. 
  5. Keay, F. e. A History Of Hindi Literature. Oxford University Press, New York. 
  6. Hussain, Sharafat. "गरीबदास का जीवन परिचय - THEDKZ.COM-RIGHT INFORMATION" (in en-US). 
  7. Sen Kshitimohan (1930). Medieval Mysticism Of India (1930). 
"https://sa.wikipedia.org/w/index.php?title=गरीब_दास:&oldid=488507" इत्यस्माद् प्रतिप्राप्तम्