पश्चिमकामेङ्गमण्डलम्

पश्चिमकामेङ्गमण्डलम् (West Kameng District) अरुणाचलप्रदेशराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं बोम्दिला नगरम् ।

पश्चिमकामेङ्गमण्डलम्
मण्डलम्
अरुणाचलप्रदेशराज्ये पश्चिमकामेङ्गमण्डलम्
अरुणाचलप्रदेशराज्ये पश्चिमकामेङ्गमण्डलम्
Country भारतम्
States and territories of India अरुणाचलप्रदेशराज्यम्
Area
 • Total ७,४२२ km
Population
 (२००१)
 • Total ८७,०१३
Website http://westkameng.nic.in/

भौगोलिकम् सम्पादयतु

पश्चिमकामेङ्गमण्डलस्य विस्तारः ७४२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डलम् परितः भूटान, तिब्बत, तवाङ्गमण्डलम्, पूर्वकमेङ्गमण्डलम्, असमराज्यम् च सन्ति । अस्मिन् मण्डले कामेङ्ग नदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं पश्चिमकामेङ्गमण्डलस्य जनसङ्ख्या ८७०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.६४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-७५५ अस्ति । अत्र साक्षरता ६९.४ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि-

१.त्रिझिनो

२.रूपा

४.बोम्दिला

वीक्षणीयस्थलानि सम्पादयतु

उत्तरसियाङ्गमण्डले इदं प्रसिद्धं वीक्षणीयस्थलम् ईगल् नेस्ट् राष्ट्रीय उद्यानम् अस्ति ।

बाह्यानुबन्धाः सम्पादयतु