नवलुतीर्थः कर्णाटकस्य बेलागवीमण्डलस्य सवदत्तीतालुकस्य एकः ग्रामः अस्ति । [१] अयं प्रसिद्धः पिकनिक-स्थलः अस्ति ।बहवः जनाः अत्र अवधिदिवसेषु सम्मिलन्ति। एतावन्तः मटरपक्षिणः अत्र दृश्यन्ते इति कारणतः अस्य स्थानस्य नाम अभवत् । (कन्नडा भाषायाम् नविलशब्दः मयूरवाची) अस्य एकः जलबन्धः ( रेणुकासागरः अथवा नविलुतीर्थजलबन्धः अथवा मालप्रभाजलबन्धः इति कथ्यते) अस्ति यः १९७४ तमे वर्षे मालप्रभानद्याः पारं निर्मितः भवति । अयं जलबन्धः कर्णाटकस्य लघुतमः जलबन्धः अस्ति यस्य ऊर्ध्वता १५५ मीटर्, चतुर्द्वारैः सह ४१ मीटर् दीर्घता च अस्ति । [२] [३]

नवलतेरथ बांध, सौन्दट्टी समीप, कर्नाटक

परामर्शाः सम्पादयतु

  1. "SALIENT FEATURES-Malaprabha". waterresources.kar.nic.in. 
  2. "Naviluteertha: an ideal picnic spot". Deccan Herald (in English). 23 December 2013. 
  3. "Navilteerth". akb.esy.es. Archived from the original on 15 July 2018. आह्रियत 15 July 2018. 
"https://sa.wikipedia.org/w/index.php?title=नविलुतीर्थः&oldid=480494" इत्यस्माद् प्रतिप्राप्तम्