जलपाइगुडिमण्डलम्

पश्चिमबंगालराष्ट्रे एक: मण्डल:
(जल्पाइगुडि मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

जलपाइगुडि (उच्चारणम्: ˌʤælpaɪˈgʊəri) (वङ्ग: জলপাইগুড়ি জেলা) भारतस्य पश्चिमबङ्गराज्ये स्थितम् एकं मण्डलम्। अस्य मण्डलस्य केन्द्रं जलपाइगुडि नगरम् । अस्य मण्डलस्य आयतनम् प्रायः ६,२४६ वर्गः कि मी । अस्मिन् मण्डले स्थितानां जनानां संख्या ३८,६९,६७५ (प्रायः) ।

जलपाइगुडिजनपदम्

জলপাইগুড়ি জেলা
जनपदम्
देशः  भारतम्
राज्यम् पश्चिमबङ्गराज्यम्
प्रशासनिकविभागः जलपाइगुडि
केन्द्रनगरम् जलपाइगुडि
Area
 • Total ६,२४५ km
Population
 (२०११)
 • Total ३८,६९,६७५
 • Density ६२१/km
Time zone UTC+५:३० (भारतीय-मान-समयः)
लोकसभाकेन्द्राणि जलपाइगुडि, आलिपुरदुयार
Website http://www.jalpaiguri.gov.in/

इतिहासः सम्पादयतु

इतिहासानुगुणं अस्य मण्डलस्य नाम जल्पेश्वर्(शिवस्य अपरं नाम) इत्यासीत् । परन्तु अन्यैः मन्वन्ते यत् अस्मिन् प्रदेशे जलपाई(वृक्षविशेषः) वहुपरिमाणेन आसन् । तस्मात् जलपाइगुडि इत्याख्या प्राप्ता । पुराकाले स्थमिदं कोच्-राजवंशी जनानां अधिनमासीत् । तदानीं अस्य नाम कामतापुर् इति आसीत् । १८६९ तमे संवत्सरे अस्य मण्डलस्य स्थापना अभूत् ।

"https://sa.wikipedia.org/w/index.php?title=जलपाइगुडिमण्डलम्&oldid=464711" इत्यस्माद् प्रतिप्राप्तम्