ग्रेगोरी-कालगणना (अपि प्रोक्ता पाश्चात्त्य-कालगणना, अथवा ख्रिष्टीय-कालगणना) त्वेका आन्तर्राष्ट्रिक-रूपेण प्रयुक्ता कालगणना-पद्धतिः अस्ति।[१][२][३] एषा तु ग्रेगोरी त्रयोदशः इति ख्रीष्टीयपितृकेन (Pope) प्रवर्तिता आसीत्, तस्य च नाम्नि नामिता।

सन्दर्भाः संपादित करें

  1. Introduction to Calendars Archived २०११-१०-१९ at the Wayback Machine. United States Naval Observatory. Retrieved 15 January 2009.
  2. Calendars by L. E. Doggett. Section 2.
  3. The international standard for the representation of dates and times ISO 8601 uses the Gregorian calendar. Section 3.2.1.

बाह्यसूत्राणि संपादित करें

"https://sa.wikipedia.org/w/index.php?title=ग्रेगोरी-कालगणना&oldid=480273" इत्यस्माद् प्रतिप्राप्तम्