न रूपमस्येह तथोप...

भगवद्गीतायाः श्लोकः १५.३


श्लोकः सम्पादयतु

 
गीतोपदेशः
न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठः ।
अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः सम्पादयतु

न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठः अश्वत्थम् एनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

अन्वयः सम्पादयतु

अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।

शब्दार्थः सम्पादयतु

अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।

अर्थः सम्पादयतु

अग्रिमश्लोकः १५.४ ततः पदं तत्परिं….: द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=न_रूपमस्येह_तथोप...&oldid=418630" इत्यस्माद् प्रतिप्राप्तम्