नारायणी अञ्चलम् आङ्ग्ल: Narayani Zone audio speaker iconउच्चारणम्  इदं अञ्चलं नेपालदेशस्य मध्यमाञ्चले विद्यते । चतुर्दशसु अञ्चलेषु मध्येषु इदं अन्यतमं वर्तते । अस्मिन् अञ्चले पञ्च मण्डलानि सन्ति अस्य नामध्येयं नारायणी नदीतः कृतं अस्ति ।

नारायणी अञ्चलम्

Narayani Zone
देशः    नेपालदेशः
विकासक्षेत्रम् मध्यमाञ्चलम्
अञ्चलम् नारायणी
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
नारायणी नदी एवं तस्याःसेतु

इदमपि सम्पादयतु


  नेपालदेशस्य अञ्चलानि  

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=नारायणी_अञ्चलम्&oldid=344665" इत्यस्माद् प्रतिप्राप्तम्