पारिजात इति पुष्पस्य एकः प्रकारः । एतत् पुष्पं अधिकतया भारते दृश्यते । वैज्ञानिकतया एषा जातिः 'Nyctanthes arbor-tristis (L)' इति नाम्ना प्रसिद्धा अस्ति । अस्य पर्यायः Parilium arbor-tristis (Gaertn) इति अस्ति ।

पारिजात वृक्षः

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Asterids
गणः Lamiales
कुलम् Oleaceae
वंशः Nyctanthes
जातिः N. arbor-tristis
द्विपदनाम
Nyctanthes arbor-tristis
L.

अयं महत्त्वपूर्णः आयुर्वेदिकः औषधसंयोजनः अस्ति । एतत् शेफाली इति अपि ज्ञायते । अस्य पुष्पाणि शरदऋतौ विशेषतः नवरात्रे (आश्विनामासस्य उज्ज्वलपक्षस्य नवदिनानि दुर्गापूजने) प्रफुल्लन्ते । पत्रस्य रसः कटुः भवति, विशेषतया सायटिकारोगे अपि च दीर्घकालीनज्वरेषु आन्तरिककृमिषु च प्रभावी भवति।

पारिजातस्य पुष्पाणि रात्रौ पुष्पितानि गन्धं च निर्गच्छन्ति इति कारणेन दुःखवृक्षः इति वदन्ति जनाः अपि सन्ति ।

सामान्य नाम सम्पादयतु

संस्कृतम् - पारिजात


कन्नड - पारिजात

English - रात्रि चमेली, कोरल चमेली

हिन्दी - हरसिंगार, शेफालिका

तमिल - मंजापू, पावला मल्लिगै

तेलुगु - पगदमल्ले, पारिजातमु

मलयालम् - पविलामल्ली, पारिजातिकम्

बङ्गला - शियाली

उड़िया - गंगे शियाली

मराठी - खुरासाली, पारिजातक

पुराणेषु पारिजातम् सम्पादयतु

पारिजातः समुद्रमठकाले सुरभिवरिणीभ्यां परं जातः । अयं ५ कल्पवृक्षेषु अन्यतमः क्षीरसागरात् जातः । कृष्णावतारकाले कृष्णः स्वर्गात् पारिजातम् आनय सत्यभामे प्राङ्गणे रोपितवान् इति कथा अस्ति । श्रीकृष्णाय समर्पितं पुष्पं यदि पश्यसि जीवनम्। एतानि पुष्पाणि बौद्धमन्दिरेषु अपि उपयुज्यन्ते ।

 
श्रीकृष्णः पारिजातवृक्षं, भागवतपुराणात् पटलं उदघाटयति

औषधीय गुणाः सम्पादयतु

पाचनसमस्यानां औषधरूपेण बीजचूर्णस्य उपयोगः, कब्जसमस्यानां कृते पीतरोगस्य, पत्ररसस्य च उपयोगः भवति । अस्य काचस्य उपयोगः वातरोगे भवति । पारिजातस्य उपयोगः सन्धिवेदना, रूसी, बवासीर, चर्मरोग, नाना प्रकारः ज्वरः, यकृत् रोगः, आन्तरिककृमिः इत्यादीनां औषधरूपेण भवति । [१]

पादपस्य लक्षणम् सम्पादयतु

रात्रौ प्रफुल्लितं पुष्पम् इत्यर्थः ।

इतिहासः भूगोलः च सम्पादयतु

बौद्धधर्मे

पारिजाता इति कायचक्रस्य अष्टवृक्षेषु एकं वृक्षं निर्दिशति इति १० शतके डाकर्णव अध्याय १५। तदनुसारं कायचक्रं निर्माणपूतस्य चतुर्णां विभागानां, हेरुकमाण्डले स्थितम् । पारिजातः खण्डितनाम्ना चर्नेलभूमौ पारिजातानाम्ना नरकपालेन च सम्बद्धः।[२]


कथासरीत्सागरः

पारिजातः सोमदेवेन (ई. १० शताब्दी) कथासरित्सागरे उल्लिखितस्य वृक्षस्य नाम अस्ति।—पारिजाता सुकुमारसुगन्धितपुष्पैः प्रसिद्धः वृक्षः अस्ति । पारिजातवृक्षाणां एकः स्थूलः उल्लिखितः अस्ति।

सोमदेवः कथासरित्सागरे अनेकानि समृद्धानि वनानि, उद्यानानि, विविधानि वृक्षाणि (उदा. पारिजाताः), लता औषधानि पुष्पाणि च फलप्रदानि वृक्षाणि च उल्लेखयति । घन-उच्च-अदम्य-विस्तृत-विन्ध्य-वनेषु यात्रा अनेकानां यात्रा-कथानां विशिष्टं वैशिष्ट्यम् अस्ति । सोमदेवस्य लेखनेन ११ शताब्द्याः उत्तरभारतस्य जनानां जीवनं न्यूनाधिकं प्रतिबिम्बितम् अस्ति । पारिजातस्य उल्लेखं कृत्वा तस्य कथासरीत्सागरः राजपुत्रनरवाहनदत्तस्य, विद्याधराणां (आकाशजीवानां) सम्राट् भवितुं तस्य अन्वेषणं च परितः परिभ्रमति प्रसिद्धा संस्कृतमहाकाहाकथा अस्ति।[२]

पारिजातपुष्पस्य आख्यानम् सम्पादयतु

पारिजात इति नाम्नः कारणम् अस्ति । तस्य विषये सुन्दरकथायाः अनुसारं पारिजाता नाम राजकुमारी सूर्यस्य प्रेम्णा पतिता । सूर्यः शीघ्रमेव तां त्यक्तवान् । कान्तहानिः सहितुं असमर्था सा आत्महत्याम् अकरोत् । तस्याः देहभस्मात् पारिजातवनस्पतिः इव जातः । अत एव सूर्यस्य तेजस्वी रश्मिं न सहते । पारिजातं अत एव पुष्पं सूर्यस्य रश्मीनां उदयात् पूर्वं प्रफुल्लितम्। एतादृशी दुःखदकथायाः कारणात् सोरगितावृक्षः इति नाम आगतः । रात्रौ मल्लिका इति नाम अपि अत्र प्रवर्तते यतः एतत् रात्रौ पुष्पितम् अस्ति । [३]

पारिजातवृक्षस्य वर्णनम् सम्पादयतु

 
पारिजात फलम् ।

मध्यमप्रमाणं गुल्मं लघुवृक्षं वा वक्तुं शक्यते । पारिजातपुष्पाणां तुलना चमेलीपुष्पेण सह कर्तुं शक्यते । परन्तु एते स्वादौ अतीव सुकुमाराः सन्ति। गुच्छेषु पुष्पति। ५ तः ८ पर्यन्तं शुक्लपुष्पं प्रवालनाडीयां आकर्षकरूपेण संलग्नं भवति । पारिजातस्य कतिपयेषु विशेषेषु अन्यतमं तस्य मृदुगन्धः अस्ति यः मनः लाडयति । यदि भवन्तः कोमलपुष्पाणि स्पृशन्ति तर्हि वनस्पतिनिवृत्तेः सम्भावनाः सन्ति । ते जुलैमासात् नवम्बरमासपर्यन्तं समूहेषु पुष्पं कुर्वन्ति। सूर्यास्तस्य अनन्तरं पुष्पाणि प्रफुल्लितानि, रात्रौ पतितानि, प्रातःकाले वनस्पतितलस्य पुष्पशय्या इव दृश्यन्ते स्म । यदि भवन्तः एतानि पुष्पाणि चित्वा गृहे स्थापयन्ति तर्हि भवन्तः मधुसदृशं गन्धं अनुभविष्यन्ति । सः पर्णपाती वृक्षः अस्ति । पारिजातस्य पुष्पकालानन्तरं शाखा छिन्नयेत्। वनस्पतिशाखाश्चतुर्कोणाः, पत्राणि हृदयाकाराः। अग्रं नुकीला भवति। रूक्षपत्राणि, भस्म हरितवर्णः। डंठलं स्थूलं भवति । शाखाः प्रायः वक्राः भवन्ति । ते ४ मीटर् यावत् ऊर्ध्वं वर्धन्ते । अयं पादपः विस्तृतः प्रसरति, सर्वेषु भागेषु प्रसरति च । अण्डानि गोलानि भवन्ति। बहुकालपूर्वं दक्षिणभारतस्य उद्यानेषु आगतः। अस्य कृते महाराष्ट्रस्य मृत्तिका, पर्यावरणं च अनुकूलम् अस्ति । महाराष्ट्रे मार्गपार्श्वे अपि वर्धते ।

पारिजातवृक्षस्य पुष्पस्य च प्रयोगाः सम्पादयतु

  • इत्रं करोति। पुष्पस्य नारङ्ग-रक्तनाडी वर्णार्थं प्रयुज्यते । पत्राणि नटा पालिशं कर्तुं प्रयुज्यन्ते ।
  • असम ईशानभारतस्य वनेषु पारिजातः स्वाभाविकतया वर्धते ।
  • गृहस्य समीपे प्राङ्गणस्य कोणे पारिजातवृक्षः अस्ति चेत् पर्याप्तम् ; क्षेत्रस्य वायुना सुकुमारं गन्धं प्रवहति इति अनुभवन्तु।

सन्दर्भः सम्पादयतु

  1. "ಆರ್ಕೈವ್ ನಕಲು". Archived from the original on 2017-11-17. आह्रियत 2017-11-25. 
  2. २.० २.१ "Wisdom Library". 
  3. ದೇವಲೋಕದ ಪುಷ್ಪ ಪಾರಿಜಾತ[नष्टसम्पर्कः]
"https://sa.wikipedia.org/w/index.php?title=पारिजात_वृक्षः&oldid=485574" इत्यस्माद् प्रतिप्राप्तम्