पुष्पगिरिः (Pushpagiri) कर्णाटकस्य कोडगुमण्डलस्य सोमवारपेटे उपमण्डले विद्यमानं वनधाम । अस्य औन्नत्यं १७१२ मीटर्मितम् अस्ति । पश्चिमपर्वतस्य भागे एव अन्तर्गच्छति अयं गिरिः । प्रतिवर्षं सहस्राधिकाः चारणप्रियपर्यटकाः अत्र आयान्ति ।

पुष्पगिरिः
उत्तुङ्गता १,७४८ m (५,७३५ ft)
स्थानम्
स्थानम् कर्णाटकराज्यम्, भारतम्
श्रेणी पश्चिम वनाः
Coordinates १२°४०′ उत्तरदिक् ७५°४१′ पूर्वदिक् / 12.667°उत्तरदिक् 75.683°पूर्वदिक् / १२.६६७; ७५.६८३निर्देशाङ्कः : १२°४०′ उत्तरदिक् ७५°४१′ पूर्वदिक् / 12.667°उत्तरदिक् 75.683°पूर्वदिक् / १२.६६७; ७५.६८३
आरोहणम्
सुलभतमः मार्गः हैक् (समारोहणम्)
पुष्पगिरिदृश्यम्

बाह्यानुबन्धाः सम्पादयतु

वीथिका सम्पादयतु

पुष्पगिरिशृङ्गं प्रति गमनाय चारणमार्गः सम्पादयतु

 
चारणमार्गः १
 
चारणमार्गः २
 
चारणमार्गः ३
 
चारणमार्गः ४
 
चारणमार्गः ५

चारकाः सम्पादयतु

 
चारकाः १
 
चारकाः २
 
चारकाः ३
 
चारकाः ४
 
चारकाः ५

वने चारणमार्गः सम्पादयतु

 
चारणम् १
 
चारणम् २
 
चारणम् ३
 
चारणम् ४
 
चारणम् ५

सूर्योदयः सूर्यास्तमश्च सम्पादयतु

 
शृङ्गम्
 
सूर्योदयः
 
सूर्यास्तमः
 
कुमारपर्वतः
 
वनम्
"https://sa.wikipedia.org/w/index.php?title=पुष्पगिरिः&oldid=480581" इत्यस्माद् प्रतिप्राप्तम्