लक्षणम् सम्पादयतु

प्रमाणिकापदद्वयं वदन्ति पञ्चचामरम्

यत्र प्रत्येकम् अपि पादे प्रमाणिकापदद्वयं { जरौ लगौ, जरौ लगौ } इति भवति

तत्पञ्चचामरमिति कथ्यते । अस्मिन् वृत्ते षोडशाक्षराणि भवन्ति ।

उदाहरणम् सम्पादयतु

अकोऽकि दीर्घसन्धिमाहुराद्गुणो भवेदिकि,

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पञ्चचामरच्छन्दः&oldid=408957" इत्यस्माद् प्रतिप्राप्तम्