दशरूपकग्रन्थः(Dasharoopaka) यद्यपि नाट्यशास्त्रग्रन्थः तथापि तत्र चतुर्थप्रकाशः रससिद्धान्तस्य विषये वर्तते । आस्मिन् ग्रन्थे प्राकाशचतुष्टयं विद्यन्ते । ३०० कारिकाः सन्ति । नाटकं, प्रकरणम् एवं रूपकाणि विवृतानि इत्यतः दशरूपकम् इति नाम आगतम् ।

  • प्रथमप्रकाशे नृत्यानि, सन्धयः,अर्थप्रकृतयः विवृतानि ।
  • द्वितीयप्रकाशे नायक-नायिकयोर्लक्षणम् विद्यते ।
  • तृतीयप्रकाशे दशरूपकाणि वर्णितानि ।
  • चतुर्थे प्रकाशे रसः विवृतः ।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=दशरूपकम्_(ग्रन्थः)&oldid=419210" इत्यस्माद् प्रतिप्राप्तम्